प्रेरितयोः कृत्यम्
14:1 इकोनियमनगरे तौ मिलित्वा 14:1 गतवन्तौ
यहूदीनां सभागृहं, एवं उक्तवन्तः यत्, उभयोः महती जनसमूहः
यहूदिनः ग्रीकानाम् अपि विश्वासं कृतवन्तः।
14:2 किन्तु अविश्वासिनः यहूदिनः अन्यजातीयान् प्रेरितवन्तः, तेषां मनः च कृतवन्तः
भ्रातृणां विरुद्धं दुष्टं प्रभावितम्।
14:3 अतः ते भगवति साहसेन वदन्तः दीर्घकालं यावत् स्थितवन्तः, यः दातवान्
तस्य अनुग्रहस्य वचनस्य साक्ष्यं दत्त्वा चिह्नानि आश्चर्यं च दत्तवान्
तेषां हस्तेन क्रियताम्।
14:4 किन्तु नगरस्य जनसमूहः विभक्तः अभवत्, भागः यहूदीभिः सह आसीत्।
प्रेरितैः सह भागं च।
14:5 यदा च अन्यजातीयानां, अन्यजातीयानां च आक्रमणं जातम्
यहूदिनः स्वशासकैः सह तान् अवहेलनापूर्वकं प्रयोक्तुं शिलापातं कर्तुं च।
14:6 ते तत् ज्ञात्वा लुस्त्रा-दर्बे-नगरयोः पलायिताः अभवन्
लूकाओनिया, परितः स्थितं प्रदेशं यावत्।
१४:७ तत्र च ते सुसमाचारं प्रचारयन्ति स्म।
14:8 लुस्त्रानगरे कश्चित् पुरुषः उपविष्टः आसीत्, यः पादयोः अशक्तः आसीत्, सः क
मातुः गर्भात् अपाङ्गः, यः कदापि न गतवान्।
14:9 सः पौलुसस्य वचनं श्रुतवान्, सः तं दृष्ट्वा ज्ञात्वा च स्थिरः अभवत्
तस्य चिकित्सां कर्तुं विश्वासः आसीत् इति।
14:10 उच्चैः उक्तवान्, पादयोः ऊर्ध्वं तिष्ठ। सः च प्लवमानः च
अगच्छत् ।
14:11 पौलुसः यत् कृतं तत् दृष्ट्वा जनाः स्वरान् उत्थापितवन्तः।
लिकाओनियाभाषायां वदन्, देवाः अस्माकं समीपम् अवतरन्ति
मनुष्याणां उपमा ।
14:12 ते बर्नाबां बृहस्पतिम् इति आहूतवन्तः। पौलुसः च बुधः यतः सः आसीत्
मुख्यवक्ता ।
14:13 ततः तेषां नगरस्य पुरतः स्थितः बृहस्पतिपुरोहितः गोषान् आनयत्
द्वारेषु च मालाः, यज्ञं च कुर्युः
जनाः।
14:14 यदा प्रेरिताः बर्नाबा पौलुसः च श्रुत्वा स्वस्य विदारयन्ति
वस्त्रं कृत्वा जनान् मध्ये धावित्वा क्रन्दन्।
14:15 तदा उक्तवान्, हे महोदयाः, यूयं किमर्थम् एतानि कर्माणि कुर्वन्ति? वयम् अपि सदृशाः पुरुषाः स्मः
भवद्भिः सह रागान् प्रवचनं कुरुत यत् यूयं एतेभ्यः निवृत्ताः भवेयुः
स्वर्गं पृथिवीं समुद्रं च निर्माय जीवेश्वराय व्यर्थं।
तत्र यानि सर्वाणि वस्तूनि च।
14:16 ये पूर्वं सर्वाणि राष्ट्राणि स्वमार्गेण चरितुं दत्तवन्तः।
14:17 तथापि सः हितं कृत्वा स्वं साक्षीहीनं न त्यक्तवान्।
स्वर्गात् वृष्टिं च फलानि ऋतवः दत्त्वा अस्माकं हृदयं पूरयन्
भोजनेन आनन्देन च सह।
14:18 एतैः वचनैः ते जनान् दुर्लभतया नियन्त्रयन्ति स्म, यत् तेषां कृते अस्ति
न कृतं यज्ञं तेभ्यः।
14:19 अन्ताकियातः इकोनियमतः च केचन यहूदिनः तत्र आगतवन्तः, ये...
जनान् प्रत्यभिज्ञाय पौलुसः शिलापातं कृत्वा नगरात् बहिः निष्कासितवान्।
सः मृतः इति कल्पयित्वा।
14:20 तथापि शिष्याः तस्य परितः स्थित्वा सः उत्थाय आगतः
नगरं प्रविश्य परदिने सः बरनबासः सह देर्बेनगरं प्रस्थितवान्।
14:21 ते तस्मिन् नगरे सुसमाचारं प्रचारयित्वा बहवः उपदिष्टवन्तः।
ते पुनः लुस्त्रानगरं, इकोनियमं, अन्ताकियानगरं च प्रत्यागतवन्तः।
14:22 शिष्याणां प्राणान् दृढं कृत्वा, तान् निरन्तरं स्थातुं प्रेरयन्
विश्वासः, अस्माभिः बहुक्लेशैः प्रवेशः करणीयः इति
ईश्वरस्य राज्यम्।
14:23 यदा ते तान् सर्वेषु मण्डपेषु प्राचीनान् नियुक्त्य प्रार्थनां कृतवन्तः
उपवासेन तानि भगवन्तं प्रशंसन्ति स्म यस्मिन् ते विश्वासं कुर्वन्ति स्म।
14:24 ते पिसिदियादेशं गत्वा पम्फिलियानगरम् आगताः।
14:25 ते पेर्गानगरे वचनं प्रचार्य ते अवतीर्य
अट्टलिया : १.
14:26 ततः ते अन्ताकियानगरं गतवन्तः, यतः ते अनुशंसिताः आसन्
यत् कार्यं ते पूर्णं कृतवन्तः तदर्थं परमेश्वरस्य अनुग्रहः।
14:27 यदा ते आगत्य मण्डपं सङ्गृहीतवन्तः, तदा ते
पूर्वाभ्यासं कृतवान् यत् ईश्वरः तेषां सह यत् किमपि कृतवान्, कथं च सः उद्घाटितवान्
अन्यजातीयानां कृते विश्वासस्य द्वारं।
14:28 तत्र च शिष्यैः सह चिरकालं यावत् स्थितवन्तः।