प्रेरितयोः कृत्यम्
18:1 तदनन्तरं पौलुसः एथेन्सतः प्रस्थाय कोरिन्थनगरम् आगतः।
18:2 ततः परं अक्विला नामकं कञ्चित् यहूदीं प्राप्नोत्, यः पोण्टस्-नगरे जातः, सः अधुना एव आगतः
इटली, स्वपत्न्या प्रिसिल्ला सह; (यतो हि सः क्लाउडियसः सर्वान् आज्ञापितवान् आसीत्
यहूदिनः रोमतः प्रस्थातुं:) तेषां समीपम् आगत्य।
18:3 सः समानशिल्पकारणात् तेषां समीपे स्थित्वा कार्यं कृतवान्।
ते हि स्वव्यापारेण तंबूकाराः आसन्।
18:4 सः प्रतिविश्रामदिने सभागृहे तर्कयति स्म, यहूदिनां च अनुनयति स्म
ग्रीकाः च ।
18:5 यदा सिलासः तिमोथी च मकिदुनियादेशात् आगतवन्तौ तदा पौलुसः पीडितः अभवत्
आत्मायां च येशुः ख्रीष्टः इति यहूदीनां समक्षं साक्ष्यं दत्तवान्।
18:6 यदा ते स्वविरोधं कृत्वा निन्दन्ति स्म तदा सः स्ववस्त्रं कम्पितवान्।
तान् उवाच, युष्माकं रक्तं युष्माकं शिरसि भवतु; अहं स्वच्छः: तः
इतः परं अहं अन्यजातीयानां समीपं गमिष्यामि।
18:7 ततः सः ततः निर्गत्य कस्यचित् पुरुषस्य गृहं प्रविष्टवान्
जस्टस्, एकः यः ईश्वरं पूजयति स्म, यस्य गृहं कठिनतया संयोजितम् आसीत्
सभागृहम् ।
18:8 ततः सभागृहस्य प्रमुखः क्रिस्पसः भगवते विश्वासं कृतवान्
तस्य सर्वं गृहम्; कोरिन्थीयानां बहवः श्रुत्वा विश्वासं कृतवन्तः, आसन्
बप्तिस्मां कृतवान्।
18:9 ततः प्रभुः रात्रौ पौलुसं दर्शनेन अवदत्, “मा भयं कुरु, किन्तु
वद, शान्तिं मा धारय।
18:10 अहं त्वया सह अस्मि, कश्चित् त्वां क्षतिं कर्तुं न प्रविशति, यतः अहं
अस्मिन् नगरे बहवः जनाः सन्ति।
18:11 ततः सः तत्र एकवर्षं षड्मासान् यावत् परमेश् वरस् य वचनं उपदिशन् आसीत्
तेषु ।
18:12 यदा गलिओ अखायायाः उपनिदेशकः आसीत् तदा यहूदिनः विद्रोहं कृतवन्तः
पौलुसस्य विरुद्धं एकमतेन तं न्यायपीठं नीतवान्।
18:13 उक्तवान्, “अयं मनुष्यान् व्यवस्थाविरुद्धं परमेश्वरस्य आराधनार्थं प्रेरयति।”
18:14 यदा पौलुसः मुखं उद्घाटयितुं प्रवृत्तः आसीत् तदा गलिओः अवदत्
यहूदिनः, यदि दुष्टस्य वा दुष्टस्य वा अश्लीलस्य विषयः स्यात्, हे यहूदिनः, तर्कयन्तु
अहं भवन्तं सहेयम् इति इच्छामि।
18:15 किन्तु यदि शब्दानां नामानां च भवतः व्यवस्थायाः च प्रश्नः अस्ति तर्हि यूयं पश्यन्तु
इदम्u200c; अहं हि तादृशविषयेषु न्यायाधीशः न भविष्यामि।
१८:१६ तान् च न्यायपीठात् निष्कासितवान् ।
18:17 ततः सर्वे यवनाः सभागृहस्य प्रमुखं सोस्थेनीजं गृहीतवन्तः।
न्यायपीठस्य पुरतः तं ताडयन्। गल्लियो च कस्यापि परिचर्याम् अकरोत्
तानि वस्तूनि।
18:18 ततः परं पौलुसः तत्र किञ्चित्कालं यावत् स्थित्वा स्वस्य गृहीतवान्
भ्रातृभ्यां त्यक्त्वा ततः सिरियादेशं गतवान् तेन सह च
प्रिस्किला अक्विला च; कङ्क्रियायां शिरः च्छिन्नवान् यतः तस्य क
व्रतम् ।
18:19 ततः सः इफिसुसनगरं गत्वा तान् तत्र त्यक्तवान्, किन्तु सः स्वयमेव तत्र प्रविष्टवान्
सभागृहं गत्वा यहूदीभिः सह तर्कं कृतवान्।
18:20 यदा ते तं स्वैः सह अधिककालं यावत् स्थातुम् इच्छन्ति स्म, तदा सः न अङ्गीकृतवान्;
18:21 किन्तु तान् विदां कृतवान् यत्, मया सर्वथा एतत् उत्सवं कर्तव्यम्
यरुशलेमनगरे आगच्छति, किन्तु परमेश् वरः इच्छति चेत् अहं युष् माकं समीपं पुनः आगमिष् यामि। तथा
सः इफिसुतः जहाजेन प्रस्थितवान्।
18:22 ततः सः कैसरियानगरे अवतरित्वा मण्डपं प्रणामं कृतवान्।
सः अन्ताकियानगरं गतः।
18:23 तत्र किञ्चित्कालं व्यतीतवान् सः प्रस्थितः सर्व्वं च गतः
गलातिया-फ्रिगियादेशः क्रमेण सर्वान् दृढं कृत्वा
शिष्याः ।
18:24 अलेक्जेण्ड्रियानगरे जातः अपोलोस् नामकः कश्चित् यहूदी वाक्पटुः।
शास्त्रेषु पराक्रमी च इफिसुसनगरम् आगतः।
18:25 अयं मनुष्यः भगवतः मार्गे उपदिष्टः आसीत्; उग्रत्वेन च
आत्मा, सः ज्ञात्वा भगवतः विषयान् प्रयत्नपूर्वकं वदति स्म, उपदिशति स्म च
केवलं योहनस्य मज्जनम् एव।
18:26 सः सभागृहे साहसेन वक्तुं प्रवृत्तः, यः अक्विला च...
प्रिस्किला श्रुत्वा तं स्वसमीपं नीत्वा तस्मै व्याख्यातवन्तः
ईश्वरस्य मार्गः अधिकं सम्यक्।
18:27 यदा सः अखायादेशं गन्तुं प्रवृत्तः तदा भ्रातरः लिखितवन्तः।
शिष्यान् तं गृह्णीयुः इति प्रोत्साहयन् ये सः आगत्य साहाय्यं कृतवन्तः
ये अनुग्रहेण बहु विश्वासं कृतवन्तः।
18:28 यतः सः यहूदिनां प्रत्यययत्, तत् च सार्वजनिकरूपेण प्रत्ययितवान्
शास्त्राणि यत् येशुः ख्रीष्टः आसीत्।