प्रेरितयोः कृत्यम्
16:1 ततः सः दर्बे-लुष्ट्रा-नगरयोः आगत्य कश्चित् शिष्यः आसीत्
तत्र तीमुथियुसः नाम यहूदीया स्त्रियाः पुत्रः।
विश्वासं च कृतवान्; किन्तु तस्य पिता ग्रीकदेशीयः आसीत्।
16:2 तस्य विषये लुस्त्रानगरे ये भ्रातरः आसन्,...
आइकोनियम।
16:3 तस्य पौलुसः तस्य सह गन्तुं प्रवृत्तः स्यात्; गृहीत्वा च खतनां कृतवान्
तेषु ये यहूदिनः आसन्, तेषां कारणात् ते तत् सर्वं ज्ञातवन्तः
तस्य पिता ग्रीकः आसीत् ।
16:4 नगरेषु गच्छन्तः तेभ्यः नियमाः प्रदत्तवन्तः
पालयितुम्, ये प्रेरिताः प्राचीनाः च नियुक्ताः आसन्
यरुशलेम।
16:5 तथा च मण्डपाः विश्वासे स्थापिताः, वर्धिताः च
संख्या नित्यम् ।
16:6 यदा ते फ्रिगियादेशं गलातियाप्रदेशं च गत्वा...
एशियादेशे वचनस्य प्रचारं कर्तुं पवित्रात्मना निषिद्धाः आसन्,
16:7 ते म्यूसियादेशम् आगत्य बिथिनियादेशं गन्तुं प्रयतन्ते स्म, किन्तु ते...
आत्मा तान् न दुःखितवान्।
16:8 ततः ते मिसियादेशं गत्वा त्रोआस्नगरं अवतरन्ति स्म।
16:9 ततः पौलुसः रात्रौ एकं दर्शनं प्रादुर्भूतवान्। तत्र एकः पुरुषः स्थितवान्
मकिदुनियादेशं प्रार्थयत्, मकिदुनियादेशं गत्वा साहाय्यं करोतु
वयम्u200c।
16:10 तस्य दर्शनं दृष्ट्वा तत्क्षणमेव वयं प्रविष्टुं प्रयत्नम् अकरोम
मकिदुनिया, निश्चयेन सङ्गृह्य यत् भगवता अस्मान् प्रचारार्थं आहूता
तेभ्यः सुसमाचारः।
16:11 अतः वयं त्रोआस्तः मुक्ताः भूत्वा वयं ऋजुमार्गेण आगताः
समोथ्रासिया, परदिने च नेपोलिसनगरं;
16:12 ततः फिलिप्पीनगरं प्रति, यत् तस्य भागस्य प्रमुखं नगरम् अस्ति
मकिदुनिया, उपनिवेशः च वयं तस्मिन् नगरे केचन दिवसाः स्थितवन्तः।
16:13 विश्रामदिने वयं नदीतीरे नगरात् बहिः गतवन्तः, यत्र प्रार्थना
was wont to be made; वयं उपविश्य तान् स्त्रियः सम्भाषितवन्तः ये
तत्र आश्रयितवान् ।
16:14 लिडिया नामिका काचित् स्त्रियाः, बैंगनीवस्त्रविक्रेता, नगरस्य
थ्यातिरा, या ईश्वरं पूजयति स्म, सा अस्मान् श्रुतवती, यस्य हृदयं प्रभुः उद्घाटितवान्।
पौलुसस्य विषये यत् उक्तं तत् सा आचरति स्म।
16:15 यदा सा मज्जितवती तदा सा स्वगृहस्थं च अस्मान् प्रार्थितवती।
यदि यूयं मां भगवन्तं प्रति निष्ठावान् इति न्यायं कृतवन्तः तर्हि मम गृहं प्रविश्य...
तत्र तिष्ठतु। सा च अस्मान् बाध्यं कृतवती।
16:16 यदा वयं प्रार्थनां गच्छामः तदा काचित् बालिका आधिपत्यं धारयति स्म
भविष्यवाणीभावेन अस्मान् मिलितवती, येन तस्याः स्वामिभ्यः बहु लाभः प्राप्तः
भविष्यद्वाणीद्वारा : १.
16:17 सः पौलुसः अस्मान् च अनुसृत्य आक्रोशितवान्, “एते जनाः सन्ति
परमेश्वरस्य दासाः ये अस्मान् मोक्षमार्गं दर्शयन्ति।
16:18 एतत् च सा बहुदिनानि अकरोत्। किन्तु पौलुसः दुःखितः सन् व्यावृत्तः सन् अवदत्
आत्मा, अहं त्वां येशुमसीहस्य नाम्ना आज्ञापयामि यस्मात् बहिः आगन्तुं
तस्याः। सः च तस्मिन् एव समये बहिः आगतः।
16:19 तस्याः स्वामिनः यदा तेषां लाभस्य आशा गता इति दृष्ट्वा ते
पौलं सिलासं च गृहीत्वा विपण्यां प्रति आकृष्य
शासकाः, २.
16:20 ततः तान् न्यायाधीशानां समीपम् आनयत्, एते जनाः यहूदिनः सन्तः कुर्वन्ति
अत्यन्तं क्लेशं कुरु अस्माकं नगरं,
16:21 तानि च रीतिरिवाजानि उपदिशन्तु, ये अस्माकं कृते न ग्रहणं, न च
अवलोकयन्तु, रोमनजनाः भवन्ति।
16:22 ततः परं जनसमूहः तेषां विरुद्धं न्यायाधीशैः सह उत्थितः
तेषां वस्त्राणि विदारयित्वा ताडयितुं आज्ञापितवान्।
16:23 तेषां उपरि बहुप्रहारं कृत्वा तान् अन्तः निक्षिप्तवन्तः
कारागारे, तान् सुरक्षितान् स्थापयितुं जेलरस्य उपरि आरोपं कृत्वा:
16:24 सः तादृशं आरोपं प्राप्य तान् अन्तः कारागारे निक्षिपत्।
तेषां पादौ च स्तम्भेषु द्रुतं कृतवान्।
16:25 अर्धरात्रे पौलुसः सिलासः च प्रार्थनां कृत्वा परमेश्वरस्य स्तुतिं गायन्ति स्म
बन्दिनः तान् श्रुतवन्तः।
16:26 सहसा महान् भूकम्पः अभवत्, येन आधाराः...
कारागारः कम्पितः अभवत्, तत्क्षणमेव सर्वाणि द्वाराणि उद्घाटितानि,...
प्रत्येकस्य पट्टिकाः मुक्ताः आसन्।
16:27 कारागारपालः च निद्राद् जागृत्य दृष्ट्वा...
कारागारद्वाराणि उद्घाटितानि, सः खड्गं बहिः आकृष्य आत्महत्याम् इच्छति स्म,
बन्दिनः पलायिताः इति कल्पयित्वा।
16:28 किन्तु पौलुसः उच्चैः आक्रोशितवान् यत्, “आत्महं मा कुरु, यतः वयं स्मः।”
सर्वे अत्र ।
16:29 ततः सः प्रकाशम् आहूय प्रविश्य वेपमानः आगत्य पतितः
पौलुसस्य सिलासस्य च पुरतः अधः,
16:30 तान् बहिः आनयन् अवदत्, हे महोदयाः, मया किं कर्तव्यं त्राणार्थं?
16:31 ते अवदन्, “प्रभो येशुमसीहे विश्वासं कुरु, त्वं भविष्यसि।”
त्राता, तव गृहं च।
16:32 ते तस्मै भगवतः वचनं वदन्ति स्म, सर्वेभ्यः च अन्तःस्थेभ्यः
तस्य गृहम् ।
16:33 ततः सः तान् रात्रौ तस्मिन् एव समये गृहीत्वा तेषां पट्टिकाः प्रक्षालितवान्।
सद्यः सः सर्वैः च मज्जितः अभवत्।
16:34 ततः सः तान् स्वगृहे आनय्य तेषां पुरतः भोजनं स्थापयति स्म।
सर्वैः गृहैः सह परमेश्वरे विश्वासं कृत्वा आनन्दितः अभवत्।
16:35 दिवा अभवत् तदा न्यायाधीशाः सर्जन्ट् प्रेषितवन्तः यत्, “अस्तु
ते पुरुषाः गच्छन्ति।
16:36 ततः कारागारस्य रक्षकः पौलं प्रति एतत् वचनं अवदत्, “न्यायाधीशाः।”
युष्मान् विमोचयितुं प्रेषितवान्, अतः इदानीं गत्वा शान्तिपूर्वकं गच्छतु।
16:37 पौलुसः तान् अवदत् , “ते अस्मान् अनिर्दिष्टाः सन्तः प्रकटतया ताडितवन्तः
रोमन्, अस्मान् कारागारे क्षिप्तवन्तः; इदानीं च अस्मान् बहिः क्षिपन्ति वा
गुप्तरूपेण? न खलु; किन्तु ते स्वयमेव आगत्य अस्मान् बहिः आनयन्तु।
16:38 सर्जन्टाः न्यायाधीशान् एतानि वचनानि अवदन् ते च
भयभीताः अभवन्, यदा ते रोमन् इति श्रुत्वा।
16:39 ते आगत्य तान् याच्य बहिः आनयन् तान् प्रार्थयन्ति स्म
नगरात् बहिः प्रस्थातुं ।
16:40 ते कारागारात् बहिः गत्वा लिडियागृहं प्रविष्टवन्तः।
ते भ्रातरं दृष्ट्वा तान् सान्त्वयित्वा प्रस्थिताः।