बारुच्
१:१ एतानि च पुस्तकस्य वचनं यत् नेरियासः पुत्रः बरुकः
मासियासस्य पुत्रः सेदेसियासस्य पुत्रः असदियासस्य पुत्रः
चेल्सियसः, बेबिलोने लिखितवान्,
१:२ पञ्चमे वर्षे सप्तम्यां च कस्मिन् समये यथा
कल्दीयाः यरुशलेमम् आदाय अग्निना दग्धवन्तः।
1:3 बारुकः यकोनियासस्य श्रवणेन अस्य पुस्तकस्य वचनं पठितवान्
यहूदाराजस्य योआचिमस्य पुत्रः सर्वेषां जनानां कर्णयोः यत्
पुस्तकं श्रोतुं आगतः, .
१:४ श्रवणे च आर्याणां राज्ञः पुत्राणां च श्रवणे च
वृद्धानां सर्वेषां जनानां च अधमतः यावत् श्रुत्वा
उच्चतमं, सुदनद्याः समीपे बेबिलोने निवसतां सर्वेषां अपि।
१:५ ततः ते रोदितवन्तः, उपवासं कृतवन्तः, भगवतः पुरतः प्रार्थितवन्तः च।
1:6 ते प्रत्येकस्य सामर्थ्यानुसारं धनसङ्ग्रहं कृतवन्तः।
1:7 ततः ते तत् यरुशलेमनगरं महायाजकस्य योआचिमस्य पुत्रस्य समीपं प्रेषितवन्तः
सलोमस्य पुत्रः चेल्कियाः याजकानाम् सर्वेषां च जनानां कृते ये
यरुशलेमनगरे तेन सह प्राप्ताः,
१:८ यदा सः भगवतः गृहस्य पात्राणि प्राप्य तस्मिन् एव काले ।
ये मन्दिरात् बहिः नीताः, तान् देशे प्रत्यागन्तुं
यहूदा सिवानमासस्य दशमीं नाम रजतपात्राणि यानि
योशियासस्य पुत्रः सेदेकियसः जादाराजः निर्मितवान्।
1:9 ततः परं बाबिलोनराजः नबूकोदोनोसोरः यकोनियां नीतवान्।
राजपुत्राः बद्धाः च महाबलाः प्रजाः च
भूमिं यरुशलेमतः बाबिलोनदेशं नीतवान्।
1:10 ते अवदन्, पश्य, वयं भवन्तं दग्धं क्रेतुं धनं प्रेषितवन्तः
बलिदानं पापबलिं धूपं च मन्नां च सज्जीकुरुत
अस्माकं परमेश् वरस् य वेदीयां अर्पयन्तु;
1:11 बाबिलोनराजस्य नबूकोदोनोसोरस्य प्राणाय प्रार्थयन्तु च
तस्य पुत्रस्य बाल्थासरस्य जीवनं यत् तेषां दिवसाः पृथिव्यां दिवसाः इव स्युः
स्वर्गस्य : १.
1:12 प्रभुः अस्मान् बलं दास्यति, अस्माकं नेत्राणि च लघु करिष्यति, वयं च करिष्यामः
बेबिलोनराजस्य नबूचोदोनोसोरस्य छायायां निवसन्ति, तथा च
छाया तस्य पुत्रस्य बाल्थासरस्य, वयं च तान् बहुदिनानि सेविष्यामः, प्राप्नुमः च
तेषां दृष्टौ अनुग्रहः।
1:13 अस्माकं कृते अपि अस्माकं परमेश्वरं प्रभुं प्रार्थयन्तु, यतः वयं तस्य विरुद्धं पापं कृतवन्तः
प्रभुः अस्माकं परमेश्वरः; अद्यपर्यन्तं च भगवतः क्रोधः तस्य क्रोधः च अस्ति
अस्मात् न व्यावृत्तः।
1:14 यूयं पठिष्यथ यत् अस्माभिः युष्मान् प्रति प्रेषितम् एतत् पुस्तकं निर्मातुं
स्वीकारः भगवतः गृहे, उत्सवेषु, गम्भीरदिनेषु च।
1:15 यूयं वक्ष्यथ, अस्माकं परमेश्वरस्य भगवतः धर्मः अस्ति, किन्तु तस्य
अस्मान् मुखभ्रमः, यथा अद्य भवति, तेषां कृते
यहूदायां यरुशलेमनिवासिनां च।
1:16 अस्माकं राजाभ्यः, अस्माकं राजपुत्रेभ्यः, अस्माकं याजकेभ्यः, अस्माकं च
भविष्यद्वादिभ्यः अस्माकं पितृभ्यः च।
१:१७ यतः वयं भगवतः पुरतः पापं कृतवन्तः।
1:18 तस्य अवज्ञां कृत्वा अस्माकं भगवतः वाणीं न श्रुतवन्तः
परमेश् वरः, यत् आज्ञाः अस्मान् प्रकटतया दत्तवान्, तेषु आज्ञां चरितुं।
1:19 यस्मात् दिनेन भगवता अस्माकं पूर्वजान् 1:19 देशस्य भूमितः बहिः आनयत्
मिस्रदेशः अद्यपर्यन्तं वयं भगवतः अस्माकं अवज्ञां कृतवन्तः
ईश्वरः, तस्य स्वरं न श्रुत्वा वयं प्रमादं कृतवन्तः।
1:20 अतः दुष्टाः अस्मान् लसत्, शापः च यः भगवता
यस्मिन् समये सः अस्माकं पितरान् आनयत् तस्मिन् समये स्वसेवकेन मोशेन नियुक्तः
मिस्रदेशात् निर्गत्य अस्मान् दुग्धप्रवाहं भूमिं दातुं च
मधु, यथा यथा एतत् दिवसं द्रष्टुं।
1:21 तथापि वयं भगवतः परमेश्वरस्य वाणीं न श्रुतवन्तः।
ये भविष्यद्वादिनां सर्वेषां वचनं यथा सः अस्माकं समीपं प्रेषितवान्।
1:22 किन्तु प्रत्येकं मनुष्यः सेवां कर्तुं स्वस्य दुष्टहृदयस्य कल्पनाम् अनुसृत्य आसीत्
विचित्रदेवताः, अस्माकं परमेश्वरस्य दृष्टौ दुष्कृतं कर्तुं च।