प्रेरितयोः कृत्यम्
24:1 पञ्चदिनानन्तरं महायाजकः अनन्याहः प्राचीनैः सह अवतरत्।
तथा च तेर्टुलुस् नामकस्य कस्यचित् वक्ता सह, यः राज्यपालं सूचितवान्
पौलस्य विरुद्धं।
24:2 यदा सः आहूतः तदा तर्तुलुसः तं आरोपयितुं प्रवृत्तः।
त्वया महतीं शान्तं भोक्महे इति दृष्ट्वाऽतियोग्यं कर्म च
क्रियन्ते अस्य राष्ट्रस्य तव प्रयोजनेन।
24:3 वयं तत् सर्वदा स्वीकुर्मः, सर्वत्र च सर्वैः सह आर्यतमः फेलिक्सः
कृतज्ञता इति ।
२४:४ तथापि अहं भवतः कृते अधिकं क्लिष्टः न भवेयम् इति त्वां प्रार्थयामि
यत् त्वं अस्मान् तव दयायाः कतिपयानि वचनानि शृणोषि।
24:5 यतः अयं मनुष्यः व्याधिग्रस्तः, विद्रोहप्रवर्तकः च अस्मत्
विश्वे सर्वेषु यहूदिनेषु, सम्प्रदायस्य च एकः समूहः
नासरीजनाः : १.
24:6 सः मन्दिरं अपवित्रं कर्तुं गतः, यं वयं गृहीत्वा इच्छन्तः च
अस्माकं नियमानुसारं न्यायं कृतवन्तः।
24:7 किन्तु प्रमुखः सेनापतिः लिसिया अस्मान् आगत्य महता हिंसायाम् आदाय गृहीतवान्
तं दूरं अस्माकं हस्तात् बहिः,
24:8 तस्य अभियोजकान् त्वां समीपं आगन्तुं आज्ञापयन्, कस्य विषये स्वयमेव परीक्ष्य
एतेषां सर्वेषां ज्ञानं भवतु, यस्मात् वयं तं आरोपयामः।
24:9 यहूदिनः अपि एतानि एवम् इति वदन् अङ्गीकृतवन्तः।
24:10 ततः पौलुसः राज्यपालः तं वक्तुं संकेतं कृतवान्।
प्रत्युवाच, यतो अहं जानामि यत् त्वं बहुवर्षेभ्यः न्यायाधीशः असि
अस्य राष्ट्रस्य कृते अहं स्वस्य कृते अधिकं हर्षेण उत्तरं ददामि।
24:11 यतः त्वं ज्ञास्यसि यत् अद्यापि द्वादशदिनानि एव सन्ति
यतः अहं पूजां कर्तुं यरुशलेमनगरं गतः।
24:12 ते मां मन्दिरे कस्यचित् सह विवादं कुर्वन्तं न दृष्टवन्तः, न च
न सभागृहेषु नगरे वा जनान् उत्थापयन्।
24:13 न च ते प्रमाणितुं शक्नुवन्ति यत् ते इदानीं मां आरोपयन्ति।
24:14 किन्तु एतत् त्वां स्वीकुर्वन् यत् ते यथा पाषण्डं वदन्ति।
अतः अहं पितृणां परमेश्वरं भजयामि, यत् किमपि अस्ति तत् सर्वं विश्वास्य
व्यवस्थायां भविष्यद्वादिषु च लिखितम्।
24:15 परमेश् वरस् य प्रति आशां कुरुत, यत् ते अपि अनुमन्यन्ते, यत् तत्र
मृतानां पुनरुत्थानं भविष्यति, धार्मिकाणां, अधर्मस्य च।
24:16 अत्र च अहं व्यायामं करोमि यत् सर्वदा शून्यं अन्तःकरणं भवतु
ईश्वरं प्रति, मनुष्याणां प्रति च अपराधः।
24:17 बहुवर्षेभ्यः अनन्तरं अहं स्वराष्ट्राय भिक्षां, अर्पणं च आनेतुं आगतः।
24:18 तदा एशियादेशस्य केचन यहूदिनः मां मन्दिरे शुद्धं दृष्टवन्तः।
न बहुभिः सह, न कोलाहलेन सह।
24:19 के भवतः पुरतः अत्र आसन्, आक्षेपं कर्तुं च अर्हन्ति स्म, यदि तेषां कर्तव्यम् आसीत्
मम विरुद्धं।
24:20 अथ वा एते एव अत्र वदन्तु यदि ते किमपि दुष्टं कुर्वन्तः प्राप्तवन्तः
मां, परिषदः पुरतः स्थित्वा,
24:21 न तु एषा एव वाणी तेषां मध्ये स्थित्वा क्रन्दितवान्।
मृतपुनरुत्थानं स्पृशन् अहं प्रश्ने त्वया आहूतः
अस्मिन् दिने।
24:22 यदा फेलिक्सः एतानि श्रुत्वा तस्य विषये अधिकं सम्यक् ज्ञानं प्राप्तवान्
मार्गे सः तान् स्थगयित्वा अवदत्, यदा लीसिया मुख्यः सेनापतिः करिष्यति
अवतरतु, अहं भवतः विषयस्य परमं ज्ञास्यामि।
24:23 सः एकं शतपतिं पौलस्य रक्षणं कर्तुं, तस्य मुक्तिं च आज्ञापयत्।
न च स्वपरिचितानाम् कस्यापि मन्त्रीम् आगमनं वा निषेधयेत्
तस्मै ।
24:24 कतिपयदिनानन्तरं यदा फेलिक्सः स्वपत्न्या द्रुसिला सह आगतः, तदा...
यहूदी आसीत्, सः पौलुसः आहूय तस्य विश्वासस्य विषये तं श्रुतवान्
ख्रीष्टः।
24:25 यथा सः धर्मस्य, संयमस्य, आगमिष्यमाणस्य न्यायस्य च विषये तर्कयति स्म।
फेलिक्सः कम्पितः सन् प्रत्युवाच, “अस्मात्कालं यावत् गच्छ; यदा मम क
सुविधाजनकं ऋतुम्, अहं त्वां आह्वयिष्यामि।
24:26 सः अपि आशां कृतवान् यत् पौलुसात् तस्मै धनं दातव्यं स्यात्, यत् सः
तं मुक्तं कर्तुं शक्नोति, अतः सः तं बहुधा आहूय संवादं कृतवान्
तेन सह ।
24:27 किन्तु वर्षद्वयानन्तरं पोर्कियस् फेस्टसः फेलिक्सस्य कक्षं प्रविष्टवान्, फेलिक्सः च।
यहूदीनां कृते आनन्दं दर्शयितुं इच्छन् पौलुसः बद्धः त्यक्तवान्।