बारुच्
2:1 अतः भगवता तस्य वचनं सम्यक् कृतम्
अस्माकम्, इस्राएलस्य न्यायाधीशानां, अस्माकं राजानां च विरुद्धं।
अस्माकं राजपुत्राणां विरुद्धं, इस्राएलस्य यहूदायाश्च पुरुषाणां विरुद्धं च।
२:२ अस्माकं उपरि महतीः व्याधिः आनेतुं, यथा समग्रस्य अधः कदापि न अभवत्
स्वर्गः यथा यरुशलेमनगरे अभवत्, यथा
मोशेन व्यवस्थायां लिखिताः आसन्;
२:३ यत् मनुष्यः स्वपुत्रस्य मांसं स्वस्य मांसं च खादितव्यम्
पुत्री।
२:४ अपि च सः तान् सर्वराज्यानां वशीकरणाय प्रदत्तवान्
ये अस्माकं परितः सन्ति, सर्वेषां मध्ये निन्दनीयं विनाशं च इव भवितुम्
परितः प्रजाः यत्र भगवता तान् विकीर्णाः।
2:5 एवं वयं पापं कृतवन्तः इति कारणतः अधः पातिताः, न तु उन्नताः
अस्माकं परमेश् वरः प्रभुः, तस्य वाणीयाः आज्ञापालनं न कृतवन्तः।
2:6 अस्माकं परमेश्वरस्य भगवतः धर्मः अस्ति, किन्तु अस्माकं अस्माकं च
पितरः लज्जां उद्घाटयन्ति, यथा अद्य दृश्यते।
2:7 यतः एताः सर्वे व्याधिः अस्माकं उपरि आगताः, ये भगवता उक्ताः
अस्माकं विरुद्धं
2:8 तथापि वयं भगवतः पुरतः न प्रार्थितवन्तः यत् वयं प्रत्येकं परिवर्तयामः
तस्य दुष्टहृदयस्य कल्पनाभ्यः।
2:9 अतः प्रभुः अस्मान् दुष्टं रक्षति स्म, भगवता च आनयत्
अस्माकं उपरि, यतः प्रभुः स्वस्य सर्वेषु कार्येषु धार्मिकः अस्ति
अस्मान् आज्ञापयत्।
2:10 तथापि वयं तस्य वाणीं न श्रुतवन्तः, तस्य आज्ञानुसारं चरितुं
प्रभुः, यत् सः अस्माकं पुरतः स्थापितवान्।
2:11 अधुना हे इस्राएलस्य परमेश् वर, यः तव प्रजां बहिः आनयत्
मिस्रदेशः पराक्रमी हस्तेन, उच्चबाहुना, चिह्नैः, सह च
आश्चर्यं, महता शक्तिना च, आत्मनः नाम प्राप्तवान्, यथा
अद्य प्रादुर्भवति:
2:12 हे अस्माकं परमेश्वर, वयं पापं कृतवन्तः, अभक्तं कृतवन्तः, वयं कृतवन्तः
अधर्मेण तव सर्वेषु नियमेषु।
2:13 तव क्रोधः अस्मात् निवर्तयतु, यतः वयं जातिषु अल्पाः एव अवशिष्टाः स्मः।
यत्र त्वया अस्मान् विकीर्णं कृतम्।
2:14 अस्माकं प्रार्थनां भगवन् अस्माकं याचनां च शृणु, तव कृते अस्मान् मोचतु
स्वार्थे, ये अस्मान् नेतवन्तः तेषां दृष्टौ अस्मान् अनुग्रहं ददातु।”
दुरे:
2:15 येन पृथिवी सर्वा ज्ञास्यति यत् त्वं अस्माकं परमेश्वरः प्रभुः असि, यतः
इस्राएलः तस्य वंशजः च तव नाम्ना उच्यते।
2:16 हे भगवन्, तव पवित्रगृहात् अधः पश्य, अस्मान् च विचारय, तव प्रणमय
श्रोत्रं भगवन् नः श्रोतुं।
2:17 नेत्राणि उद्घाट्य पश्यतु। मृतानां हि ये चितासु सन्ति, येषां
प्राणाः स्वशरीरात् हृताः, भगवते न दास्यन्ति
स्तुतिः न धर्मः : १.
2:18 किन्तु यः आत्मा अतीव व्याकुलः भवति, यः नत्वा दुर्बलः गच्छति, सः च...
विफलाः चक्षुः, क्षुधार्तात्मा च त्वां स्तुतिं दास्यति च
धर्मः भगवन् ।
2:19 अतः वयं भवतः पुरतः विनयशीलं याचनां न कुर्मः, हे भगवन्
ईश्वर, अस्माकं पितृणां, अस्माकं राजानां च धर्मार्थम्।
२:२० यतः त्वया अस्माकं उपरि स्वस्य क्रोधः क्रोधः च प्रेषितः
तव दासैः भविष्यद्वादिभिः उक्तम्।
2:21 एवम् वदति भगवान्, स्कन्धौ नमस्कृत्य राजानः सेवां कर्तुं
बेबिलोन, युष्माकं पितृभ्यः मया दत्तं देशे एवमेव तिष्ठथ।
2:22 किन्तु यदि यूयं भगवतः वाणीं न श्रोष्यन्ति, तर्हि तस्य राजानः सेवां कर्तुं
बेबिलोन, ९.
2:23 अहं यहूदानगरेभ्यः बहिः बहिः च निवर्तयिष्यामि
यरुशलेम, आनन्दस्य वाणी, आनन्दस्य च वाणी, स्वरस्य
वरः, वधूस्वरः च, सर्वा भूमिः भविष्यति
निवासिनः निर्जनाः ।
2:24 किन्तु वयं बाबुलराजस्य सेवां कर्तुं भवतः वाणीं न श्रोतुम् इच्छामः।
अतः त्वया यत् वचनं उक्तं तत् सत्कृतम्
सेवकाः भविष्यद्वादिनाम्, यत् अस्माकं राजानां अस्थिः, तथा च
अस्माकं पितृणां अस्थि, तेषां स्थानात् बहिः निष्कासितव्यम्।
2:25 पश्यन्तु च, ते दिवसस्य तापं प्रति, 1990 तमस्य वर्षस्य हिमस्य च कृते बहिः क्षिप्ताः भवन्ति
रात्रौ दुर्भिक्षेण खड्गेन च महता दुःखेन मृताः
व्याधिः ।
२:२६ यत् गृहं तव नाम्ना उच्यते तत् त्वया यथावत् विध्वंसितम्
अद्य द्रष्टव्यं इस्राएलस्य वंशस्य दुष्टतायाः कारणात्
यहूदा गृहम् ।
2:27 हे भगवन् अस्माकं परमेश्वर, त्वया अस्माभिः सह भवतः सर्वेषां सद्भावानां अनन्तरं व्यवहारः कृतः, तथा च
तदनुसारेण तव महती दयायाः।
2:28 यथा त्वं तव सेवकेन मोशेन उक्तवान् यस्मिन् दिने त्वं आज्ञां दत्तवान्
तं इस्राएलसन्ततिनां समक्षं व्यवस्थां लिखेत्।
2:29 यदि यूयं मम वाणीं न श्रोष्यन्ति तर्हि अवश्यमेव एषः महती जनसमूहः भविष्यति
राष्ट्रेषु अल्पसंख्याकाः परिणताः, यत्र अहं तान् विकीर्णं करिष्यामि।
2:30 अहं जानामि यत् ते मां न श्रोष्यन्ति, यतः एषः कठोरकण्ठः अस्ति
जनाः, किन्तु तेषां बन्धनदेशे ते स्मरिष्यन्ति
तस्मान्।
2:31 अहं तेषां परमेश्वरः प्रभुः इति ज्ञास्यति, यतः अहं तेभ्यः एकं दास्यामि
हृदयं, श्रोतुं च कर्णाः:
2:32 ते च स्वबन्ददेशे मां स्तुवन्ति, चिन्तयिष्यन्ति च
मम नाम, २.
2:33 तेषां कठोरकण्ठात्, तेषां दुष्टकर्मभ्यः च प्रत्यागच्छन्तु, यतः ते
तेषां पितृणां मार्गं स्मरिष्यन्ति ये भगवतः पुरतः पापं कृतवन्तः।
2:34 अहं तान् पुनः तस्मिन् देशे आनयिष्यामि यत् मया शपथेन प्रतिज्ञातं
तेषां पितृभ्यः अब्राहम-इसहाक-याकूब-इत्येतयोः कृते प्रभोः भविष्यन्ति
तस्य: अहं तान् वर्धयिष्यामि, ते च न न्यूनीभवन्ति।
2:35 अहं तेषां परमेश्वरः भवितुम् अनन्तं सन्धिं करिष्यामि, तथा च
ते मम प्रजाः भविष्यन्ति, अहं पुनः मम इस्राएलजनं न प्रेषयिष्यामि
मया तेभ्यः दत्ता भूमितः बहिः।