प्रेरितयोः कृत्यम्
15:1 यहूदियादेशात् अवतरन्तः केचन जनाः भ्रातृभ्यः उपदिशन्ति स्म,...
उक्तवान्, “यदि यूयं मूसाप्रकारेण खतना न भवथ, तावत् यूयं न भवितुमर्हथ।”
रक्षितः।
15:2 यदा पौलुसस्य बर्नाबासस्य च मध्ये अल्पविवादः विवादः च नासीत्
तेषां सह ते निर्धारितवन्तः यत् पौलुसः बर्नाबाः च, अन्ये च केचन
तेषां, एतस्य विषये प्रेरितानां प्राचीनानां च समीपं यरुशलेमनगरं गन्तव्यम्
प्रश्न।
15:3 ततः ते मण्डपेन नीताः सन्तः गतवन्तः
फिनीकी सामरिया च अन्यजातीयानां धर्मान्तरणं घोषयन्तौ
सर्वेषां भ्रातृणां महतीं आनन्दं जनयति स्म।
15:4 येरुसलेमनगरम् आगत्य ते मण्डपेन स्वीकृताः।
प्रेरितानां प्राचीनानां च विषये ते सर्व्वं यत् परमेश्वरः कथयन्ति स्म
तेषां सह कृतवान् आसीत्।
15:5 किन्तु तत्र केचन फरीसीनां सम्प्रदायः उत्थितः, ये विश्वासं कृतवन्तः।
तेषां खतनाकरणं आज्ञां च आवश्यकम् इति वदन्
मूसाया: व्यवस्थां पालयतु।
15:6 ततः प्रेरिताः प्राचीनाः च एतस्य विषये विचारार्थं एकत्र आगतवन्तः
विषयः।
15:7 तदा बहुविवादः अभवत्, तदा पत्रुसः उत्थाय अवदत्
तान्, भ्रातरः, यूयं जानन्ति यत् सद्कालपूर्वं परमेश् वरः कथं निर्मितवान्
अस्माकं मध्ये चयनं यत् अन्यजातीयाः मम मुखेन वचनं शृण्वन्ति
सुसमाचारं, विश्वासं च कुर्वन्तु।
15:8 हृदयं ज्ञात्वा परमेश्वरः तान् साक्ष्यं दत्त्वा तेभ्यः दत्तवान्
पवित्रात्मा यथा अस्मान् अकरोत्;
15:9 अस्माकं च तयोः मध्ये भेदं मा कुरुत, तेषां हृदयं शुद्धं कृत्वा
विश्वासः।
15:10 अतः यूयं किमर्थं परमेश्वरं परीक्ष्य कण्ठे युगं स्थापयितुं
शिष्याः ये अस्माकं पितरः न वयं सहितुं समर्थाः आसन्?
15:11 किन्तु वयं विश्वसामः यत् परमेश्वरस्य येशुमसीहस्य अनुग्रहेण वयं करिष्यामः
त्राता भवन्तु, यथा ते।
15:12 ततः सर्वे जनसमूहः मौनम् अकुर्वन्, बर्नाबां च प्रेक्षकान् दत्तवन्तः
पौलुसः, ईश्वरेण के के चमत्काराः आश्चर्यं च कृतवन्तः इति घोषयन्
तेषां द्वारा अन्यजातीयाः।
15:13 तेषां मौनं कृत्वा याकूबः अवदत्, “पुरुषाः च
भ्रातरः, मम वचनं शृणुत।
15:14 शिमोनः कथितवान् यत् परमेश्वरः प्रथमं कथं अन्यजातीयान् आगत्य
तेभ्यः तस्य नामार्थं जनं बहिः निष्कासयतु।
15:15 भविष्यद्वादिनां वचनं च एतत् सहमतम्; यथा लिखितम्, २.
15:16 तदनन्तरं अहं पुनः आगमिष्यामि, पुनः दाऊदस्य निवासस्थानं निर्मास्यामि।
यत् पतितं भवति; अहं पुनः तस्य भग्नावशेषान् निर्मास्यामि, अहं च
तत् स्थापयिष्यति :
15:17 येन मनुष्याणां अवशिष्टाः सर्वे अन्यजातीयाः च भगवन्तं अन्वेष्टुं शक्नुवन्ति।
येषु मम नाम उच्यते, एतानि सर्वाणि करणीयः प्रभुः वदति।
15:18 जगतः आरम्भादेव तस्य सर्वाणि कार्याणि परमेश्वरेण ज्ञातानि सन्ति।
15:19 अतः मम वाक्यम् अस्ति यत् वयं तान् मा क्लेशयामः, येभ्यः मध्ये
अन्यजातयः परमेश् वरस् य समीपं गताः सन्ति।
15:20 किन्तु वयं तेभ्यः लिखामः यत् ते मूर्तिमदूषणात् निवृत्ताः भवेयुः।
व्यभिचारात्, गले गले च, रक्तात् च।
15:21 पूर्वकालात् मूसायाः प्रत्येकं नगरेषु तस्य प्रचारकाः सन्ति
प्रतिविश्रामदिने सभागृहेषु पठन्तु।
15:22 ततः प्रेरिताः प्राचीनाः च समस्तमण्डलीया सह प्रेषयितुं प्रसन्नाः अभवन्
पौलुसस्य बर्नबासस्य च सह स्वसङ्घस्य चयनितपुरुषाः अन्ताकियानगरं प्रति;
अर्थात् बरसाबास इति यहूदाः, सिलासः च प्रमुखाः
भ्रातरः : १.
15:23 तेषां पत्राणि च एवं लिखितवन्तः; प्रेरिताः च
वृद्धाः भ्रातरश्च ये भ्रातरः सन्ति तेभ्यः अभिवादनं प्रेषयन्ति
अन्ताकिया-सीरिया-किलिकिया-देशयोः अन्यजातयः।
15:24 यस्मात् वयं श्रुतवन्तः, ये अस्मात् बहिः गतवन्तः तेषां सन्ति
युष्मान् वचनेन व्याकुलं कृत्वा आत्मानं विध्वंसयन्, यूयं भवितुमर्हन्ति इति
खतनाकृताः, व्यवस्थां च पालयामः, यस्मै वयं तादृशं आज्ञां न दत्तवन्तः।
15:25 अस्माकं कृते एकमतेन समागताः सन्तः चयनितान् प्रेषयितुं साधु प्रतीयते स्म
अस्माकं प्रियबर्नबासः पौलुसः च सह युष्माकं प्रति पुरुषाः।
15:26 ये जनाः अस्माकं प्रभुना येशुनाम्ना स्वप्राणान् क्षतिं कृतवन्तः
ख्रीष्टः।
15:27 अतः वयं यहूदां सिलासं च प्रेषितवन्तः, ये अपि युष्मान् तथैव वक्ष्यन्ति
मुखेन वस्तूनि।
15:28 यतः पवित्रात्मनः अस्माकं च भवतः उपरि शयनं कर्तुं हितकरं प्रतीयते स्म
एतेभ्यः आवश्यकवस्तूनाम् अपेक्षया अधिकः भारः;
15:29 यत् यूयं मूर्तिभ्यः अर्पितभोजनेभ्यः, रक्तात्, अभ्यस्तेभ्यः च निवृत्ताः भवेयुः
गले गले व्यभिचारात् च वस्तूनि यस्मात् यदि भवन्तः पालन्ते
स्वयं यूयं भद्रं करिष्यथ। भवन्तः कुशलं कुर्वन्तु।
15:30 ततः ते विसर्जिताः अन्ताकियानगरं प्राप्तवन्तः
जनसमूहं सङ्गृह्य ते पत्रं प्रदत्तवन्तः।
15:31 यत् पठित्वा ते सान्त्वनार्थं आनन्दितवन्तः।
15:32 यहूदाः सिलासः च स्वयं भविष्यद्वादिः सन् तान् उपदेशं दत्तवन्तौ
भ्रातरः बहुभिः वचनैः तान् दृढं च अकरोत्।
15:33 तत्र किञ्चित्कालं यावत् स्थित्वा ते शान्तिपूर्वकं मुक्ताः अभवन्
भ्रातरः प्रेरितान् प्रति।
15:34 तथापि तत्र स्थातुं सिलासः प्रसन्नः अभवत् ।
15:35 पौलुसः बर्नाबाश्च अन्ताकियानगरे उपदेशं प्रचारं च कुर्वन्तौ आस्ताम्
भगवतः वचनं, अन्येषां बहूनां सह अपि।
15:36 ततः केषुचित् दिनेषु पौलुसः बर्नबासं अवदत्, “पुनः गत्वा आगच्छामः।”
अस्माकं भ्रातरः यत्र नगरेषु परमेश् वरस् य वचनं प्रचारितवन्तः।
कथं कुर्वन्ति इति च पश्यन्तु।
15:37 ततः बरनबासः मार्क् नामकं योहनं स्वैः सह नेतुम् अचिन्तयत्।
15:38 किन्तु पौलुसः तेभ्यः त्यक्त्वा तं स्वैः सह नेतुम् न हितं मन्यते स्म
पम्फिलियातः, तेषां सह कार्यं कर्तुं न गतः।
15:39 तयोः मध्ये विवादः एतावत् तीक्ष्णः आसीत् यत् ते विच्छिन्नाः अभवन्
एकः अन्यस्मात् परतः, तथैव बर्नाबासः मार्कं गृहीत्वा कुप्रसदेशं प्रति जहाजेन गतः।
15:40 पौलुसः सिलासं चित्वा भ्रातृभिः अनुशंसितः सन् प्रस्थितवान्
ईश्वरस्य अनुग्रहाय।
15:41 ततः सः सीरिया-किलिकिया-देशयोः गत्वा मण्डपान् दृढं कृतवान्।