आमोसः
१:१ तेकोआनगरस्य गोपालकानां मध्ये आमोसस्य वचनं यत् सः दृष्टवान्
इस्राएलविषये यहूदाराजस्य उज्जियाहस्य काले च काले च
इस्राएलराजस्य योआशस्य पुत्रस्य यारोबामस्य, वर्षद्वयात् पूर्वं
भूकंप।
1:2 सः अवदत्, “सियोनतः परमेश् वरः गर्जति, स्ववाणीं च वदिष्यति।”
जेरुसलेम; गोपालानां च निवासस्थानानि शोचन्ति, शिखरं च
कर्मेलस्य शुष्कं भविष्यति।
1:3 इति परमेश् वरः वदति; दमिश्कस्य त्रयाणां अपराधानां चतुर्णां च कृते।
अहं तस्य दण्डं न निवर्तयिष्यामि; यतः तेषां मर्दनं कृतम्
लोहस्य मर्दनयन्त्रैः सह गिलियदः।
1:4 किन्तु अहं हजैलस्य गृहे अग्निम् प्रेषयिष्यामि, यः भ्रष्टः भविष्यति
बेनहाददस्य प्रासादाः ।
1:5 अहं दमिश्कस्य शलाकाम् अपि भङ्गयिष्यामि, ततः निवासीं च छिनत्स्यामि
अवेनस्य समतलं, यश्च गृहात् दण्डं धारयति
अदन् - अराम-जनाः किर-नगरं बन्धने गमिष्यन्ति इति कथयति
प्रभुः।
1:6 इति परमेश् वरः वदति; गाजायाः त्रयाणां अतिक्रमणानां चतुर्णां च कृते अहं
तस्य दण्डं न निवर्तयिष्यति; यतः ते अपहृतवन्तः
सर्वान् बन्धनान् बन्दीकृत्य एदोमदेशं प्रति प्रदातुं।
1:7 अहं तु गाजा-प्राचीरे अग्निम् प्रेषयिष्यामि, यः गाजा-नगरस्य भक्षयिष्यति
तस्य प्रासादाः : १.
1:8 अहं च अश्दोदतः निवासीं, यः धारयति च
अश्केलोनतः राजदण्डः, अहं च एक्रोनविरुद्धं हस्तं प्रेषयिष्यामि, तथा च
पलिष्टीनां अवशिष्टाः विनश्यन्ति इति प्रभुः परमेश्वरः वदति।
1:9 इति परमेश् वरः वदति; त्रयाणां अतिक्रमणानां तुरसस्य चतुर्णां च I
तस्य दण्डं न निवर्तयिष्यति; यतः ते प्रसवम् अकरोत्
सम्पूर्णं एदोमदेशं बन्धनं कृत्वा भ्रातृसन्धिं न स्मरति स्म।
1:10 अहं तु सोरस्य भित्तिं प्रति अग्निम् प्रेषयिष्यामि, यः देशं भक्षयिष्यति
तस्य प्रासादाः ।
1:11 इति परमेश् वरः वदति; एदोमस्य त्रयाणां अपराधानां चतुर्णां च कृते अहं
तस्य दण्डं न निवर्तयिष्यति; यतः सः स्वस्य अनुसरणं कृतवान् एव
भ्राता खड्गेन सह, सर्वान् दयां त्यक्तवान्, तस्य क्रोधः च अकरोत्
नित्यं अश्रुपातं कुरुत, सः च स्वस्य क्रोधं नित्यं धारयति स्म।
1:12 अहं तु तेमनस्य उपरि अग्निम् प्रेषयिष्यामि, यः प्रासादान् भक्षयिष्यति
बोजराह ।
1:13 इति परमेश् वरः वदति; अम्मोनसन्ततिनां त्रयः अपराधाः।
चतुर्णां कृते च, अहं तस्य दण्डं न निवर्तयिष्यामि; यतः ते
गिलियदस्य गर्भवतीः स्त्रियः विदारिताः, येन ते विस्तारिताः भवेयुः
तेषां सीमाः : १.
1:14 किन्तु अहं रब्बा-प्राचीरे अग्निम् प्रज्वालयिष्यामि, तत् च भ्रष्टं करिष्यति
तस्य प्रासादाः, युद्धदिने उद्घोषैः सह, अन्तः तूफानेन सह
चक्रवातस्य दिवसः : १.
1:15 तेषां राजा बन्धनं गमिष्यति, सः तस्य राजपुत्रैः सह।
इति परमेश् वरः वदति।