आमोसः
५:१ शृणुत इदं वचनं यत् अहं युष्माकं विरुद्धं गृह्णामि, शोकम् अपि हे
इस्राएलस्य गृहम्।
५:२ इस्राएलस्य कुमारी पतिता; सा पुनः न उत्तिष्ठति, सा त्यक्ता अस्ति
तस्याः भूमिः उपरि; तां उत्थापयितुं कोऽपि नास्ति।
5:3 यतः प्रभुः परमेश्वरः एवम् वदति; सहस्रेण या पुरी निर्गतं भविष्यति
शतं त्यक्त्वा शतेन निर्गतं तत् गमिष्यति
दश, इस्राएलस्य गृहं प्रति।
5:4 यतः परमेश् वरः इस्राएलवंशं प्रति वदति, यूयं मां यूयं च अन्वेष्टुम्
जीविष्यति : १.
5:5 किन्तु बेथेलं मा अन्वेष्टुम्, गिल्गालनगरं मा प्रविशतु, बेर्शेबानगरं मा गच्छतु।
यतः गिलगालः अवश्यमेव बन्धने गमिष्यति, बेथेलः च आगमिष्यति
नॉट् ।
5:6 परमेश् वरं अन्वेष्टुम्, यूयं जीविष्यथ; मा भूत् सः अग्निः इव विदीर्णः भवति
योसेफस्य गृहं तद् भक्षयतु, तत् शमयितुं कोऽपि नास्ति
बेथेल्।
5:7 ये न्यायं कृमिं कृत्वा धर्मं त्यजन्ति
पृथ्वी,
५:८ सप्ततारकान् ओरियनं च कृत्वा छायां परिवर्तयन्तं अन्वेष्यताम्
मृत्योः प्रभातपर्यन्तं दिवसं रात्रौ कृष्णं करोति
समुद्रजलं आह्वयति, तानि च मुखं प्रति प्रक्षिपति
पृथिवी: प्रभुः तस्य नाम।
5:9 तत् लुण्ठितं बलवन्तं प्रति बलं करोति, यथा लुण्ठितं
दुर्गस्य विरुद्धं आगमिष्यति।
5:10 द्वारे भर्त्सनं कुर्वन्तं द्वेष्टि, तं च घृणन्ति
ऋजुतया वदति।
5:11 यतः युष्माकं पदातिः दरिद्राणां उपरि भवति, यूयं च गृह्णन्ति
तस्य गोधूमस्य भारः, यूयं उत्कीर्णशिलाभिः गृहाणि निर्मितवन्तः, किन्तु यूयं करिष्यन्ति
न तेषु निवसन्ति; युष्माभिः रमणीयाः द्राक्षाक्षेत्राणि रोपितानि, किन्तु न करिष्यन्ति
तेषां मद्यं पिबन्तु।
5:12 यतः अहं भवतः विविधान् अपराधान् भवतः महापापान् च जानामि
धर्मिणः पीडयन्ति, घूसं गृह्णन्ति, ते च दरिद्रान् विमुखयन्ति
तेषां दक्षिणतः द्वारम्।
५:१३ अतः तस्मिन् काले विवेकी मौनं करिष्यति; अशुभं हि
कालः।
5:14 भद्रं अन्वेष्यताम्, न तु अशुभं, येन यूयं जीवितुं शक्नुथ
गणाः, युष्माभिः सह यथा उक्तवन्तः।
5:15 दुष्टं द्वेष्टि सद्भावं च प्रेम्णा द्वारे न्यायं स्थापयतु
भवतु नाम सेनापतिः परमेश् वरः शेषेषु अनुग्रहं करिष्यति
योसेफ।
5:16 अतः सेनापतिः परमेश् वरः एवं वदति। विलपन्
सर्वेषु वीथिषु भविष्यति; ते च सर्वेषु राजमार्गेषु वदिष्यन्ति, हा!
हा ! कृषकं शोकं आहूयन्ते ये च सन्ति
विलापं प्रति विलापं कर्तुं निपुणः।
5:17 सर्वेषु द्राक्षाक्षेत्रेषु च विलापः भविष्यति, यतः अहं त्वां गमिष्यामि।
इति परमेश् वरः वदति।
5:18 धिक् यूयं ये भगवतः दिवसं इच्छन्ति! भवतः कृते किमर्थम् अस्ति ?
भगवतः दिवसः अन्धकारः, न तु प्रकाशः।
5:19 यथा कश्चित् सिंहात् पलायितः, ऋक्षः च तस्य सङ्गमे। अथवा गतः
गृहे, भित्तिषु हस्तं अवलम्ब्य, सर्पः तं दष्टवान्।
5:20 किं भगवतः दिवसः अन्धकारः न भविष्यति, न तु प्रकाशः? अतीव अपि
कृष्णं, तस्मिन् च कान्तिः नास्ति?
5:21 अहं द्वेष्टि, अहं भवतः उत्सवदिनानि अवहेलयामि, अहं भवतः गम्भीरे गन्धं न करिष्यामि
सभाः ।
5:22 यद्यपि यूयं मां होमहलिं स्वभोजनं च अर्पयन्ति तथापि अहं न करिष्यामि
तान् गृहाण, अहं च भवतः मेदः शान्तिबलिदानं न पश्यामि
पशवः ।
5:23 त्वं मम गीतानां कोलाहलं हरतु; अहं हि न श्रोष्यामि
तव वायोलानां रागः।
5:24 किन्तु न्यायः जलवत्, धर्मः च पराक्रमी इव प्रवहतु
धारा।
5:25 किं यूयं मम कृते चत्वारिंशत् प्रान्तरे बलिदानं बलिदानं च अर्पितवन्तः
वर्षाणि हे इस्राएलस्य गृहे?
5:26 किन्तु यूयं स्वप्रतिमाः मोलोकस्य च्यूनस्य च निवासस्थानं वहन्ति।
युष्माकं देवस्य तारकं यत् यूयं स्वयमेव निर्मितवन्तः।
5:27 अतः अहं युष्मान् दमिश्कस्य परं बन्धनं करिष्यामि इति वदति
परमेश् वरः, यस्य नाम सेनायाः परमेश् वरः अस्ति।