प्रेरितयोः कृत्यम्
25:1 यदा फेस्तः प्रान्ते आगतः तदा सः त्रयः दिवसाः अनन्तरं आरुह्य गतः
कैसरियातः यरुशलेमपर्यन्तं।
25:2 ततः महापुरोहितः यहूदीप्रमुखः च तं प्रति अवदन्
पौलुसः तं प्रार्थितवान्।
25:3 सः तं यरुशलेमनगरं प्रेषयितुं तस्य विरुद्धं अनुग्रहं याचितवान्।
तं मारयितुं मार्गे प्रतीक्षमाणः।
25:4 किन्तु फेस्तः प्रत्युवाच, पौलुसः कैसरियानगरे स्थापयितव्यः, सः च
स्वयं तत्र शीघ्रमेव प्रस्थास्यति स्म।
25:5 अतः ये युष्माकं मध्ये समर्थाः ते मया सह अवतरन्तु।
अस्य पुरुषस्य उपरि आरोपं कुरुत, यदि तस्य किमपि दुष्टता अस्ति।
25:6 ततः सः तेषु दशदिनाधिकं स्थित्वा गतः
कैसरिया; परदिने न्यायपीठे उपविश्य पौलुसः आज्ञां दत्तवान्
आनयेत इति ।
25:7 यदा सः आगतः तदा यरुशलेमतः अवतरन्तः यहूदिनः स्थितवन्तः
परितः, पौलस्य विरुद्धं च बहवः दुःखदाः शिकायतां कृतवान्, यत्...
ते सिद्धं कर्तुं न शक्तवन्तः।
25:8 यदा सः स्वयमेव प्रत्युवाच, “यहूदीनां नियमविरुद्धं वा न।
न मन्दिरस्य विरुद्धं न च कैसरस्य विरुद्धं मया कस्यचित् अपराधः कृतः
वस्तु सर्वथा।
25:9 किन्तु फेस्तः यहूदिनां प्रीतिं कर्तुम् इच्छन् पौलुसः प्रत्युवाच।
किं त्वं यरुशलेमनगरं गत्वा तत्र पूर्व्वं न्यायं प्राप्स्यसि
अहम्u200c?
25:10 तदा पौलुसः अवदत्, “अहं कैसरस्य न्यायपीठे तिष्ठामि यत्र अहं भवितव्यम्।”
judged: यहूदीनां प्रति मया किमपि दुष्कृतं न कृतम्, यथा त्वं सम्यक् जानासि।
25:11 यतः यदि अहं अपराधी अस्मि, अथवा मृत्युयोग्यं किमपि कृतवान्, अहं...
न म्रियन्ते, किन्तु यदि एतेषां किमपि न भवति
मां आरोपयतु, कोऽपि मां तेभ्यः समर्पयितुं न शक्नोति। अहं कैसरं प्रति आह्वानं करोमि।
25:12 ततः फेस्तः परिषद् सह सम्भाष्य प्रत्युवाच, “किं त्वया?”
कैसरं प्रति अपीलं कृतवान्? त्वं कैसरस्य समीपं गमिष्यसि।
25:13 ततः परं कतिपयदिनानन्तरं राजा अग्रिपा बर्निका च कैसरियानगरं गतवन्तौ
फेस्टस को नमस्कार।
25:14 ते तत्र बहुदिनानि आसन् तदा फेस्तः पौलुसस्य विषयं प्रकटितवान्
राजानम् अवदत्, “फेलिक्सेन बन्धनेषु अवशिष्टः कश्चन पुरुषः अस्ति।
25:15 यदा अहं यरुशलेमनगरे आसम्, तदा तस्य विषये मुख्ययाजकाः, तस्य प्राचीनाः च
यहूदिनः तस्य विरुद्धं न्यायं प्राप्तुम् इच्छन्तः मां सूचितवन्तः।
25:16 यस्मै अहं प्रत्युवाच, “रोमानां कस्यचित् मोचनस्य प्रकारः नास्ति।”
मनुष्यः मृतः, ततः पूर्वं यस्य अभियुक्तः अभियुक्तानां सम्मुखीभवति
मुखं, निर्धारितस्य अपराधस्य विषये स्वस्य उत्तरं दातुं अनुज्ञापत्रं च धारयति
तस्य विरुद्धं।
25:17 अतः यदा ते अत्र आगच्छन्ति स्म, तदा परेण दिने अविलम्बेन अहं
न्यायपीठे उपविश्य तं पुरुषं बहिः आनयितुं आज्ञापितवान्।
२५:१८ यस्य विरुद्धं यदा आरोपकाः उत्तिष्ठन्ति स्म तदा ते आरोपं न आनयन्ति स्म
तादृशानि वस्तूनि यथा मया कल्पितानि:
25:19 किन्तु तस्य विरुद्धं स्वस्य अन्धविश्वासस्य, तस्य च केचन प्रश्नाः आसन्
एकः येशुः मृतः आसीत्, यम् पौलुसः जीवितः इति प्रतिपादितवान्।
25:20 तथा च प्रश्नप्रश्नानां शङ्कायाः कारणात् अहं तं पृष्टवान् यत् किम्
सः यरुशलेमनगरं गमिष्यति स्म, तत्र एतेषां विषयेषु न्यायः भवति स्म।
25:21 किन्तु पौलुसः अगस्तस्य श्रवणार्थं आहूतवान्।
अहं तं यावत् कैसरस्य समीपं प्रेषयितुं न शक्नोमि तावत् तं पालयितुम् आज्ञापितवान्।
25:22 अग्रिप्पा फेस्तम् अवदत्, “अहमपि तस्य पुरुषस्य श्रोतुं इच्छामि।” इत्यस्मै
श्वः इति सः अवदत्, त्वं तं श्रोष्यसि।
25:23 परेण दिने अग्रिप्पा बर्नीश्च महता धूमधामेन आगता।
श्रवणस्थानं च प्रविश्य प्रधानसेनापतिभिः सह
नगरस्य प्रमुखाः जनाः फेस्तस्य आज्ञानुसारं पौलुसः आनीतः
अग्रे ।
25:24 फेस्तः अवदत्, “राजा अग्रिप्पा, सर्वे जनाः च अत्र उपस्थिताः।”
अस्मान्, यूयं पश्यथ, यस्य विषये यहूदिनः सर्वे जनाः व्यवहरन्ति
मया सह यरुशलेमनगरे अत्र च क्रन्दन् यत् सः न कर्तव्यः
अधिकं जीवन्तु।
25:25 किन्तु यदा अहं ज्ञातवान् यत् सः मृत्युयोग्यं किमपि न कृतवान्, तत् च
सः एव अगस्तं प्रति आह्वानं कृतवान्, अहं तं प्रेषयितुं निश्चितवान्।
25:26 यस्य विषये मम प्रभुं लिखितुं निश्चितं किमपि नास्ति। अत एव मम
आनयत् पुरतः विशेषेण अग्रिपराज ।
यत्, परीक्षायाः अनन्तरं, मम किञ्चित् लेखनीयं भवेत्।
25:27 यतः मम दृष्ट्या बन्दिनः प्रेषणं न तु विरक्तम् इति अयुक्तं दृश्यते
तस्य विरुद्धं स्थापितान् अपराधान् सूचयन्तु।