आमोसस्य रूपरेखा

I. भविष्यद्वाणीयाः परिचयः १:१-२

II. राष्ट्राणां न्यायः १:३-२:१६
उ. परितः राष्ट्रेषु न्यायः १:३-२:३
ख. यहूदा इस्राएलयोः विषये न्यायः २:४-१६

III. चत्वारः निन्दासन्देशाः ३:१-६:१४
उ. कतिपय आसन्नविषये
न्यायाः ३:१-१५
ख. अप्रभावित्वविषये
अतीतः न्यायः ४:१-१३
ग. यहोवा ५:१-२७ अन्वेष्टुं आवश्यकतायाः विषये
D. मूर्खताविषये
आत्मनिर्भरता ६:१-१४

IV. न्यायस्य पञ्च प्रतीकात्मकदृष्टयः ७:१-९:१०
उ. शलभानां दर्शनम् ७:१-३
ख. अग्निदर्शनम् (अनवृष्टिः) ७:४-६
ग. प्लम्बरेखायाः दर्शनम् ७:७-१७
D. ग्रीष्मफलस्य दर्शनम् 8:1-14
ई. पार्श्वे स्थितस्य भगवतः दर्शनम्
the alter ९:१-१० इति

वि. भविष्यद्वाणीसमाप्ति: द
दाऊदराज्यस्य पुनर्स्थापनम् ९:११-१५