प्रेरितयोः कृत्यम्
27:1 यदा वयं इटलीदेशं गन्तुं निश्चयं कृतवन्तः तदा ते
पौलुसः अन्ये च केचन बन्दिनः जूलियसनामकस्य हस्ते समर्पिताः, क
अगस्तस्य समूहस्य शताब्दीपतिः ।
27:2 अद्रामितीयमस्य एकं पोतं प्रविश्य वयं प्रस्थानम् अकरोम इति अर्थः
एशियायाः तटाः; एकः अरिस्तार्खः, थिस्सलोनिकीनगरस्य मकिदुनियादेशीयः, सन्
अस्माभिः सह ।
27:3 परदिने वयं सिदोननगरं स्पृष्टवन्तः। जुलियस् च शिष्टतया प्रार्थितवान्
पौलुसः, तस्मै स्वतन्त्रतां दत्तवान् यत् सः स्वमित्राणां समीपं गत्वा आत्मनः स्फूर्तिं प्राप्नुयात्।
27:4 ततः प्रस्थाय वयं साइप्रसस्य अधः गतवन्तः यतः...
वायुः विपरीतम् आसीत् ।
27:5 यदा वयं किलिकिया-पम्फिलिया-समुद्रयोः उपरि गत्वा वयं गतवन्तः
मायरा इति लाइसिया-नगरस्य ।
27:6 तत्र शतपतिः अलेक्जेण्ड्रियादेशस्य एकं पोतं इटलीदेशं गच्छन्तं दृष्टवान्।
सः अस्मान् तत्र स्थापयति स्म।
27:7 यदा वयं बहुदिनानि शनैः शनैः गतवन्तः, दुर्लभाः च पारं प्राप्तवन्तः
क्निडसस्य विरुद्धं वायुः अस्मान् न दुःखयति स्म, वयं क्रेते अधः, उपरि, जहाजं कृतवन्तः
साल्मोनस्य विरुद्धं;
27:8 ततः कठिनतया गत्वा एकं स्थानं प्राप्तवान् यत् The fair इति कथ्यते
आश्रयस्थानानि; यस्य समीपे लसेया नगरम् आसीत्।
27:9 यदा बहुकालः व्यतीतः, यदा च नौकायानं भयङ्करम् आसीत्।
यतः उपवासः पूर्वमेव गतः, पौलुसः तान् उपदिष्टवान् ।
27:10 ततः तान् अवदत्, हे महोदयाः, अहं मन्ये यत् एषा यात्रा क्षतिग्रस्ता भविष्यति
तथा बहु क्षतिः, न केवलं भारस्य, पोतस्य च, अपितु अस्माकं जीवनस्य अपि।
27:11 तथापि शतपतिः स्वामिनः स्वामिनः च विश्वासं कृतवान्
पोलः, पौलुसः यत् उक्तवान्, तस्मात् अधिकम्।
२७:१२ यतः च आश्रयः शिशिरस्य कृते अनुकूलः नासीत्, तस्मात् अधिकः भागः
ततः अपि प्रस्थातुम् उपदिष्टः, यदि केनचित् प्रकारेण ते प्राप्नुयुः
फीनिस्, तत्र च शिशिरं यावत्; यत् क्रेतेः आश्रयस्थानम् अस्ति, शयनं च अस्ति
दक्षिणपश्चिमं वायव्यं च प्रति।
27:13 यदा च दक्षिणवायुः मन्दं प्रवहति स्म, तेषां प्राप्तम् इति मत्वा
तेषां प्रयोजनं ततः मुक्ताः सन्तः क्रेतेः समीपे एव प्रस्थिताः।
27:14 किन्तु अचिरेण अनन्तरं तस्य विरुद्धं वायुः आहूतः
यूरोक्लाइडन।
27:15 यदा नावः गृहीतः, वायुना सहितुं न शक्तवान्, तदा वयं
सा चालतु।
27:16 क्लाउडा इति कस्यचित् द्वीपस्य अधः धावन्तः अस्माकं बहु आसीत्
नौकायाः माध्यमेन आगन्तुं कार्यं : १.
27:17 यत् ते आदाय पोतस्य अधः बन्धनं कृत्वा सहायकानि प्रयुञ्जते स्म;
तथा च, ते प्राणवालुकासु पतन्ति इति भयात्, पालं प्रहरन्ति, च
तथा चालिताः आसन्।
27:18 वयं च अतिशयेन तूफानेन क्षीणाः सन्तः परदिने ते
पोतं लघु कृतवान्;
27:19 तृतीये दिने वयं स्वहस्तेन बहिः क्षिपामः
नौका।
27:20 यदा च सूर्यः न तारा वा बहुदिनानि प्रादुर्भूताः, न च अल्पाः
अस्माकं उपरि तूफानः आसीत्, तदा अस्माकं उद्धारः भवितुमर्हति इति सर्वा आशा अपहृता।
27:21 किन्तु दीर्घकालं यावत् निवृत्तेः अनन्तरं पौलुसः तेषां मध्ये स्थित्वा
उक्तवान् महोदयाः, यूयं मम वचनं श्रुत्वा न मुक्ताः भवेयुः
क्रेते, एतत् हानिं हानिं च प्राप्तवान् इति।
27:22 इदानीं च अहं युष्मान् आग्रहं करोमि यत् भवन्तः प्रसन्नाः भवेयुः, यतः तस्य हानिः न भविष्यति
युष्माकं मध्ये कस्यचित् मनुष्यस्य प्राणः, किन्तु पोतस्य।
27:23 अद्य रात्रौ मम पार्श्वे ईश्वरस्य दूतः स्थितः, यस्य अहं, यस्य च
अहं सेवयामि, २.
27:24 उक्तवान्, पौलुस, मा भयम्; त्वं कैसरस्य समक्षं आनीतव्यः, पश्य परमेश्वरः
त्वया सह नौकायानं कुर्वन्तः सर्वान् त्वां दत्तवान्।
27:25 अतः भोः, प्रसन्नाः भवन्तु, यतः अहं ईश्वरं विश्वसिमि यत् एतत् भविष्यति
यथा मम कथितम् अपि।
27:26 तथापि वयं कस्मिंश्चित् द्वीपे क्षिप्ताः भवितुमर्हति।
27:27 यदा तु चतुर्दशरात्रिः आगता, यदा वयं उपरि अधः च प्रेषिताः आसन्
आड्रिया, प्रायः अर्धरात्रे जहाजचालकाः केषाञ्चन समीपं गच्छन्ति इति मन्यन्ते स्म
देशः;
27:28 ध्वनिं कृत्वा विंशतिपादं प्राप्य तत् गतवन्तः क
किञ्चित् दूरं पुनः ध्वनिं कृत्वा पञ्चदशपादं प्राप्नुवन्।
27:29 ततः वयं शिलासु पतितव्याः इति भयात् चत्वारि क्षिप्तवन्तः
लंगरं पृष्ठतः बहिः कृत्वा, दिवसं कामयन्ते स्म।
27:30 यदा पोताः नावात् बहिः पलायितुं प्रवृत्ताः आसन्, तदा ते मुक्ताः अभवन्
नौकायाः अधः समुद्रे, वर्णेन अधः यथा ते क्षिप्तवन्तः
अग्रपोतात् बहिः लंगराः, २.
27:31 पौलुसः शतपतिं सैनिकान् च अवदत्, “यद्ये एते न तिष्ठन्ति।”
पोतं, यूयं तारयितुं न शक्नुथ।
२७:३२ ततः सैनिकाः नौकायाः पाशान् छित्त्वा तां पतितवन्तः ।
27:33 यदा दिवसः आगच्छति स्म, तदा पौलुसः सर्वान् भोजनं ग्रहीतुं प्रार्थितवान्।
कथयन्, अद्य चतुर्दशं दिवसं युष्माभिः विलम्बितम्
उपवासं कुर्वन् आसीत्, किमपि न गृहीत्वा।
27:34 अतः अहं भवन्तं प्रार्थयामि यत् भवन्तः किञ्चित् मांसं गृह्णन्तु, यतः एतत् भवतः आरोग्यस्य कृते अस्ति यतः
युष्माकं कस्यचित् शिरसि केशाः न पतन्ति।
27:35 इति उक्त्वा सः रोटिकां गृहीत्वा ईश्वरं धन्यवादं दत्तवान्
तेषां सर्वेषां उपस्थितिः, तत् भग्नं कृत्वा खादितुम् आरब्धवान्।
27:36 ततः ते सर्वे प्रसन्नाः आसन्, ते च किञ्चित् मांसं अपि गृहीतवन्तः।
27:37 वयं च सर्वैः पोते द्विशतं षोडश प्राणाः आसन्।
27:38 पर्याप्तं खादित्वा ते पोतं लघु कृत्वा बहिः क्षिप्तवन्तः
गोधूमः समुद्रे प्रविशति।
27:39 दिवा अभवत् तदा ते भूमिं न जानन्ति स्म, किन्तु ते क
कश्चित् तटयुक्तः सरोवरः, यस्मिन् ते मन्यन्ते स्म, यदि स्यात्
सम्भवति, पोते क्षिप्तुं ।
27:40 ततः ते लंगरं उद्धृत्य स्वं समर्पितवन्तः
समुद्रं, पतवारपट्टिकां च मुक्तं कृत्वा, मुख्यपालं यावत् उत्थापितवान्
वायुः, तीरं प्रति च कृतः।
27:41 यत्र समुद्रद्वयं मिलति तत्र पतित्वा ते पोतं भूमिं धावितवन्तः;
अग्रभागः च दृढतया अटत्, अचलः च अभवत्, किन्तु विघ्नः
भागः तरङ्गहिंसया भग्नः आसीत्।
27:42 सैनिकानाम् उपदेशः आसीत् यत् ते बन्दीनां वधं कुर्वन्तु, मा भूत् तेषु कश्चन अपि
बहिः तरति, पलायते च।
27:43 किन्तु शतपतिः पौलस्य उद्धारं कर्तुम् इच्छन् तान् स्वप्रयोजनात् रक्षितवान्।
तरितुं शक्नुवन्तः प्रथमं क्षिपन्तु इति आज्ञापितवान्
समुद्रे प्रविश्य स्थलं गच्छन्तु।
27:44 शेषाः च केचित् फलकेषु, केचन पोतस्य भग्नखण्डेषु च। तथा
अतः ते सर्वे सुरक्षिताः भूमौ पलायिताः।