आमोसः
9:1 अहं परमेश् वरं वेदीयाम् उपरि स्थितं दृष्टवान्, सः अवदत्, “अग्रभागं प्रहरतु।”
द्वारं, यथा स्तम्भाः कम्पन्ते: शिरसि च छिनत्ति, सर्वेषां
ते; अहं च तेषां अन्तिमं खड्गेन हनिष्यामि, यः पलायते
ते न पलायिष्यन्ति, यश्च तेभ्यः पलायते सः न भविष्यति
समर्पित।
9:2 यद्यपि ते नरकं खनन्ति तथापि मम हस्तः तान् गृह्णीयात्। यद्यपि ते
स्वर्गम् आरुह्य ततः तान् अवतारयिष्यामि।
9:3 यद्यपि ते कार्मेलशिखरे निगूहन्ति तथापि अहं अन्वेषयिष्यामि च...
ततः तान् बहिः निष्कासयन्तु; यद्यपि च तले मम दृष्ट्या निगूढाः
समुद्रस्य, ततः अहं सर्पं आज्ञापयिष्यामि, सः तान् दंशयिष्यति।
9:4 यद्यपि ते शत्रुणां पुरतः बन्धनं गच्छन्ति तथापि अहं ततः करिष्यामि
खड्गं आज्ञापयतु, सः तान् हन्ति, अहं च मम दृष्टिः स्थापयिष्यामि
तान् दुष्टाय, न तु हिताय।
9:5 स च सेनापतिः प्रभुः स एव यः भूमिं स्पृशति, सा च भविष्यति
द्रवति, तत्र निवसन्तः सर्वे शोचन्ति, उत्तिष्ठति
सम्पूर्णतया जलप्लावनवत्; मिस्रदेशस्य जलप्रलयेन इव मग्नाः भविष्यन्ति।
9:6 स एव स्वर्गे स्वकथाः निर्माय स्वस्य आधारं स्थापयति
पृथिव्यां दलम्; यः समुद्रजलं आह्वयति,...
तान् पृथिव्यां पातयति, तस्य नाम परमेश् वरः।
9:7 हे इस्राएल-सन्ततिः, किं यूयं मम कृते इथियोपिया-सन्ततिः इव न सन्ति?
इति परमेश् वरः वदति। किं मया इस्राएलं मिस्रदेशात् बहिः न नीतम्?
कप्तोरतः पलिष्टिनः, किरतः अरामीयाः च?
9:8 पश्यन्तु, भगवतः परमेश्वरस्य नेत्राणि पापराज्ये सन्ति, अहं च करिष्यामि
पृथिव्याः मुखात् तत् नाशयतु; अहं न करिष्यामि इति तारयन्
याकूबस्य गृहं सर्वथा नाशयतु इति परमेश् वरः वदति।
9:9 यतः अहं आज्ञां करिष्यामि, अहं च सर्वेषां मध्ये इस्राएलस्य वंशं छानयिष्यामि
राष्ट्राणि यथा चलनीयां धान्यं क्षिप्तं भवति, तथापि किञ्चित् अपि न करिष्यन्ति
धान्यं पृथिव्यां पतति।
9:10 मम प्रजानां सर्वे पापिनः खड्गेन म्रियन्ते ये वदन्ति दुष्टम्
न अस्मान् अतिक्रमयिष्यति न च निवारयिष्यति।
9:11 तस्मिन् दिने अहं पतितं दाऊदस्य निवासस्थानं उत्थापयिष्यामि,...
तस्य भङ्गं पिधाय; अहं तस्य भग्नावशेषान् उत्थापयिष्यामि, अहं च करिष्यामि
पुराकालवत् तस्य निर्माणं कुरुत।
9:12 येन ते एदोमस्य शेषं सर्वेषां च राष्ट्राणां, ये...
मम नाम्ना आहूताः सन्ति इति परमेश् वरः वदति।
9:13 पश्यन्तु, ये दिवसाः आगच्छन्ति, यदा हलकारः गमिष्यति
कटनकर्ता, द्राक्षापदं च बीजं रोपयति; तथा
पर्वताः मधुरं मद्यं पातयिष्यन्ति, सर्वे पर्वताः द्रवन्ति।
9:14 अहं मम इस्राएलजनानाम्, तेषां च बन्धनं पुनः आनयिष्यामि
विध्वस्तनगराणि निर्माय तेषु निवसति; रोपयिष्यन्ति च
द्राक्षाक्षेत्राणि, तस्य मद्यं च पिबन्तु; उद्यानानि च करिष्यन्ति, च
तेषां फलं खादन्तु।
9:15 अहं तान् तेषां भूमिं रोपयिष्यामि, ते पुनः न आकृष्यन्ते
तेषां भूमितः मया दत्ता, इति भवतः परमेश्वरः परमेश् वरः वदति।