प्रेरितयोः कृत्यम्
23:1 पौलुसः सङ्घं प्रेक्षमाणः अवदत्, “भ्रातरः, अहं
अद्यपर्यन्तं परमेश्वरस्य समक्षं सर्वेषु सद्विवेकेन जीवन्ति।
23:2 ततः महायाजकः अनन्याहः तस्य समीपे स्थितान् तान् प्रहारं कर्तुं आज्ञापितवान्
तं मुखे ।
23:3 तदा पौलुसः तं अवदत्, हे श्वेतप्राचीर, ईश्वरः त्वां प्रहरति यतः
त्वं व्यवस्थानुसारं मम न्यायं कर्तुं उपविशसि, मां प्रहारं कर्तुं च आज्ञापयसि
विधिविरुद्धम्?
23:4 तत्र स्थिताः जनाः अवदन्, “किं त्वं परमेश्वरस्य महायाजकस्य निन्दां करोषि?
23:5 तदा पौलुसः अवदत्, “हे भ्रातरः, अहं न जानामि यत् सः महायाजकः आसीत्, यतः
लिखितम् अस्ति, “त्वं स्वजनस्य शासकस्य दुष्टं मा वदसि।”
23:6 किन्तु पौलुसः ज्ञातवान् यत् एकः भागः सदुकीयः, अपरः भागः च
फरीसिनः, सः सभायां आक्रोशितवान्, भ्रातरः, अहं क
फरीसी पुत्रः फरीसीः आशायाः पुनरुत्थानस्य च
मृतः अहं प्रश्ने आहूतः अस्मि।
23:7 ततः सः एवम् उक्त्वा फरीसीनां मध्ये विवादः उत्पन्नः
सदुकीयाः च जनसमूहः विभक्तः अभवत्।
23:8 सदुकीयः हि वदन्ति यत् पुनरुत्थानं नास्ति, न दूतः, न च
आत्मा: किन्तु फरीसिनः उभयम् अपि स्वीकुर्वन्ति।
23:9 ततः परं महान् आक्रोशः उत्पन्नः, फरीसीनां शास्त्रज्ञाः च।
भागः उत्थाय विवादं कृतवान् यत्, अस्मिन् मनुष्ये वयं किमपि दुष्टं न प्राप्नुमः, किन्तु यदि क
आत्मा वा दूतः वा तस्मै उक्तवान्, वयं परमेश्वरस्य विरुद्धं मा युद्धं कुर्मः।
23:10 यदा महती विवादः जातः तदा सेनापतिः भयभीतः
पौलुसः तेषु खण्डेषु आकर्षितः भवितुम् अर्हति स्म इति सैनिकानाम् आज्ञां दत्तवान्
अवतरितुं, तेषां मध्ये तं बलात् गृहीत्वा आनेतुं च
दुर्गं प्रति ।
23:11 ततः पररात्रौ भगवान् तस्य पार्श्वे स्थित्वा अवदत्, भद्रं भव
हर्षय, पौलुस, यतः त्वया यरुशलेमनगरे मम विषये साक्ष्यं दत्तं, तथैव त्वया अपि साक्ष्यं दत्तम्
रोमनगरे अपि साक्ष्यं ददातु।
23:12 दिवा अभवत् तदा केचन यहूदिनः बद्धाः भूत्वा बद्धाः
न खादिष्यामः न पिबिष्यामः इति शापेन स्वयमेव
यावत् ते पौलुसस्य वधं न कृतवन्तः।
23:13 ते चत्वारिंशत् अधिकाः आसन् ये एतत् षड्यंत्रं कृतवन्तः।
23:14 ते मुख्यपुरोहितानाम्, प्राचीनानां च समीपं गत्वा अवदन्, “अस्माभिः बद्धाः।”
वयं महता शापस्य अधीनाः यत् वयं यावत् न प्राप्नुमः तावत् किमपि न खादिष्यामः
पौलुसः हतः।
23:15 अतः यूयं परिषदः सह मुख्यसेनापतिं सूचयथ यत् सः
श्वः तं युष्माकं समीपं आनयतु यथा किमपि पृच्छसि।”
तस्य विषये अधिकं सम्यक्, वयं च, सः वा कदापि समीपं आगच्छति, सज्जाः स्मः
तं हन्तुम् ।
23:16 पौलुसस्य भगिन्याः पुत्रः तेषां शयनं श्रुत्वा सः गत्वा
दुर्गं प्रविश्य पौलुसम् अवदत्।
23:17 ततः पौलुसः एकं शतसेनापतिं आहूय अवदत्, “एतत् आनयतु।”
युवकः प्रधानसेनापतिं प्रति, यतः तस्य कथनीयं किमपि अस्ति
तस्य।
23:18 ततः सः तं गृहीत्वा प्रमुखस्य समीपम् आनयत्, पौलुसः
बन्दी मां स्वसमीपं आहूय प्रार्थितवान् यत् अहम् अस्य युवकस्य समीपं आनेतुं शक्नोमि
त्वां यस्य किमपि वक्तव्यं भवति।
23:19 ततः मुख्यः सेनापतिः तस्य हस्तं गृहीत्वा तेन सह पार्श्वे गतः
एकान्ते, तं पृष्टवान्, किं तत् भवता मां वक्तव्यम्?
23:20 सः अवदत्, “यहूदिनः त्वां इच्छितुं सहमताः सन्ति
श्वः पौलं परिषदे अवतारयन्तु, यथा ते पृच्छन्ति
किञ्चित् तस्य अधिकं सम्यक्।
23:21 किन्तु त्वं तेषां समक्षं मा त्यज, यतः तेषां कृते तस्य प्रतीक्षा भवति
चत्वारिंशत् अधिकाः जनाः, ये शपथेन बद्धाः सन्ति, यत् ते
यावत् ते तं न हन्ति तावत् न खादिष्यन्ति न पिबन्ति
सज्जः, भवतः प्रतिज्ञां अन्विष्य।
23:22 ततः प्रधानसेनापतिः तं युवकं त्यक्त्वा तं आज्ञापयत्, पश्यतु
त्वं कस्मैचित् न वदसि यत् त्वया एतानि मम कृते दर्शितानि।
23:23 सः तम् आहूय शतपतीद्वयं आहूय अवदत्, द्विशतं सज्जं कुरु
सैनिकाः कैसरियानगरं गन्तुं, अश्ववाहकाः च षष्टिः दशः, च
शूलधारिणः द्विशतं, रात्रौ तृतीयघण्टे;
23:24 तेभ्यः पशवः प्रयच्छन्तु, येन ते पौलुसः आरुह्य तं सुरक्षितं आनयन्ति
राज्यपालं फेलिक्सं प्रति।
23:25 सः एवं पत्रं लिखितवान्।
23:26 क्लाउडियस् लिसियासः उत्तमराज्यपालं फेलिक्सं अभिवादनं प्रेषयति।
23:27 अयं मनुष्यः यहूदिनः गृहीतः, तेषां वधः भवितुम् अर्हति स्म।
ततः अहं सेनया सह आगत्य तं तं विज्ञाय उद्धारितवान्
a Roman.
23:28 यदा अहं कारणं ज्ञातुम् इच्छामि यत् ते तस्य आरोपं कृतवन्तः तदा अहं
तं तेषां परिषदे बहिः आनयत्।
23:29 यं मया तेषां नियमप्रश्नेषु अभियुक्तः इति ज्ञातः, किन्तु तेषां कृते
न किमपि तस्य आरोपे मृत्युयोग्यं बन्धनयोग्यं वा।
23:30 यदा यहूदिनः कथं तस्य पुरुषस्य प्रतीक्षां कुर्वन्ति इति कथितं तदा अहं प्रेषितवान्
सद्यः त्वां प्रति आज्ञां दत्तवान् अपि च स्वस्य अभियोजकानाम् आज्ञां दत्तवान्
तव पुरतः यत् तेषां तस्य विरुद्धं आसीत्। Farewell।
23:31 ततः सैनिकाः यथा आज्ञापिताः पौलं गृहीत्वा आनयन्ति स्म
रात्रौ एण्टिपैट्रिस् यावत्।
23:32 परेण दिने तेन सह गन्तुं अश्ववाहनान् त्यक्त्वा प्रत्यागतवन्तः
प्रासाद:
23:33 ये ते कैसरियादेशम् आगत्य पत्रं द...
राज्यपालः, पौलुसः अपि स्वस्य पुरतः प्रस्तुतवान्।
23:34 राज्यपालः पत्रं पठित्वा सः पृष्टवान् यत् सः कस्य प्रदेशस्य अस्ति
आसीत्u200c। यदा सः किलिकियादेशीयः इति ज्ञातवान्;
23:35 अहं त्वां श्रोष्यामि इति सः अवदत् यदा तव अभियोजकाः अपि आगमिष्यन्ति। स च
हेरोदस्य न्यायशालायां तं स्थापयितुं आज्ञां दत्तवान्।