प्रेरितयोः कृत्यम्
20:1 ततः कोलाहलस्य निवृत्तेः अनन्तरं पौलुसः शिष्यान् आहूय
तान् आलिंग्य मकिदुनियादेशं गन्तुं प्रस्थितवान्।
20:2 ततः सः तान् भागान् अतिक्रम्य तेभ्यः बहु दत्तवान्
उपदेशं कृत्वा सः ग्रीसदेशम् आगतः,
20:3 तत्र च मासत्रयं निवसति स्म। यदा यहूदिनः तस्य इव प्रतीक्षन्ते स्म
सिरियादेशं गन्तुं प्रवृत्तः आसीत्, सः मैसिडोनियादेशेन प्रत्यागन्तुं प्रवृत्तः आसीत् ।
20:4 तत्र तेन सह एशियादेशं गत्वा बेरियादेशस्य सोपाटरः। इति च
थेस्सलोनिकी, अरिस्तार्खस्, सेकुन्दुस् च; तथा डेर्बे इत्यस्य गैयसः, तथा च
तिमोथियसः; एशियायाः च तिकिकसः, ट्रोफिमसः च।
20:5 एते पुरतः गच्छन्तः अस्माकं कृते त्रोआस्नगरे स्थितवन्तः।
20:6 अखमीररोटिकानां दिवसानां अनन्तरं वयं फिलिप्पीनगरात् दूरं गतवन्तः,...
पञ्चदिनेषु तेषां समीपं त्रोआस्नगरम् आगतः; यत्र वयं सप्तदिनानि निवसन्तः।
20:7 सप्ताहस्य प्रथमदिने यदा शिष्याः समागताः
रोटिकां भङ्गयतु, पौलुसः परेण दिने गन्तुं सज्जः सन् तान् प्रचारितवान्; तथा
अर्धरात्रे यावत् स्वस्य भाषणं निरन्तरं कृतवान्।
20:8 यत्र ते आसन् तत्र ऊर्ध्वकक्षे बहवः प्रकाशाः आसन्
समागताः ।
20:9 ततः एकस्मिन् खिडक्यां यूटिकसः नामकः युवकः उपविष्टः आसीत्
गभीरनिद्रां गतः, पौलुसः चिरकालं यावत् प्रचारं कुर्वन् आसीत्, तदा सः निमग्नः अभवत्
निद्रा सह तृतीयमञ्चात् पतित्वा मृतः उत्थापितः।
20:10 पौलुसः अधः गत्वा तस्य उपरि पतित्वा तं आलिंग्य अवदत्, “मा कष्टं कुरु।”
स्वयमेव; तस्य हि प्राणाः तस्मिन् एव सन्ति।
20:11 ततः सः पुनः आगत्य रोटिकां भग्न्वा खादितवान्।
दीर्घकालं च जल्पन्, दिवसस्य प्रभातपर्यन्तम् अपि, अतः सः प्रस्थितवान्।
20:12 ते युवकं जीवितं आनयन् किञ्चित् सान्त्वना न प्राप्नुवन्।
20:13 ततः वयं नौकायानं कर्तुं पुरतः गत्वा तत्र गन्तुं इच्छन्तः असोस्नगरं गतवन्तः
पौलुसं गृहाण, यतः सः पदातिम् आचरितुं चिन्तयन् एवम् नियुक्तवान्।
20:14 यदा सः अस्माभिः सह अस्सोस्-नगरे मिलितवान् तदा वयं तं गृहीत्वा मितिलेन्-नगरम् आगताः।
20:15 ततः परं वयं जहाजेन गत्वा परदिने किओसस्य समीपम् आगताः। तथा
परदिने वयं सामोस्-नगरम् आगताः, ट्रोगिलियम्-नगरे च स्थितवन्तः; परं च
दिने वयं मिलिटस् आगताः।
20:16 यतः पौलुसः इफिसुसतः गन्तुं निश्चितवान् यतः सः व्ययम् न कर्तुम् इच्छति स्म
एशियायां समयः, यतः सः त्वरितवान्, यदि तस्य सम्भवं स्यात्, तर्हि
यरुशलेम पेन्टेकोस्ट् दिवसः।
20:17 ततः सः मिलिटतः इफिसुनगरं प्रेषयित्वा तस्य वृद्धान् आहूतवान्
चर्च।
20:18 यदा ते तस्य समीपं आगत्य तान् अवदत्, यूयं जानन्ति, ततः...
प्रथमदिने अहं एशियादेशम् आगतः, यथा अहं भवद्भिः सह अभवम्
सर्वेषु ऋतुषु, २.
20:19 सर्वविनयेन बहुभिः अश्रुभिः च भगवतः सेवां कृत्वा
यहूदीनां शयनेन मम प्रलोभनानि अभवन्।
20:20 अहं कथं युष्माकं कृते लाभप्रदं किमपि न रक्षितवान्, किन्तु अस्ति
दर्शितवान्, सार्वजनिकरूपेण गृहे गृहे च भवन्तं उपदिष्टवान्।
20:21 यहूदिनां यूनानानां च कृते पश्चात्तापं प्रति साक्ष्यं ददति
परमेश् वरः, अस् माकं प्रभुं येशुमसीहं प्रति विश् वासः च।
20:22 इदानीं पश्य, अहं न ज्ञात्वा आत्मानबद्धः यरुशलेमनगरं गच्छामि
तत्र यत् मम मनसि भविष्यति।
20:23 केवलं पवित्रात्मा प्रत्येकं नगरे साक्षी भवति यत् बन्धनं च...
क्लेशाः मां तिष्ठन्ति।
20:24 किन्तु एतेषु कश्चित् मां न प्रेरयति, न च मम प्राणान् प्रियं मन्ये
स्वयं, यथा अहं हर्षेण मम मार्गं समाप्तं करोमि, सेवां च।
यत् मया प्रभुना येशुना प्राप्ता, यत् अहं परमेश् वरस् य सुसमाचारस् य साक्ष्यं ददामि
ईश्वरस्य अनुग्रहः।
20:25 अधुना पश्यत, अहं जानामि यत् यूयं सर्वे येषु अहं प्रचारं कुर्वन् गतः
ईश्वरस्य राज्यं मम मुखं न द्रक्ष्यति।
20:26 अतः अहं भवन्तं अद्य प्रमाणितुं नेष्यामि यत् अहं रक्तात् शुद्धः अस्मि
सर्वेषां मनुष्याणां ।
20:27 यतः अहं परमेश् वरस् य सर्वान् उपदेशान् युष् माकं समक्षं प्रवक्तुं न परिहृतवान्।
20:28 अतः युष्माकं सर्वेषु मेषेषु च सावधानाः भवन्तु
पवित्रात्मना युष्मान् परमेश् वरस् य मण् डलीयाः पोषणार्थं युष् माकं पर्यवेक्षकान् अकरोत्।
यं स्वरक्तेन क्रीतवान्।
20:29 अहं हि एतत् जानामि यत् मम गमनानन्तरं दुःखिताः वृकाः प्रविशन्ति
युष्माकं मध्ये मेषं न मुञ्चन्।
20:30 युष्माकं अपि मनुष्याः विकृतानि वदन्तः उत्तिष्ठन्ति
तेषां पश्चात् शिष्यान् दूरं आकर्षयन्तु।
20:31 अतः पश्यत स्मर्यतां च यत् वर्षत्रयेण अहं निवृत्तः अभवम्
न तु प्रत्येकं रात्रौ दिवसं च अश्रुभिः चेतयितुं।
20:32 अधुना भ्रातरः, अहं युष्मान् परमेश् वरस् य अनुग्रहवचने च प्रशंसयामि।
यद् युष्मान् निर्माणं कर्तुं, सर्वेषां मध्ये भवद्भ्यः उत्तराधिकारं दातुं च समर्थः अस्ति
ये पवित्राः भवन्ति।
20:33 मया कस्यचित् रजतम्, सुवर्णं, वस्त्रं वा न लोभितम्।
20:34 आम्, यूयं स्वयमेव जानथ यत् एते हस्ताः मम सेवां कृतवन्तः
आवश्यकताः, ये मया सह आसन्, तेभ्यः च।
20:35 मया युष्मान् सर्वं दर्शितं यत् यूयं कथं परिश्रमेण पालयितुम् अर्हन्ति
दुर्बलाः, भगवतः येशुना वचनं स्मर्तुं च, कथं सः अवदत्, It
ग्रहणात् दातुं अधिकं धन्यः अस्ति।
20:36 इति उक्त्वा सः जानुभ्यां न्यस्तः सर्वैः सह प्रार्थितवान्।
20:37 ते सर्वे रोदितवन्तः, पौलस्य कण्ठे पतित्वा तं चुम्बितवन्तः।
20:38 सः यत् वचनं पश्यतु इति सर्वेभ्यः अधिकं दुःखितः
तस्य मुखं न पुनः। तेन सह तेन सह नावम् अगच्छत्।