प्रेरितयोः कृत्यम्
19:1 अपोलोसः कोरिन्थनगरे स्थित्वा पौलुसः आसीत्
ऊर्ध्वतटं गत्वा इफिसुनगरं आगत्य निश्चितं ज्ञात्वा
शिष्याः, २.
19:2 सः तान् अवदत्, “किं यूयं विश्वासं कृतवन्तः तदा पवित्रात्मानं प्राप्तवन्तः?
ते तम् अवदन्, “अस्ति वा इति वयं तावत् न श्रुतवन्तः।”
any Holy Spirit.
19:3 ततः सः तान् अवदत्, “तर्हि यूयं किं मज्जितवन्तः? ते च अवदन्।
योहनस्य मज्जनपर्यन्तं।
19:4 तदा पौलुसः अवदत्, “योहनः पश्चात्तापस्य मज्जनेन मज्जितवान्।
प्रजाः प्रजाः यस् य विश् वासः कर्तव्यः, तस् य विश् वासः करणीयः इति वदन्
तस्य पश्चात् अर्थात् ख्रीष्टे येशुना आगच्छन्तु।
19:5 एतत् श्रुत्वा ते प्रभुनाम्ना मज्जिताः अभवन्।
19:6 पौलुसः तेषां उपरि हस्तं स्थापयित्वा पवित्रात्मा तेषां उपरि आगतः।
ते च अन्यभाषायां वदन्ति स्म, भविष्यद्वाणीं च कुर्वन्ति स्म।
19:7 सर्वे पुरुषाः प्रायः द्वादशवर्षीयाः आसन्।
19:8 ततः सः सभागृहं गत्वा त्रयाणां कालपर्यन्तं साहसेन उक्तवान्
मासान् राज्यसम्बद्धानि वस्तूनि विवादयन् अनुनयन् च
भगवान।
19:9 किन्तु यदा विविधाः कठोरताम् अवाप्तवन्तः, न च विश्वासं कृतवन्तः, किन्तु तस्य विषये दुष्कृतं कृतवन्तः
मार्गे जनसमूहस्य पुरतः, सः तेभ्यः प्रस्थितः, पृथक् कृतवान् च
शिष्याः, एकस्य टायरानुसस्य विद्यालये नित्यं विवादं कुर्वन्तः।
19:10 वर्षद्वयेन च एतत् अचलत्; यथा ते सर्वे ये
एशियादेशे निवसन्तः यहूदिनः यवनाः च प्रभुः येशुना वचनं श्रुतवन्तः।
19:11 परमेश् वरः पौलुसस् य हस्तेन विशेषचमत् काराः अकरोत्।
19:12 यथा तस्य शरीरात् रोगिणां करमालानां वा...
एप्रोन्, रोगाः च तेभ्यः प्रस्थिताः, दुष्टात्मानः च गतवन्तः
तेभ्यः बहिः ।
19:13 ततः केचन भ्रमणशीलाः यहूदिनः भूतनिष्कासकाः तान् आह्वानं कर्तुं प्रवृत्ताः
दुष्टात्मनां उपरि परमेश् वरः येशुनाम् अस् ति, “वयम्।”
पौलुसः यस्य प्रचारं करोति, तस्य विषये युष्मान् शपथं कुरुत।
19:14 एकस्य स्केवस्य यहूदीयाजकस्य च सप्त पुत्राः आसन्।
येन एवम् अकरोत् ।
19:15 तदा दुष्टात्मा अवदत्, “अहं येशुं जानामि, पौलं च जानामि।
किन्तु यूयं के?
19:16 यस्मिन् पुरुषे दुष्टात्मा आसीत् सः तेषां उपरि प्लवमानः विजयी अभवत्
तेषां विरुद्धं विजयं प्राप्य तस्मात् गृहात् बहिः पलायिताः
नग्नं क्षतम् च ।
19:17 इफिसुनगरे निवसन्तः सर्वे यहूदिनः यवनाः च एतत् ज्ञातवन्तः।
तेषु सर्वेषु भयम् अभवत्, प्रभो येशुनाम् नाम् अस् ति।
19:18 ततः बहवः विश्वासिनः आगत्य स्वकर्माणि स्वीकृतवन्तः, स्वकर्माणि च प्रदर्शयन्ति स्म।
19:19 तेषु बहवः कौतुककलाप्रयुक्ताः स्वपुस्तकानि एकत्र आनयन्ति स्म।
तानि सर्वेषां पुरतः दग्धवन्तः, तेषां मूल्यं च गणयन्ति स्म,
पञ्चाशत् रजतखण्डसहस्राणि प्राप्नोत्।
19:20 तथा परमेश् वरस् य वचनं प्रबलतया वर्धमानः विजयी अभवत्।
19:21 एतेषां विषयाणां समाप्तेः अनन्तरं पौलुसः आत्मनः उद्देश्यं कृतवान्
मकिदुनिया-अखाया-देशयोः गत्वा यरुशलेमनगरं गन्तुम् अकरोत्, “अहम् अनन्तरम्।”
तत्र गतवन्तः, मया रोम अपि अवश्यं द्रष्टव्या।
19:22 ततः सः स्वसेवकौ द्वौ मकिदुनियादेशं प्रेषितवान्।
तीमुथियुसः इरास्टसः च; किन्तु सः स्वयमेव एशियादेशे एकं ऋतुकालं यावत् स्थितवान्।
19:23 तस्मिन् एव काले च तत्मार्गे अल्पं क्षोभं न उत्पन्नम्।
19:24 देमेत्रियुः नाम कश्चित् रजतकारः रजतनिर्माता
डायनायाः तीर्थाः, शिल्पिनां कृते अल्पं लाभं न आनयन्ति स्म;
19:25 तम् आहूय सदृशवृत्तिकर्मिभिः सह उक्तवान्।
महोदयाः, भवन्तः जानन्ति यत् अनेन शिल्पेन अस्माकं धनं भवति।
19:26 अपि च यूयं पश्यन्ति शृण्वन्ति च, न केवलं इफिसुनगरे, किन्तु प्रायः
सम्पूर्णे एशियादेशे अयं पौलुसः बहु अनुनयितवान्, निवर्तितवान् च
जनाः हस्तनिर्मिताः देवाः न भवेयुः इति वदन्।
19:27 यथा न केवलं एतत् अस्माकं शिल्पं क्षीणं भवितुं संकटं प्राप्नोति; किन्तु
अपि च महादेव्याः डायनायाः मन्दिरं अवहेलनीयं, तथा च
तस्याः भव्यतां नाशयेत्, यं सर्वं एशिया जगत् च
पूजयति।
19:28 ते एतानि वचनं श्रुत्वा क्रुद्धाः सन्तः क्रन्दन्ति स्म
बहिः, इफिसीयानां डायना महान् अस्ति इति वदन्।
19:29 ततः परं सर्वं नगरं भ्रमेण पूरितम् अभवत्, गायं च गृहीत्वा
अरिस्तार्खः च मकिदुनियादेशस्य पुरुषाः, पौलस्य यात्रासहचराः, ते
एकमतेन नाट्यगृहं प्रति त्वरितवान्।
19:30 यदा पौलुसः शिष्याः जनानां समीपं प्रविष्टुं इच्छति स्म
दुःखितः तं न।
19:31 एशियादेशस्य केचन प्रमुखाः तस्य मित्राणि तस्य समीपं प्रेषितवन्तः।
तं कामयन् यत् सः नाट्यगृहे साहसिकं न करिष्यति।
19:32 अतः केचित् एकं वचनं क्रन्दन्ति स्म, केचित् अन्यत्, यतः सभा आसीत्
भ्रमितः; अधिकांशः न जानाति स्म यत् ते किमर्थं एकत्र आगताः।
19:33 ततः ते सिकंदरं जनसमूहात् बहिः आकर्षितवन्तः, यहूदिनः तं निधाय
अग्रतः। अलेक्जेण्डरः हस्तेन संकेतं कृत्वा स्वस्य करणं कर्तुम् इच्छति स्म
रक्षणं जनान् प्रति।
19:34 किन्तु यदा ते ज्ञातवन्तः यत् सः यहूदी अस्ति, तदा सर्वे अन्तरिक्षस्य विषये एकस्वरं कृतवन्तः
घण्टाद्वयस्य क्रन्दितवान्, इफिसीयानां डायना महान् अस्ति।
19:35 नगरपालः जनान् शान्तं कृत्वा अवदत्, हे मनुष्याः
इफिसुस, कः मनुष्यः अस्ति यः न जानाति यत् कथं नगरस्य...
इफिसियों महादेव्याः डायना, प्रतिमायाः च उपासकः अस्ति
यत् बृहस्पतितः अधः पतितम्?
19:36 तर्हि एतानि वक्तुं न शक्यन्ते इति दृष्ट्वा यूयं भवितुमर्हथ
शान्तं, किमपि च त्वरितरूपेण न कर्तुं।
19:37 यतो यूयं एतान् पुरुषान् अत्र आनीतवान् ये न लुटेराः
चर्चाः, न च तव देवीनिन्दकाः।
19:38 अतः यदि देमेत्रियुः तस्य सह ये शिल्पिनः च क
कस्यचित् पुरुषस्य विरुद्धं प्रकरणं, नियमः मुक्तः, प्रतिनिधयः च सन्ति: अस्तु
ते परस्परं प्रयोजयन्ति।
19:39 किन्तु यदि यूयं अन्यविषयेषु किमपि पृच्छथ तर्हि तत् भविष्यति
विधिवत् सभायां निर्धारितम् ।
19:40 अद्यत्वस्य कोलाहलस्य कारणात् वयं प्रश्नं कर्तुं संकटग्रस्ताः स्मः।
न कारणं येन अस्य समागमस्य विवरणं दातुं शक्नुमः।
१९:४१ एवम् उक्त्वा सः सभां विसर्जितवान् ।