आमोसः
6:1 धिक् ये सियोने निश्चिन्ताः सन्ति, ये च पर्वते विश्वासं कुर्वन्ति
सामरिया, ये राष्ट्रप्रमुखाः इति नामाङ्किताः, यस्मै गृहं
इस्राएलः आगतः!
6:2 यूयं कल्नेहनगरं गत्वा पश्यन्तु। ततः यूयं हमथमहानगरं गच्छथ।
ततः पलिष्टीनां गातनगरं गच्छतु, ते एतेभ्यः श्रेष्ठाः भवेयुः
राज्यानि? अथवा भवतः सीमायाः अपेक्षया तेषां सीमा अधिका?
6:3 यूयं दुष्टदिनं दूरं कृत्वा हिंसापीठं कुर्वन्ति
समीपं आगच्छन्तु;
6:4 ये हस्तिदन्तशयेषु शयनं कुर्वन्ति, पर्यङ्केषु च प्रसारयन्ति।
मेषान् मेषान्, मध्ये वत्सान् च खादन्तु
स्तम्भः;
६:५ तत् जपं वायोनिनादं प्रति आविष्करोति च
संगीतस्य वाद्ययन्त्राणि, यथा डेविड्;
6:6 ये कटोरासु मद्यं पिबन्ति, प्रधानेन च अभिषिञ्चन्ति
अञ्जनानि, किन्तु ते योसेफस्य दुःखेन दुःखिताः न भवन्ति।
6:7 अतः इदानीं ते प्रथमैः सह बद्धाः गमिष्यन्ति, तथा च
प्रसारितानां भोजः अपसारितः भविष्यति।
6:8 प्रभुः परमेश्वरः स्वयमेव शपथं कृतवान् इति सेनापतिः परमेश्वरः वदति, अहं
याकूबस्य श्रेष्ठतां घृणां करोमि, तस्य प्रासादं च द्वेष्टि, अतः अहं करिष्यामि
तत्सर्वं तत्पुरं समर्पयतु।
6:9 भविष्यति यदि एकस्मिन् गृहे दश जनाः तिष्ठन्ति तर्हि...
ते म्रियन्ते।
6:10 मनुष्यस्य मातुलः तं यो दहति च आनेतुं गृह्णीयात्
अस्थीनि बहिः गृहात् बहिः वदिष्यति, यः पार्श्वे अस्ति
गृहस्य पार्श्वेषु, किं भवता सह अद्यापि कोऽपि अस्ति? न च वक्ष्यति।
तदा स वक्ष्यति, जिह्वां धारय, यतः वयं तस्य उल्लेखं न कर्तुं शक्नुमः
भगवतः नाम।
6:11 यतः, पश्य, परमेश् वरः आज्ञापयति, सः च महत् गृहं प्रहरति
भङ्गाः, विदारणयुक्तं च अल्पं गृहम्।
6:12 किं अश्वाः शिलायाम् उपरि धावन्ति ? तत्र वृषभैः सह हलं करिष्यति वा? यूयं हि
न्यायं पित्तं, धर्मफलं च
हेमलॉकः : १.
6:13 यूयं ये व्यर्थविषये आनन्दिताः सन्ति, ये वदन्ति, किं वयं न गृहीतवन्तः
अस्मान् शृङ्गाणि स्वबलेन?
6:14 किन्तु, हे इस्राएलस्य गृहे, अहं भवतः विरुद्धं राष्ट्रं उत्थापयिष्यामि।
सेनापतिः परमेश् वरः कथयति। ते च भवन्तं पीडयिष्यन्ति
हेमथतः प्रान्तरनदीपर्यन्तं प्रविश्य।