प्रेरितयोः कृत्यम्
22:1 भ्रातरः पितरश्च मम रक्षणं शृणुत
त्वम्u200c।
२२:२ (यदा तेभ्यः श्रुत्वा सः इब्रानीभाषायां वदति स्म, तदा ते...
अधिकं मौनं कृतवान्, सः च वदति।
22:3 अहं खलु एकः यहूदी अस्मि, यः तार्सुस्नगरे, किलिकियानगरे जातः, तथापि
अस्मिन् नगरे गमलीएलस्य चरणयोः पालितः, तदनुसारं च उपदिष्टवान्
पितृनियमस्य सम्यक् प्रकारः, प्रति उत्साही च आसीत्
ईश्वर, यथा यूयं सर्वे अद्य।
22:4 अहं च एतत् मार्गं मृत्युपर्यन्तं पीडितवान्, बद्ध्वा प्रसवम् अकरोम्
कारागारेषु स्त्रीपुरुषौ।
22:5 यथा महापुरोहितः मम साक्षी करोति, तस्य सर्वसम्पदः च
प्राचीनाः, येभ्यः अपि अहं भ्रातृभ्यः पत्राणि प्राप्य समीपं गतः
दमिश्कं तत्र बद्धान् यरुशलेमनगरं प्रति आनेतुं
दण्डितः ।
22:6 यदा अहं यात्रां कृत्वा समीपं गतः
दमिश्कं मध्याह्नसमये सहसा स्वर्गात् महत् प्रकाशं प्रकाशितम्
मम परितः ।
22:7 अहं भूमौ पतित्वा एकं वाणीं श्रुतवान् यत्, “शौल!
शौल, किमर्थं मां पीडयसि?
22:8 अहं च प्रत्युवाच, त्वं कोऽसि भगवन्? सः मां अवदत्, अहं येशुः अस्मि
नासरत, यं त्वं पीडयसि।
22:9 ये मया सह आसन् ते खलु प्रकाशं दृष्ट्वा भीताः अभवन्। किन्तु
ते मयि भाषमाणस्य वाणीं न श्रुतवन्तः।
22:10 अहं च अवदम्, भगवन् अहं किं करिष्यामि? भगवान् मां उवाच, उत्तिष्ठ, च
दमिश्कं गच्छतु; तत्र च ते सर्व्वं कथयिष्यते यत्
भवतः कृते नियुक्ताः सन्ति।
22:11 यदा अहं तस्य प्रकाशस्य महिमा कृते न पश्यन् आसीत्, तदा अहं तस्य नेतृत्वे
मया सह ये आसन् तेषां हस्तः अहं दमिश्कं गतः।
22:12 एकः अनन्याहः, सः व्यवस्थानुसारं भक्तः, सद्वृत्तान्तः
तत्र निवसतां सर्वेषां यहूदिनां .
22:13 मम समीपम् आगत्य स्थित्वा मां अवदत्, भ्राता शाऊल, तव गृहाण
दृश्य। तस्मिन् एव समये अहं तं उपरि पश्यन् आसम्।
22:14 सः अवदत्, “अस्माकं पितृणां परमेश्वरः त्वां चिनोति यत् त्वं
स्कन्धं ज्ञात्वा तस्य इच्छां, तत् न्याय्यं च पश्यतु, स्कन्धं च शृणुत इति
तस्य मुखस्य स्वरः ।
22:15 त्वं हि तस्य साक्षी सर्वेषां जनानां कृते भविष्यसि यत् त्वया दृष्टं च
श्रुत।
22:16 इदानीं च किमर्थं विलम्बसे? उत्तिष्ठ, मज्जनं कुरु, तव प्रक्षाल्य
पापं भगवतः नाम आह्वयन्।
22:17 ततः परं यदा अहं यरुशलेमनगरं पुनः आगतः तदा अपि
मन्दिरे प्रार्थयन् अहं समाधिस्थः आसम्;
22:18 ततः तं दृष्टवान् यत् सः मां वदति स्म, त्वरितं कुरु, शीघ्रं च निर्गच्छ
यरुशलेम, यतः ते मम विषये भवतः साक्ष्यं न गृह्णीयुः।
22:19 अहं च अवदम्, भगवन्, ते जानन्ति यत् अहं प्रत्येकं कारागारं कृतवान्, ताडितवान् च
ये त्वयि विश्वासं कुर्वन्ति तेषां सभागृहं कुरुत।
22:20 यदा तव शहीदस्य स्टीफनस्य रक्तं प्रक्षिप्तं तदा अहम् अपि स्थितः आसम्
द्वारा, तस्य मृत्युं स्वीकृत्य, तेषां वस्त्रं च रक्षति स्म
तं मारितवान्।
22:21 सः मां अवदत्, गच्छ, अहं त्वां दूरतः इतः प्रेषयिष्यामि
अन्यजातीय।
22:22 ते तस्मै एतत् वचनं श्रुत्वा ततः स्वस्य...
स्वरैः उक्तवान्, पृथिव्याः तादृशं जनं दूरं, न हि
सः जीवेत् इति योग्यम्।
22:23 यदा ते क्रन्दन्ति स्म, वस्त्राणि विसृज्य रजः क्षिपन्ति स्म
वायुः, २.
22:24 मुख्यः सेनापतिः तं दुर्गं आनेतुं आज्ञापयित्वा आज्ञापितवान्
सः प्रहारेन परीक्षितव्यः इति; यथा सः किमर्थम् इति ज्ञास्यति
ते तस्य विरुद्धं एवम् आक्रोशन्ति स्म।
22:25 यदा ते तं पाशैः बद्धवन्तः तदा पौलुसः शतपतिं अवदत् यत्
तत्र स्थितवान्, किं भवद्भिः रोमनपुरुषं प्रहारः न्याय्यः, च
अनिन्दितः?
22:26 तत् श्रुत्वा शतपतिः गत्वा प्रधानसेनापतिं न्यवेदयत्।
कथयन् यत् त्वं यत् करोषि तत् सावधानः भव, यतः अयं मनुष्यः रोमनदेशीयः अस्ति।”
22:27 तदा मुख्यः सेनापतिः आगत्य तं अवदत्, “कथय, त्वं क
रोमन? सः अवदत्, आम्।
22:28 ततः प्रधानः प्रत्युवाच, महता धनेन मया एतत् प्राप्तम्
स्वतंत्रता। पौलुसः अवदत्, “अहं तु स्वतन्त्रः जातः।”
22:29 ततः सद्यः यस्मात् तम् परीक्षितुं अर्हति स्म, तस्मात् ते प्रस्थिताः।
मुख्यः कप्तानः अपि भयभीतः अभवत्, यतः सः क
रोमनः, यतः च सः तं बद्धवान् आसीत्।
22:30 परेण दिने यतः सः निश्चयं ज्ञास्यति स्म अतः सः
यहूदीनां अभियुक्तः आसीत्, सः तं स्वसमूहात् मुक्तवान्, आज्ञापितवान् च
मुख्ययाजकाः तेषां सर्वेषां सभासदं च उपस्थिताः भवेयुः, पौलं च अवतारयन्ति स्म।
तेषां पुरतः तं स्थापयित्वा।