प्रेरितयोः कृत्यम्
17:1 यदा ते अम्फिपोलिस-अपोलोनिया-नगरयोः मार्गं गत्वा...
थिस्सलोनिकी यत्र यहूदीनां सभागृहम् आसीत्।
17:2 पौलुसः यथाविधि, विश्रामदिनानि त्रीणि च तेषां समीपं प्रविष्टवान्
तैः सह शास्त्राद् वितर्कितः, २.
17:3 उद्घाट्य आरोपयन् यत् ख्रीष्टः अवश्यमेव दुःखं प्राप्नोत्, पुनरुत्थान च अभवत्
पुनः मृतात्; यस्मै अहं युष्मान् प्रति प्रचारं करोमि, सः अयम् अस्ति
ख्रीष्टः।
17:4 तेषु केचन विश्वासं कृत्वा पौलुसस्य सिलासस्य च सह सङ्गतिं कृतवन्तः। इति च
भक्ताः यवनाः बहुजनाः, मुख्यस्त्रीणां च न अल्पाः।
17:5 किन्तु ये यहूदिनः अविश्वासं कृतवन्तः, ते ईर्ष्याम् अनुभवन्ति स्म, तेषां समीपं निश्चिताः अभवन्
दुष्टाः नीचाः सखाः, समूहं सङ्गृह्य सर्वान् स्थापयन्ति स्म
नगरं कोलाहलं कृत्वा यासोनस्य गृहं आक्रम्य आनेतुं प्रयत्नं कृतवान्
तान् जनान् प्रति बहिः।
17:6 यदा ते तान् न प्राप्नुवन्, तदा ते यासोनम् कतिपयान् भ्रातृन् च समीपं आकर्षितवन्तः
नगरशासकाः क्रन्दन्तः, एते जगत् उल्टावस्थां कृतवन्तः
अधः अत्र अपि आगताः सन्ति;
17:7 यं यासोनः प्राप्तवान्, एते च सर्वे तस्य नियमविरुद्धं कुर्वन्ति
कैसरः, अन्यः राजा अस्ति, एकः येशुः इति वदन्।
17:8 ते श्रुत्वा जनान् नगरस्य शासकान् च व्याकुलं कृतवन्तः
एतानि वस्तूनि।
17:9 यदा ते यासोनस्य अपरस्य च सुरक्षां गृहीत्वा त्यक्तवन्तः
ते गच्छन्ति।
17:10 भ्रातरः तत्क्षणमेव पौलं सिलासं च रात्रौ प्रेषितवन्तः
बेरियाः तत्र आगत्य यहूदीनां सभागृहं गतः।
17:11 एते थेस्सलोनिकीनगरस्य अपेक्षया अधिकं उदात्ताः आसन् यतः ते प्राप्तवन्तः
वचनं सर्वसज्जेन मनसा, नित्यं च शास्त्रं अन्वेषितवान्।
किं तानि वस्तूनि एवम् आसन्।
17:12 अतः तेषु बहवः विश्वासं कृतवन्तः; अपि च माननीयस्त्रीणां ये आसन्
ग्रीकाः, मनुष्याणां च, न तु अल्पाः।
17:13 किन्तु यदा थेस्सलोनिकीनगरस्य यहूदिनः परमेश्वरस्य वचनं इति ज्ञातवन्तः
बेरियानगरे पौलुसस्य विषये प्रचारं कृतवन्तः, ते तत्र अपि आगत्य जनान् प्रेरयन्ति स्म
जनाः।
17:14 ततः सद्यः भ्रातरः पौलं प्रेषितवन्तः यत् सः गन्तुम् इव गन्तुम्
sea: किन्तु सिलासः तिमोथी च तत्रैव निवसतः।
17:15 पौलुसस्य चालकाः तं एथेन्सनगरं नीतवन्तः, ततः क
सिलासं तिमोथीं च शीघ्रं तस्य समीपं आगन्तुं आज्ञां दत्तवान्।
ते प्रस्थिताः।
17:16 पौलुसः एथेन्सनगरे तान् प्रतीक्षमाणः आसीत्, तदा तस्य मनः प्रेरितम् आसीत्।
यदा सः नगरं पूर्णतया मूर्तिपूजायाः दत्तं दृष्टवान्।
17:17 अतः सः सभागृहे यहूदीभिः सह विवादं कृतवान्
भक्ताः, तस्य मिलितैः सह नित्यं विपण्यां च।
17:18 ततः केचन इपिकुरीयानां स्तौयिकानां च दार्शनिकाः।
तस्य सम्मुखीभवति स्म । केचन च अवदन्, किं वक्ष्यति अयं बकबकः? अन्ये केचन, २.
सः परदेशीयदेवप्रवर्तकः इव दृश्यते यतः सः प्रचारं करोति स्म
तेभ्यः येशुः पुनरुत्थानम् च।
17:19 ते तं गृहीत्वा अरेओपगस्नगरं नीतवन्तः, “वयं ज्ञास्यामः।”
किम् एषः नूतनः सिद्धान्तः यस्य विषये त्वं वदसि?
17:20 त्वं हि अस्माकं कर्णयोः विचित्रवस्तूनि आनयसि, वयं ज्ञातुम् इच्छामः
अतः एतेषां किं अर्थः।
१७ - २१ (तत्र ये एथेन्सीयाः परदेशीयाः च सर्वे समयं यापयन्ति स्म
न अन्यत् किमपि, किन्तु कथयितुं वा, किमपि नूतनं श्रोतुं वा।)
17:22 ततः पौलुसः मंगलस्य पर्वतस्य मध्ये स्थित्वा अवदत्, हे एथेन्सनगरस्य जनाः।
अहं प्रतीयते यत् सर्वेषु विषयेषु यूयं अतिशयेन अन्धविश्वासिनः सन्ति।
17:23 यदा अहं गच्छामि, भवतः भक्तिं च पश्यन् अहं वेदीं प्राप्नोमि यस्य सह
अयं शिलालेखः, TO THE UNKNOWN GOD इति । यम् अतः यूयं अविज्ञातः
भजस्व, तं वदामि अहं युष्मान्।
17:24 यः परमेश् वरः जगत् तस् य सर्वाणि च निर्मितवान्, सः प्रभुः इति दृष्ट्वा
स्वर्गपृथिव्याः हस्तनिर्मितमन्दिरेषु न निवसति;
17:25 न च मनुष्यहस्तेन पूज्यते, यथा तस्य किमपि आवश्यकता अस्ति।
सः सर्वेभ्यः प्राणान् प्राणान् सर्वान् च ददाति;
17:26 एकेन रक्तेन च सर्वाणि मनुष्याणां राष्ट्राणि सर्वेषु निवासार्थं कृतवान्
पृथिव्याः मुखं, पूर्वनिर्धारितकालान् च निर्धारितवान्, च
तेषां निवासस्य सीमाः;
17:27 यत् ते भगवन्तं अन्वेष्टुम्, यदि सम्भवतः तस्य पश्चात्तापं कुर्वन्ति, तथा च
तं अन्वेष्टुम्, यद्यपि सः अस्माकं प्रत्येकस्मात् दूरं नास्ति।
17:28 तस्मिन् हि वयं जीवामः, चलामः, अस्माकं सत्ता च अस्ति; यथा निश्चितम् अपि
तव स्वकवयः उक्तवन्तः, वयम् अपि तस्य सन्तानाः।
17:29 यतः वयं ईश्वरस्य सन्तानाः स्मः, अतः अस्माभिः न चिन्तनीयम्
यत् ईश्वरः कलाभिः उत्कीर्णः सुवर्णस्य, रजतस्य, पाषाणस्य वा सदृशः अस्ति
मनुष्यस्य च यन्त्रम्।
17:30 अस्य अज्ञानस्य कालान् च ईश्वरः निमिषं कृतवान्; किन्तु इदानीं सर्वान् आज्ञापयति
पुरुषाः सर्वत्र पश्चात्तापं कर्तुं:
17:31 यतः सः एकं दिवसं निर्धारितवान् यस्मिन् सः जगतः न्यायं करिष्यति
धर्मः तेन पुरुषेण यस्य सः नियुक्तवान्; यस्य सः दत्तवान्
सर्वेभ्यः मनुष्येभ्यः आश्वासनं यत् सः तं मृतात् पुनरुत्थापितवान्।
17:32 मृतानां पुनरुत्थानं श्रुत्वा केचन उपहासं कृतवन्तः
अन्ये तु त्वां पुनः श्रोष्यामः इति अवदन्।
17:33 ततः पौलुसः तेषां मध्ये प्रस्थितवान्।
17:34 किन्तु केचन जनाः तस्य समीपे आलम्ब्य विश्वासं कृतवन्तः
डायोनिसियसः अरेओपागयः, दमारिस् नामिका च महिला, अन्ये च सह
ते।