बारुच्
3:1 हे सर्वशक्तिमान्, इस्राएलस्य परमेश् वर, व्यथितात्मानः व्याकुलात्मना।
त्वां क्रन्दति।
३:२ शृणु भगवन् दयां कुरु; ar त्वं दयालुः असि, दयां च कुरु
अस्मान्, यतः वयं भवतः पुरतः पापं कृतवन्तः।
3:3 त्वं हि सदा स्थास्यसि, वयं च सर्वथा विनश्यामः।
3:4 हे सर्वशक्तिमान, हे इस्राएलस्य परमेश्वर, मृतानां प्रार्थनाः शृणु
इस्राएलीजनाः तेषां सन्तानानां च ये भवतः पुरतः पापं कृतवन्तः
तेषां परमेश् वरस् य वाणीं न शृण्वन् यस् य कारणात्
एताः व्याधिः अस्मान् लसन्ति।
3:5 अस्माकं पूर्वजानां अधर्मं मा स्मर, किन्तु तव सामर्थ्यं चिन्तय
तव नाम च इदानीं अस्मिन् समये।
3:6 त्वं हि प्रभुः अस्माकं परमेश्वरः, त्वां च भगवन् स्तुविष्यामः।
3:7 अत एव त्वया अस्माकं हृदयेषु भयं स्थापितं, अभिप्रायः
यत् वयं तव नाम आह्वयेम, त्वां बन्धने स्तुवामः, यतः
वयं पितृणां सर्वान् अधर्मान् स्मरणं कृतवन्तः, ये पापं कृतवन्तः
तव पुरतः।
3:8 पश्य, वयम् अद्य अपि अस्माकं बन्धने स्मः, यत्र त्वं विकीर्णः असि
अस्मान्, निन्दाय शापाय च, देयवश्यत्वेन च, यथा
अस्माकं पितृणां सर्वेभ्यः अधर्मेभ्यः, ये अस्माकं भगवतः अस्मात् प्रस्थिताः
भगवान।
3:9 इस्राएल, जीवनस्य आज्ञाः शृणु, प्रज्ञां ज्ञातुं श्रोत।
3:10 कथं इस्राएलः भवतः शत्रुदेशे असि, यत् त्वं
परदेशे वृद्धः असि, यत् त्वं मृतैः सह दूषितः असि।
३:११ यत् त्वं चिताम् अवतरन्तैः सह गणितः असि?
3:12 त्वं प्रज्ञास्रोतः त्यक्तवान्।
3:13 यतः यदि त्वं परमेश् वरस् य मार्गे गतवान् स्यात् तर्हि त्वं निवसितुं शक्नोषि
शान्तिः सदा।
3:14 ज्ञातव्यं कुत्र प्रज्ञा कुत्र बलं क्व बोधः; तत्u200c
त्वं च ज्ञास्यसि कुत्र दिवसदीर्घता, आयुः च कुत्र
नेत्रप्रकाशः, शान्तिः च।
३:१५ तस्याः स्थानं केन ज्ञातम्? अथवा तस्याः निधिषु कः आगतः ?
३ - १६ - कुतः भवन्ति पार्षदाः राजपुत्राः शासिताः च तादृशाः
पृथिव्यां पशवः;
3:17 ये वायुपक्षिभिः सह क्रीडन्ति स्म, ये च
रजतं सुवर्णं च सञ्चितवान्, यस्मिन् मनुष्याः विश्वसन्ति, तेषां अन्तः न कृतवान्
लाभ?
3:18 यतः ये रजतकार्यं कुर्वन्ति स्म, एतावत् सावधानाः आसन्, येषां कर्माणि कुर्वन्ति
अनुसन्धानीयाः सन्ति, २.
३ - १९ - अन्तर्धानं कृत्वा चिताम् अवतरन्ति अन्ये च अन्तः आगच्छन्ति
तेषां स्थानानि।
3:20 युवकाः प्रकाशं दृष्ट्वा पृथिव्यां निवसन्ति, किन्तु मार्गः
ज्ञानं किं ते न ज्ञातवन्तः, .
3:21 न च तस्य मार्गान् विज्ञाय न च धारयन्ति स्म तेषां बालकाः
तस्मात् मार्गात् दूरं आसन्।
3:22 चनाने न श्रुतम्, न च दृष्टम्
थेमन ।
३:२३ पृथिव्यां प्रज्ञां याचन्ते अगारेनाः मेरनस्य वणिजाः च
थेमनः, दन्तकथालेखकाः, अवगमनात् बहिः अन्वेषकाः च; न कश्चित्
एतेषां प्रज्ञामार्गं ज्ञातवन्तः, तस्याः मार्गान् वा स्मर्यन्ते।
3:24 हे इस्राएल, ईश्वरस्य गृहं कियत् महत् अस्ति! कियत् विशालं च स्थानस्य
तस्य स्वामित्वम् !
3:25 महान्, तस्य अन्तः नास्ति; उच्चम्, अप्रमेयम् च ।
३ -२६ - तत्र आदौ विख्याताः दिग्गजाः आसन्, ये एतावन्तः महताः आसन्
कदम्बं, तथा युद्धे निपुणम्।
3:27 तान् भगवान् न चिनोति स्म, न च ज्ञानमार्गं दत्तवान्
ते:
3:28 किन्तु तेषां बुद्धिः नासीत् इति कारणतः ते नष्टाः अभवन्, तेषां विनाशः च अभवत्
स्वस्य मूर्खताद्वारा।
3:29 यः स्वर्गं गत्वा तां गृहीत्वा ततः अवतारितवान्
मेघाः?
3:30 यः समुद्रं अतिक्रम्य तां प्राप्य शुद्धतया आनयिष्यति
स्वर्णं?
3:31 न कश्चित् तस्याः मार्गं जानाति न च तस्याः मार्गं चिन्तयति।
3:32 किन्तु यः सर्व्वं जानाति सः तां जानाति, सा च तां लब्धवान्
तस्य अवगमनम्: यः पृथिवीं अनन्तकालं यावत् सज्जीकृतवान् सः पूरितवान्
चतुर्पादपशुभिः सह तत् ।
3:33 यः प्रकाशं प्रेषयति, तत् च गच्छति, सः पुनः तत् आह्वयति, तत् च
भयेन तस्य आज्ञापालनं करोति।
3:34 नक्षत्राणि प्रहरणेषु प्रकाशन्ते स्म, हर्षन्ति च, यदा सः तान् आह्वयति स्म।
ते वदन्ति, अत्र वयं स्मः; तथा च हर्षेण प्रकाशं दर्शितवन्तः
यः तान् निर्मितवान्।
३:३५ एषः अस्माकं ईश्वरः, अन्यः कोऽपि न गण्यते
तस्य उपमा
3:36 सः सर्वं ज्ञानमार्गं ज्ञात्वा याकूबं दत्तवान्
तस्य सेवकः, इस्राएलस्य च प्रियः।
3:37 पश्चात् सः पृथिव्यां दर्शयित्वा मनुष्यैः सह वार्तालापं कृतवान्।