प्रेरितयोः कृत्यम्
28:1 यदा ते पलायिताः तदा ते ज्ञातवन्तः यत् द्वीपः आहूतः अस्ति
मेलिता ।
28:2 बर्बराः जनाः अस्मान् अल्पं दयां न कृतवन्तः यतः ते प्रज्वलितवन्तः
अग्निः, अस्मान् प्रत्येकं स्वीकृतवान्, वर्तमानवृष्ट्याः कारणात्, च
शीतत्वात् ।
28:3 पौलुसः यष्टिपुटं सङ्गृह्य तानि उपरि स्थापयति स्म
अग्निः, आतपात् सर्पः आगत्य तस्य हस्ते बद्धः।
28:4 यदा बर्बराः तस्य हस्ते लम्बमानं विषं पशुं दृष्टवन्तः
परस्परं उक्तवन्तः, न संशयः अयं पुरुषः घातकः, यः यद्यपि सः
समुद्रात् पलायितः, तथापि प्रतिशोधः जीवितुं न शक्नोति।
28:5 सः पशुं अग्नौ क्षोभयित्वा किमपि हानिं न अनुभवति स्म।
२८:६ तथापि ते पश्यन्ति स्म यदा सः प्रफुल्लितः भवितुम् अर्हति स्म, मृतः पतितः वा
सहसा: किन्तु ते बहुकालं दृष्ट्वा हानिं न दृष्टवन्तः
तस्मै ते मनः परिवर्त्य देवः इति अवदन्।
२८:७ तत्रैव द्वीपस्य प्रधानस्य सम्पत्तिः आसीत् ।
यस्य नाम पब्लियस् आसीत्; यः अस्मान् प्रतिगृह्य त्रिदिनानि निवसति स्म
शिष्टतया।
28:8 ततः पब्लियसस्य पिता ज्वररोगेण पीडितः आसीत्,...
of a bloody flux: यस्य समीपं पौलुसः प्रविश्य प्रार्थयन् स्वस्य निधाय
हस्तं कृत्वा तं चिकित्सां कृतवान्।
28:9 अतः एतत् कृत्वा अन्ये अपि द्वीपे रोगिणः।
आगत्य स्वस्थतां प्राप्तवन्तः।
28:10 सः अस्मान् अपि बहुभिः सम्मानैः सम्मानितवान्; यदा वयं गतवन्तः तदा ते भारं कृतवन्तः
अस्मान् तादृशैः वस्तूभिः सह यत् आवश्यकम् आसीत्।
28:11 मासत्रयानन्तरं वयं अलेक्जेण्ड्रियानगरस्य जहाजेन प्रस्थितवन्तः, यस्याः...
द्वीपे शिशिरं व्यतीतवान्, यस्य चिह्नं एरण्डः पोलक्सः च आसीत् ।
28:12 सिराकुसनगरे अवतरन्तः वयं तत्र त्रयः दिवसाः स्थितवन्तः।
28:13 ततः वयं कम्पासम् आनयित्वा रेगियमं प्राप्तवन्तः, ततः परं
दिने दक्षिणवायुः प्रवहति स्म, परदिने वयं पुतेओलीनगरम् आगताः।
28:14 यत्र वयं भ्रातरं प्राप्नुमः, तेषां सह सप्तदिनानि स्थातुं इष्टाः अभवम।
तथा वयं रोमं प्रति गतवन्तः।
28:15 ततः परं भ्रातरः अस्माकं विषये श्रुत्वा अस्मान् मिलितुं यथा
दूरं अप्पियो मञ्चः, त्रयः मधुशालाः च, यं पौलुसः दृष्टवान्, सः
ईश्वरं धन्यवादं दत्तवान्, साहसं च कृतवान्।
28:16 यदा वयं रोमनगरम् आगताः तदा शतपतिः बन्दीनां कृते...
रक्षकस्य कप्तानः, किन्तु पौलुसः क
सैनिकः यः तं धारयति स्म।
28:17 ततः त्रयः दिवसाः अनन्तरं पौलुसः राष्ट्रस्य प्रमुखं आहूतवान्
यहूदिनः एकत्रिताः, तेषां समागत्य सः तान् अवदत्, “पुरुषाः।”
भ्रातरः, यद्यपि मया जनानां विरुद्धं किमपि न कृतम्, अथवा
अस्माकं पूर्वजानां रीतिरिवाजाः, तथापि अहं यरुशलेमतः बन्दीकृतः अभवम्
रोमनानां हस्ताः।
28:18 ये मां परीक्ष्य मां विमोचयितुम् इच्छन्ति स्म यतः तत्र आसीत्
न मयि मृत्युकारणम्।
28:19 किन्तु यदा यहूदिनः तस्य विरुद्धं वदन्ति स्म तदा अहं अपीलं कर्तुं बाध्यः अभवम्
सीजर; न तु मया मम राष्ट्रस्य आरोपः कर्तव्यः इति।
28:20 अतः अहं भवन्तं द्रष्टुं वक्तुं च आहूतवान्
युष्माभिः सह, यतः इस्राएलस्य आशायाः कारणात् अहम् एतेन बद्धः अस्मि
शृङ्खला।
28:21 ते तं अवदन्, “यहूदियादेशात् वयं पत्राणि न प्राप्नुमः।”
तव विषये ये भ्रातरः आगताः आसन्, तेषु कश्चित् अपि न कथितवान्, न च उक्तवान्
भवतः किमपि हानिम्।
28:22 किन्तु वयं भवतः विषये श्रोतुम् इच्छामः, यतः एतस्य विषये
सम्प्रदायः, वयं जानीमः यत् यत्र यत्र तस्य विरुद्धं उच्यते।
28:23 यदा ते तस्मै दिवसं निर्धारितवन्तः, तदा तस्य समीपं बहवः तस्य समीपं आगतवन्तः
निवासः; यस्मै परमेश् वरस् य राज् यस् य व्याख्यानं साक्ष्यं च दत्तवान्।
येशोः विषये तान् प्रत्यभिज्ञाय मूसाया नियमात् बहिः च
भविष्यद्वादिनां, प्रातःकालात् सायं यावत्।
28:24 केचन उक्तं वचनं विश्वासं कृतवन्तः, केचन न विश्वासं कृतवन्तः।
28:25 यदा ते परस्परं न सम्मताः तदा ते प्रस्थिताः, तदनन्तरं
पौलुसः एकं वचनं उक्तवान् आसीत्, पवित्र आत्मा यशायाहः सम्यक् उक्तवान्
अस्माकं पितृभ्यः भविष्यद्वादिः।
28:26 कथयन्, अस्य जनस्य समीपं गत्वा वदतु, श्रुत्वा यूयं श्रोष्यन्ति, श्रोष्यन्ति च
न अवगच्छन्ति; दृष्ट्वा यूयं द्रक्ष्यथ, न च ज्ञास्यथ।
28:27 अस्य जनानां हृदयं स्थूलं भवति, तेषां कर्णाः जडाः सन्ति
श्रुत्वा, तेषां नेत्राणि च निमीलितानि; मा भूत् सह पश्येयुः
नेत्रेण श्रोत्रेण शृण्वन्ति हृदयेन च अवगच्छन्ति।
परिवर्तनं च कर्तव्यं, अहं तान् चिकित्सां करोमि।
28:28 अतः यूयं ज्ञातव्यं यत् परमेश्वरस्य मोक्षः प्रेषितः अस्ति
अन्यजातीयान् श्रोष्यन्ति इति च।
28:29 तस्य वचनं उक्त्वा यहूदिनः प्रस्थिताः, महत् च प्राप्तवन्तः
परस्परं तर्कयन् ।
28:30 पौलुसः पूर्णवर्षद्वयं स्वस्य भाडेगृहे निवसन् सर्वान् स्वीकृतवान्
यः तस्य समीपम् आगतः।
28:31 परमेश् वरस् य राज् यस् य प्रचारं कुर्वन् यस् य विषयाः उपदिशन्
प्रभुः येशुमसीहः सर्वविश्वासेन, कोऽपि तं निषिद्धं न करोति।