आमोसः
7:1 एवं प्रभुः परमेश्वरः मां दर्शितवान्; तथा, पश्य, सः निर्मितवान्
उत्तरवृद्धेः शूटिंग्-आदौ टिड्डिकाः;
तथा च, पश्य, राज्ञः कटनानन्तरं उत्तरवृद्धिः आसीत्।
7:2 तदा ते तृणभक्षणं समाप्तवन्तः
देशस्य, तदा अहं अवदम्, हे भगवन्, क्षमस्व, अहं त्वां प्रार्थयामि, केन
किं याकूबः उत्तिष्ठति? सः हि लघुः।
7:3 परमेश् वरः एतदर्थं पश्चात्तापं कृतवान्, न भविष्यति इति परमेश् वरः वदति।
7:4 एवं परमेश्वरः परमेश्वरः मां दर्शितवान्, पश्य च परमेश्वरः आहूतवान्
अग्निना युद्धं कर्तुं, महत् गभीरं च भक्षयति स्म, खादितवान् च क
भाग।
7:5 तदा अहं अवदम्, हे भगवन्, निवर्तय, अहं त्वां प्रार्थयामि, केन याकूबः भविष्यति
उत्पद्? सः हि लघुः।
7:6 ईश्वरः एतदर्थं पश्चात्तापं कृतवान्, एतदपि न भविष्यति इति प्रभुः परमेश्वरः वदति।
7:7 एवं सः मां दर्शितवान्, ततः परमेश् वरः क
प्लम्बलाइनः, प्लम्बलाइनं हस्ते कृत्वा ।
7:8 ततः परमेश् वरः मां अवदत्, आमोस्, किं पश्यसि? अहं च अवदम् अ
प्लम्बलाइन । ततः परमेश् वरः अवदत्, पश्य, अहं नलस् य रेखां स्थापयिष्यामि
मम प्रजानां इस्राएलस्य मध्ये अहं पुनः तेषां समीपं न गमिष्यामि।
7:9 इसहाकस्य उच्चस्थानानि निर्जनानि भविष्यन्ति, पवित्रस्थानानि च
इस्राएलः विध्वस्तः भविष्यति; अहं च गृहस्य विरुद्धं उत्तिष्ठामि
यारोबामः खड्गेन सह।
7:10 ततः बेथेलनगरस्य याजकः अमाजिया इस्राएलस्य राजा यारोबामस्य समीपं प्रेषितवान्।
आमोस् तव गृहस्य मध्ये षड्यन्त्रं कृतवान्
इस्राएलः - भूमिः तस्य सर्वाणि वचनं सहितुं न शक्नोति।
7:11 यतः आमोसः एवं वदति, यरोबामः खड्गेन म्रियते, इस्राएलः च म्रियते
अवश्यं स्वदेशात् बद्धाः नीताः भविष्यन्ति।
7:12 अमाजिया अपि आमोसं अवदत्, हे द्रष्टा, गच्छ, त्वां पलायनं कुरु
यहूदादेशः तत्र रोटिकां खादन्तु, तत्र भविष्यद्वाणीं कुर्वन्तु।
7:13 किन्तु बेथेलनगरे पुनः भविष्यद्वाणीं मा कुरुत, यतः तत् राज्ञः मन्दिरम् अस्ति।
तथा राज्ञः प्राङ्गणम्।
7:14 तदा आमोसः अमाजियाम् अवदत्, “अहं भविष्यद्वादिः नासीत्, अहं च नास्मि
एकस्य भविष्यद्वादिस्य पुत्रः; अहं तु गोपालकः, शर्कराफलसङ्ग्रहकः च आसम्।
7:15 ततः परमेश् वरः मां मेषान् अनुसृत्य गतः, परमेश् वरः मां अवदत्।
गत्वा मम प्रजाय इस्राएलं प्रति भविष्यद्वाणीं कुरु।
7:16 अतः त्वं परमेश्वरस्य वचनं शृणु, त्वं वदसि, भविष्यद्वाणी मा कुरु
इस्राएलविरुद्धं, इसहाकस्य वंशस्य विरुद्धं तव वचनं मा पातय।
7:17 अतः परमेश् वरः एवम् वदति। तव भार्या नगरे वेश्या भविष्यति।
तव पुत्राः कन्याः च खड्गेन पतन्ति, तव भूमिः च
रेखाद्वारा विभक्तः भविष्यति; त्वं च दूषिते देशे म्रियसे
इस्राएलः स्वदेशात् अवश्यमेव बन्धने गमिष्यति।