आमोसः
8:1 एवं परमेश्वरः परमेश्वरः मां दर्शितवान्, पश्यतु च ग्रीष्मकालस्य टोपले
फलं।
8:2 सः अवदत्, आमोस, किं पश्यसि? अहं च अवदम्, ग्रीष्मस्य टोकरी
फलं। ततः परमेश् वरः मां अवदत् , “मम प्रजानां अन् तिः आगतः
इजरायल्; अहं पुनः तेषां समीपं न गमिष्यामि पुनः।
8:3 तस्मिन् दिने च मन्दिरस्य गीतानि कूजन्ति इति वदति
प्रभु परमेश्वरः - सर्वत्र बहवः मृतशरीराः भविष्यन्ति; ते करिष्यन्ति
मौनेन तान् बहिः क्षिपतु।
8:4 हे ये दरिद्रान् ग्रसन्ति, तेषां दरिद्रान् कर्तुं शृणुत
भूमिः असफलः, २.
8:5 “अमावास्या कदा गमिष्यति यत् वयं धान्यं विक्रेतुं शक्नुमः? तथा
विश्रामदिवसं वयं गोधूमं प्रस्थापयामः, एफाहं लघु कृत्वा
शेकेल् महान्, वञ्चना च तुलाम् मिथ्याकरणं कृत्वा?
8:6 यथा वयं दरिद्रान् रजतेन क्रीणामः, आवश्यकतां च जूतायुगलेन क्रीणामः।
आम्, गोधूमस्य कचरान् च विक्रीणीत?
8:7 परमेश् वरः याकूबस्य श्रेष्ठतायाः शपथं कृतवान् यत् अहं कदापि न करिष्यामि
तेषां कस्यापि कार्यस्य विस्मरणं कुर्वन्तु।
8:8 किं भूमिः एतदर्थं न कम्पयिष्यति, सर्वे निवसन्तः शोचन्ति
तत्र? सा च पूर्णतया जलप्लावनवत् उत्तिष्ठति; निक्षिप्तं च भविष्यति
बहिः मज्जितः च, यथा मिस्रदेशस्य जलप्लावनेन।
8:9 तस्मिन् दिने अहं इच्छामि इति प्रभुः परमेश्वरः वदति
मध्याह्ने सूर्यास्तं कुरु, अहं च पृथिवीं अन्धकारं करिष्यामि
स्पष्ट दिवसः : १.
8:10 अहं भवतः उत्सवान् शोकं, भवतः सर्वाणि गीतानि च परिणमयिष्यामि
विलापः; अहं च सर्वेषु कटिषु बोटवस्त्रं कटाक्षं च आनयिष्यामि
प्रत्येकं शिरसि; एकपुत्रशोकमिव च करिष्यामि, च
तस्य अन्तं कटुदिनम् इति।
8:11 पश्यन्तु, दिवसाः आगच्छन्ति, यदा अहं दुर्भिक्षं प्रेषयिष्यामि
भूमिः, न रोटिकायाः दुर्भिक्षः, न च जलतृष्णा, किन्तु श्रवणस्य
भगवतः वचनम्।
8:12 ते च समुद्रात् समुद्रं यावत्, उत्तरतः समुद्रं यावत् च भ्रमिष्यन्ति
पूर्वे ते भगवतः वचनं अन्वेष्टुं इतस्ततः धावन्ति, करिष्यन्ति च
न लभते।
8:13 तस्मिन् दिने सुन्दराः कुमारिकाः युवकाः च तृष्णायाः कारणेन मूर्च्छिताः भविष्यन्ति।
8:14 ये सामरियापापस्य शपथं कुर्वन्ति, ते वदन्ति, हे दान, तव देवः जीवति।
तथा च, “बेर्शेबा-प्रकारः जीवति; ते अपि पतन्ति, न च कदापि
पुनः उत्तिष्ठत।