अजरियाहस्य प्रार्थना
1:1 ते च अग्निमध्ये गच्छन्ति स्म, ईश्वरस्य स्तुतिं कुर्वन्तः, आशीर्वादं च ददति स्म
विधाता।
1:2 ततः अजरियाः उत्थाय एवं प्रार्थितवान्। मुखं च उद्घाट्य
अग्नेः मध्ये उवाच ।
1:3 धन्यः त्वं, हे अस्माकं पितृणां परमेश्वर, तव नाम भवितुं योग्यम्
स्तुतः महिमा च नित्यं यावत्।
1:4 यतः त्वं अस्माकं कृते यत् किमपि कृतवान् तस्मिन् सर्वेषु धर्मी असि।
तव सर्वाणि कार्याणि सत्यानि, तव मार्गाः सम्यक्, सर्वे न्यायाः सत्याः।
1:5 त्वया अस्माकं उपरि पवित्रनगरे च यत् किमपि आनयत् तत् सर्वेषु विषयेषु
अस्माकं पूर्वजानां यरुशलेमस्य त्वया सच्चिदानन्दः कृतः यतः
सत्येन न्यायेन च त्वया एतानि सर्वाणि वस्तूनि आनयितानि
अस्मान् पापानाम् कारणात्।
1:6 यतः वयं त्वां त्यक्त्वा पापं कृत्वा अधर्मं कृतवन्तः।
1:7 सर्वेषु विषयेषु वयं अपराधं कृतवन्तः, तव आज्ञां न पालितवन्तः, न च
तान् पालितवान्, यथा त्वया अस्मान् आज्ञापितं तथा न कृतवान्, यथा सुष्ठु भवेत्
अस्माभिः सह ।
1:8 अतः त्वया अस्माकं उपरि यत् किमपि नीतं तत् सर्वं च यत् त्वया
कृतोऽस्माकं, सत्यविवेके कृतः।
1:9 त्वया च अस्मान् अनियमितशत्रुणां हस्ते, अधिकांशः
ईश्वरस्य द्वेषिणः परित्यागिनः, अन्यायी राजा च, अत्यन्तं दुष्टाः च
सर्वं जगत्।
1:10 इदानीं च वयं मुखं उद्घाटयितुं न शक्नुमः, वयं लज्जाजनकाः निन्दिताः च अभवमः
तव दासाः; ये च त्वां भजन्ति।
1:11 तथापि तव नाम्नः कृते अस्मान् सम्पूर्णतया मा मोचय, न च त्वं विच्छेदं कुरु
तव सन्धिः : १.
1:12 तव दयां अस्मात् मा विसृजस्व, यतः तव प्रियस्य अब्राहमस्य एव
तव सेवकस्य इसहाकस्य कृते, तव पवित्रस्य इस्राएलस्य कृते च;
1:13 यस्मै त्वया उक्तं प्रतिज्ञातं च यत् त्वं तेषां बहुलं करिष्यसि
बीजं यथा स्वर्गतारकाः, यथा वालुका इव शयितः
समुद्रतीरम् ।
1:14 वयं हि भगवन् कस्मात् अपि राष्ट्रापेक्षया न्यूनाः भूत्वा अस्य अधः स्थापिताः स्मः
दिनं सर्वेषु जगति अस्माकं पापानाम् कारणात्।
१:१५ न च अस्मिन् काले राजपुत्रः, न भविष्यद्वादिः, न च नेता, न दग्धः
अर्पणं यज्ञं वा हविं वा धूपं वा यज्ञस्थानं वा
तव पुरतः, दयां च अन्वेष्टुं।
1:16 तथापि वयं पश्चात्तापितहृदया विनयशीलात्मना च भवेम
स्वीकृतम् ।
1:17 यथा मेषवृषभहोमेषु यथा दशसु
स्थूलमेषसहस्राणि, अतः अद्य भवतः दृष्टौ अस्माकं बलिदानं भवतु।
वयं च तव पश्चात् गच्छामः, यतः ते न भविष्यन्ति।”
भ्रमिताः ये त्वयि विश्वासं कृतवन्तः।
1:18 अधुना वयं त्वां सर्वात्मना अनुसृत्य गच्छामः, त्वां भयभीताः, त्वां च अन्वेषयामः
मुखं।
1:19 अस्मान् लज्जां मा कुरु, किन्तु तव अनुग्रहेण अस्मान् प्रति व्यवहारं कुरु,...
यथा तव दयानां बहुलता।
1:20 तव आश्चर्यकर्मानुसारं अस्मान् अपि मोचय, तव महिमा च कुरु
नाम, हे प्रभो, ये तव दासानां क्षतिं कुर्वन्ति ते सर्वे लज्जिताः भवन्तु;
1:21 ते च सर्वशक्त्या पराक्रमेण च लज्जिताः भवन्तु, तेषां...
बलं भग्नं भवतु;
1:22 ते च ज्ञास्यन्तु यत् त्वं परमेश्वरः, एकमात्रः परमेश्वरः, महिमावान् च असि
सम्पूर्ण जगत्।
1:23 राज्ञः दासाः ये तान् स्थापयन्ति स्म, ते अण्डकोषं कर्तुं न विरमन्ति स्म
राल, पिच, टो, लघुकाष्ठैः च उष्णम्;
१:२४ यथा चत्वारिंशत् नव चत्वारिंशत् भट्ट्याः उपरि ज्वाला प्रवहति स्म
हस्तौ ।
1:25 ततः सः गत्वा तान् कल्दीयान् दग्धवान्, येषां विषये सः प्राप्नोत्
भट्टी ।
1:26 किन्तु भगवतः दूतः अजरियाभिः सह अण्डे अवतरत्
तस्य सहचराः च अण्डात् अग्निज्वालाम् आहृत्य;
1:27 भट्ट्याः मध्यं च आर्द्रसीटी इव कृतवान्।
यथा अग्निः तान् सर्वथा न स्पृशति स्म, न आहतः न च व्याकुलः
ते।
१:२८ अथ त्रयः एकवक्त्राद् इव स्तुवन् महिमा च धन्यम् ।
भट्ट्यां ईश्वरः कथयन्।
1:29 धन्यः त्वं, हे अस्माकं पितृणां परमेश्वर, स्तुतव्यः च
सर्वेभ्यः उपरि उच्छ्रितः सदा।
1:30 धन्यं च तव गौरवपूर्णं पवित्रं च नाम स्तुतव्यं च उन्नतं च
सर्वेभ्यः उपरि सदा।
1:31 त्वं तव पवित्रमहिमामन्दिरे धन्यः असि, स्तुतव्यः च
सर्वेभ्यः उपरि च महिमा सदा।
1:32 धन्यः त्वं यः गभीराणि पश्यसि, उपविष्टः च
करुबाः: सर्वेभ्यः अपि स्तुतव्याः, उन्नयनाः च सदा।
1:33 धन्यः त्वं स्वराज्यस्य गौरवपूर्णसिंहासने, भवितुं च
स्तुतः महिमा च सर्वेभ्यः उपरि सदा।
1:34 धन्यः त्वं स्वर्गस्य आकाशे सर्वेभ्यः अपि स्तुतव्यः
सदा महिमा च।
1:35 हे भगवतः सर्वे कार्याणि, भगवन्तं आशीर्वादं ददतु : तं स्तुवन्तु, उच्चैः च कुरुत
सर्वेभ्यः उपरि सदा, २.
1:36 हे स्वर्गाः, भगवन्तं आशीर्वादं ददतु : सर्वेभ्यः उपरि तं स्तुवन्तु, उच्चैः च
नित्यम्u200c।
1:37 हे भगवतः दूताः, भगवन्तं आशीर्वादं ददतु, तं स्तुवन्तु, ऊर्ध्वं च उत्थापयन्तु
सर्वं सदा।
1:38 हे सर्वे स्वर्गस्य उपरि स्थिताः जलाः, भगवन्तं स्तुवन्तु, स्तुवन्तु च
तं सर्वेभ्यः उपरि सदा उन्नमयतु।
1:39 हे भगवतः सर्वशक्तयः भगवन्तं आशीर्वादं ददतु, तं स्तुवन्तु, उच्चैः च कुरुत
सर्वेभ्यः उपरि सदा।
1:40 हे सूर्य चन्द्रमा, भगवन्तं स्तुवन्तु, सर्वेभ्यः अपि उच्चं कुरुत च
नित्यम्u200c।
1:41 हे स्वर्गतारकाः भगवन्तं स्तुवन्तु, सर्वेभ्यः उपरि तं स्तुवन्तु, उच्चैः च कुरुत
सदा।
1:42 हे प्रत्येकं वर्षा ओसः च भगवन्तं आशीर्वादं ददतु, तं स्तुवन्तु, ऊर्ध्वं च उन्नमयन्तु
सर्वं सदा।
1:43 हे सर्वे वायुः, भगवन्तं आशीर्वादं ददतु, सर्वेभ्यः उपरि तं स्तुवन्तु, उच्चैः च
नित्यम्u200c,
1:44 हे अग्निः तापः च भगवन्तं आशीर्वादं ददतु, तं स्तुवन्तु, सर्वेभ्यः अपि उच्चं कुरुत
सदा।
1:45 हे शिशिरं ग्रीष्मं च भगवन्तं आशीर्वादं ददतु, तं स्तुवन्तु, ऊर्ध्वं च उत्थापयन्तु
सर्वं सदा।
1:46 0 हे ओसाः हिमवृष्टयः च भगवन्तं स्तुवन्तु, तं स्तुवन्तु, उच्चैः च कुर्वन्तु
सर्वेभ्यः उपरि सदा।
1:47 हे रात्रिदिनानि, भगवन्तं आशीर्वादं ददतु, सर्वेभ्यः अपि उच्चं कुरुत
सदा।
1:48 हे ज्योतिः अन्धकारः च भगवन्तं स्तुवन्तु, तं स्तुवन्तु, ऊर्ध्वं च उन्नमयन्तु
सर्वं सदा।
1:49 हे हिमशीत, भगवन्तं आशीर्वादं कुरुत, सर्वेभ्यः उपरि तं स्तुवन्तु, उच्चैः च
नित्यम्u200c।
1:50 हे हिमहिमान् भगवन्तं आशीर्वादं ददतु, सर्वेभ्यः उपरि तं स्तुवन्तु, उन्नमयन्तु च
सदा।
1:51 हे विद्युत् मेघाः भगवन्तं स्तुवन्तु, तं स्तुवन्तु, उच्चैः च कुरुत
सर्वेभ्यः उपरि सदा।
1:52 हे पृथिवी भगवन्तं आशीर्वादं ददातु, तं स्तुवन्तु सर्वेभ्यः उपरि च सदा।
1:53 हे पर्वताः लघुपर्वताः च भगवन्तं स्तुवन्तु, तं स्तुवन्तु, उच्चैः च कुरुत
सर्वेभ्यः उपरि सदा।
1:54 हे पृथिव्यां वर्धमानाः सर्वे, भगवन्तं स्तुवन्तु, स्तुवन्तु च
तं सर्वेभ्यः उपरि सदा उन्नमयतु।
1:55 हे पर्वताः भगवन्तं आशीर्वादं ददतु, सर्वेभ्यः उपरि तं स्तुवन्तु, उच्चैः च
नित्यम्u200c।
1:56 हे समुद्राः नद्यः च भगवन्तं स्तुवन्तु, सर्वेभ्यः अपि उच्चं कुरुत
सदा।
1:57 हे तिमिङ्गलः, ये च जले गच्छन्ति, ते भगवन्तं स्तुवन्तु
सर्वेभ्यः उपरि च तं नित्यं उन्नमयतु।
1:58 हे सर्वे वायुपक्षिणः भगवन्तं आशीर्वादं ददतु, तं स्तुवन्तु, ऊर्ध्वं च उत्थापयन्तु
सर्वं सदा।
1:59 हे सर्वे पशवः पशवः च भगवन्तं आशीर्वादं ददतु, तं स्तुवन्तु, उच्चैः च कुरुत
सर्वेभ्यः उपरि सदा।
1:60 हे मनुष्यसन्तानाः, भगवन्तं आशीर्वादं ददतु, सर्वेभ्यः उपरि तं स्तुवन्तु, उच्चैः च कुरुत
सदा।
1:61 हे इस्राएल, भगवन्तं आशीर्वादं ददातु, तं स्तुवन्तु, सर्वेभ्यः अपि उपरि उन्नयनं कुरु च सदा।
1:62 हे भगवतः याजकाः भगवन्तं आशीर्वादं ददतु, तं स्तुवन्तु, ऊर्ध्वं च उत्थापयन्तु
सर्वं सदा।
1:63 हे भगवतः सेवकाः भगवन्तं आशीर्वादं ददतु, तं स्तुवन्तु, ऊर्ध्वं च उच्चारयन्तु
सर्वं सदा।
1:64 हे धर्मात्माः प्राणिनः च भगवन्तं स्तुवन्तु स्तुतश्च
तं सर्वेभ्यः उपरि सदा उन्नमयतु।
1:65 हे पवित्राः विनयशीलाः हृदयाः, भगवन्तं स्तुवन्तु, स्तुवन्तु, उच्चैः च कुर्वन्तु
तं सर्वेभ्यः उपरि सदा।
1:66 हे अनन्यासः, अजरियाः, मिसायलः च, यूयं भगवन्तं आशीर्वादं ददतु, तस्य स्तुतिं कुरुत, तस्य उन्नयनं च कुरुत
सर्वेभ्यः अपि अनन्तकालं यावत् सः अस्मान् नरकात् दूरं मोचितवान्, अस्मान् च तारितवान्
मृत्युहस्तात् अस्मान् भट्ट्याः मध्येन मुक्तवान्
ज्वलन्तं ज्वाला च, अग्निमध्यतः अपि सः मोचितवान्
वयम्u200c।
1:67 हे भगवते धन्यवादं ददातु यतः सः कृपालुः अस्ति तस्य दयायाः कृते
सदा सहते।
1:68 हे सर्वे ये भगवन्तं भजन्ति, देवदेवं स्तुवन्तु, तं स्तुवन्तु,...
तस्मै धन्यवादं ददातु, यतः तस्य दया अनन्तकालं यावत् स्थास्यति।