आमोसः
3:1 हे सन्तानाः परमेश्वरेण युष्माकं विरुद्धं यत् वचनं उक्तं तत् शृणुत
इस्राएल, समग्रस्य कुलस्य विरुद्धं यस्य भूमितः अहं पालितवान्
मिस्रदेशः इति वदन् ।
3:2 पृथिव्याः सर्वेषां कुलानां विषये अहं केवलं भवद्भिः एव ज्ञातवान्, अतः अहं इच्छामि
सर्वान् अधर्मान् त्वां दण्डयतु।
३:३ किं द्वौ एकत्र गन्तुं शक्नुवन्ति, यद्यपि तेषां सहमतिः न भवति?
३:४ किं सिंहः वने गर्जति यदा तस्य शिकारः नास्ति? सिंहः युवा भविष्यति
स्वस्य गुहातः बहिः क्रन्दतु, यदि सः किमपि न गृहीतवान्?
३:५ किं खगः पृथिव्यां जाते पतति यत्र तस्य कृते जिनः नास्ति?
किं पृथिव्याः जालं गृहीत्वा किमपि न गृहीतवान्?
3:6 किं नगरे तुरही वाद्यते, जनाः न बिभेयुः?
किं नगरे दुष्टं भविष्यति, परमेश् वरः तत् न कृतवान्?
3:7 अवश्यं प्रभुः परमेश्वरः किमपि न करिष्यति, किन्तु सः स्वस्य रहस्यं प्रकाशयति
तस्य सेवकाः भविष्यद्वादिनाम्।
३:८ सिंहः गर्जति, को न बिभेत्? भगवता परमेश्वरः उक्तवान्, यः
किं तु भविष्यद्वाणीं कर्तुं शक्नोति?
३:९ अश्दोदस्य प्रासादेषु, देशे च प्रासादेषु प्रकाशयतु
मिस्रदेशः कथयतु, सामरियापर्वतेषु समागत्य
पश्य तद्मध्ये महाकोलान्, पीडितान् च
तस्य मध्ये ।
3:10 यतः ते सम्यक् कर्तुं न जानन्ति इति परमेश् वरः वदति, यः हिंसां सञ्चयति,...
तेषां प्रासादेषु लुण्ठनम्।
3:11 अतः प्रभुः परमेश्वरः एवम् वदति। तत्र प्रतिद्वन्द्वी समः भविष्यति
भूमिं परितः; स च तव बलं त्वत्तो अवतारयिष्यति।
तव प्रासादाश्च लुण्ठिताः भविष्यन्ति।
3:12 इति परमेश् वरः वदति; यथा गोपालः सिंहस्य मुखात् बहिः निष्कासयति
पादद्वयं कर्णखण्डं वा; तथा इस्राएलस्य सन्तानाः गृहीताः भविष्यन्ति
बहिः ये सामरियायां शय्याकोणे निवसन्ति, दमिश्के च क
शय्या।
3:13 शृणुत, याकूबस्य गृहे साक्ष्यं च ददतु इति परमेश् वरः परमेश् वरः वदति
गणानाम्, २.
3:14 यस्मिन् दिने अहं इस्राएलस्य अपराधान् तस्य उपरि आक्षेपं करिष्यामि
अहं बेथेलस्य वेदीनां दर्शनं करिष्यामि, वेदीयाः शृङ्गाणि च गमिष्यन्ति
छिन्ना भूमौ पतन्तु।
3:15 अहं च शिशिरगृहं ग्रीष्मगृहेण सह प्रहरिष्यामि; गृहाणि च
हस्तिदन्तस्य नश्यति, महान् गृहाणां च अन्तः भविष्यति इति वदति
विधाता।