आमोसः
2:1 इति परमेश् वरः वदति; मोआबस्य त्रयाणां अपराधानां चतुर्णां च कृते अहं
तस्य दण्डं न निवर्तयिष्यति; यतः सः अस्थीनि दग्धवान्
एदोमराजस्य चूर्णरूपेण।
2:2 किन्तु अहं मोआबस्य उपरि अग्निं प्रेषयिष्यामि, सः च प्रासादं भक्षयिष्यति
किरिओथः मोआबः कोलाहलेन, उद्घोषेन, म्रियते च
तुरङ्गस्य शब्दः : १.
2:3 अहं तस्य मध्ये न्यायाधीशं छित्त्वा सर्वान् हन्यामि
तस्य राजपुत्राः तेन सह इति परमेश् वरः वदति।
2:4 एवम् उक्तवान् परमेश् वरः; यहूदायाः त्रयाणां अतिक्रमणानां चतुर्णां च कृते अहं
तस्य दण्डं न निवर्तयिष्यति; यतः तेषां अवहेलना कृता अस्ति
परमेश् वरस् य नियमः, तस् य आज्ञां तस् य अनृतं च न पालितवान्
तेषां भ्रष्टतां कृतवान्, तदनन्तरं तेषां पितरः गतवन्तः।
2:5 अहं तु यहूदायाम् अग्निम् प्रेषयिष्यामि, सः च प्रासादान् भक्षयिष्यति
यरुशलेम।
2:6 एवम् उक्तवान् परमेश् वरः; इस्राएलस्य त्रयाणां अपराधानां चतुर्णां च कृते अहं
तस्य दण्डं न निवर्तयिष्यति; यतः ते विक्रीतवन्तः
रजतस्य कृते धर्मिणः, जूतायुगलस्य कृते च दरिद्राः;
२:७ तत् पन्थः पृथिव्याः रजः पश्चात् निर्धनानाम् शिरसि, व्यावर्त्य च
नम्रमार्गं त्यक्त्वा, मनुष्यः तस्य पित्रा सह प्रविशति
मम पवित्रं नाम अपवित्रं कर्तुं सा एव दासी।
2:8 ते च प्रत्येकं वेदीसमीपे प्रतिबन्धकवस्त्रेषु शयनं कुर्वन्ति।
ते च स्वदेवस्य गृहे निन्दितानां मद्यं पिबन्ति।
2:9 तथापि अहं तेषां पुरतः अमोरीजनं नष्टवान्, यस्य ऊर्ध्वता
देवदारानाम् ऊर्ध्वता, सः च ओक इव बलवान् आसीत्; तथापि मया तस्य नाशः कृतः
फलं ऊर्ध्वतः, तस्य मूलं च अधः।
2:10 अहं भवन्तं मिस्रदेशात् नीत्वा चत्वारिंशत् वर्षाणि यावत् नेतवान्
प्रान्तरेण अमोरीदेशं धारयितुं।
2:11 अहं भवतः पुत्रान् भविष्यद्वादिनाम्, युवकान् च
नासरी । हे इस्राएल-सन्ततिः, किं न एवम् अपि? इति परमेश् वरः वदति।
2:12 किन्तु यूयं नासरीयान् मद्यं पिबितुं दत्तवन्तः। भविष्यद्वादिनां च आज्ञां दत्तवान्।
कथयन्, भविष्यद्वाणी मा कुरुत।
2:13 पश्य, अहं भवतः अधः निपीडितः अस्मि, यथा शकटः पूर्णः निपीडितः भवति
गुच्छम् ।
2:14 अतः पलायनं द्रुतगतिभ्यः विनश्यति, बलवान् च
न तस्य बलं बलं कुरु, न च महाबलः आत्मानं मोचयिष्यति।
2:15 धनुषः सम्पादकः अपि न स्थास्यति; यः च द्रुतगतिः
पादः आत्मानं न मोचयिष्यति, अश्वमारुहः अपि न मोचयिष्यति
आत्मानं मोचयतु।
2:16 यः च वीरेषु साहसी अस्ति सः तस्मिन् नग्नः पलायते
दिने इति परमेश् वरः वदति।