आमोसः
4:1 हे सामरियापर्वते ये बाशानगवाः, एतत् वचनं शृणुत।
ये दरिद्रान् पीडयन्ति, ये आवश्यकतां मर्दयन्ति, ये तेषां वदन्ति
स्वामिनः, आनय, पिबामः।
4:2 प्रभुः परमेश्वरः स्वस्य पवित्रतायाः शपथं कृतवान् यत्, पश्यन्तु, दिवसाः आगमिष्यन्ति
भवतः उपरि, यत् सः त्वां हुकैः, भवतः वंशजं च सह हरति
मत्स्यकुण्डाः ।
4:3 यूयं च भङ्गेषु निर्गमिष्यथ, प्रत्येकं गाः पूर्वस्थाने
तस्याः; तान् प्रासादे क्षिपथ इति परमेश् वरः वदति।
4:4 बेथेलम् आगत्य अतिक्रमणं कुरुत; गिल्गाल-नगरे अतिक्रमणं बहु कुर्वन्तु; तथा
प्रतिदिनं प्रातःकाले बलिदानं, वर्षत्रयानन्तरं दशमांशं च आनयन्तु।
४:५ खमीरेण च धन्यवादस्य बलिदानं कृत्वा घोषयतु च
निःशुल्कं बलिदानं प्रकाशयतु, हे सन्तानाः युष्मान् इदं रोचते
इस्राएलः इति परमेश् वरः वदति।
4:6 मया च भवतः सर्वेषु नगरेषु दन्तशुद्धिः दत्ता,...
सर्वेषु स्थानेषु रोटिकायाः अभावः, तथापि यूयं मम समीपं न प्रत्यागताः।
इति परमेश् वरः वदति।
4:7 अपि च मया भवतः वर्षा निरुद्धा यदा अद्यापि त्रयः आसन्
मासान् फलानां कटनीपर्यन्तं, अहं च एकस्मिन् नगरे वर्षणं कृत्वा कारणं कृतवान्
it not to rain upon another city: एकः खण्डः वर्षितः, तथा च
खण्डः यस्मिन् वर्षितः न शुष्कः।
4:8 अतः द्वौ वा त्रीणि वा नगराणि जलं पिबितुं एकं नगरं भ्रमितवन्तः। किन्तु ते
न तृप्ताः, तथापि यूयं मम समीपं न प्रत्यागताः इति परमेश् वरः वदति।
4:9 मया त्वां विस्फोटेन फफून्देन च प्रहारः कृतः यदा भवतः उद्यानानि भवतः...
द्राक्षाक्षेत्राणि च तव पिप्पलीवृक्षाः च तव जैतुनवृक्षाः वर्धिताः, the
ताडकीटः तान् भक्षयति स्म, तथापि यूयं मम समीपं न प्रत्यागताः इति वदति
विधाता।
4:10 मया युष्माकं मध्ये मिस्रदेशस्य प्रकारेण व्याधिः प्रेषितः
युवकाः मया खड्गेन हताः, भवतः अश्वाः अपहृताः;
अहं युष्माकं शिबिराणां दुर्गन्धं युष्माकं नासिकाभ्यां यावत् आगतवान्।
तथापि यूयं मम समीपं न प्रत्यागताः इति परमेश् वरः वदति।
4:11 यथा परमेश् वरः सदोम-अमोरा-नगरयोः पातनं कृतवान्, तथैव मया युष् माकं केचन पातिताः,...
यूयं ज्वलनात् उद्धृतः अग्निकुण्डः इव आसन्, तथापि यूयं न कृतवन्तः
मम समीपं प्रत्यागतवान् इति परमेश् वरः वदति।
4:12 अतः अहं त्वां प्रति एवं करिष्यामि, हे इस्राएल, यतः अहं एतत् करिष्यामि
हे इस्राएल, तव ईश्वरं मिलितुं सज्जः भव।
4:13 पश्य हि यः पर्वतान् निर्माय वायुम् सृजति च
मनुष्यस्य किं विचारः प्रभातम् करोति इति कथयति
अन्धकारं पृथिव्याः उच्चस्थानानि च पदाति, प्रभुः, The
गणस्य देवः, तस्य नाम अस्ति।