प्रेरितयोः कृत्यम्
13:1 अन्ताकियानगरे स्थिते मण्डपे केचन भविष्यद्वादिः आसन्,...
शिक्षकाः; यथा बर्नबासः, शिमोनः च यः नायजरः इति नाम्ना आसीत्, लुसियसः च
सिरेनी, मनेन च, ये हेरोदेन सह पालिताः आसन्।
तथा शाऊलः।
13:2 यदा ते भगवतः सेवां कुर्वन्ति स्म, उपवासं च कुर्वन्ति स्म, तदा पवित्रात्मा अवदत्।
यस्मै कार्याय मया तान् आहूताः तदर्थं बर्नाबां शाऊलं च पृथक् कुरु।
13:3 उपवासं कृत्वा प्रार्थनां कृत्वा तेषु हस्तौ निधाय ते
तान् प्रेषितवान्।
13:4 ते पवित्रात्मनः प्रेषिताः सलुकियानगरं प्रस्थिताः। तथा
ततः ते साइप्रस्देशं प्रति जहाजेन प्रस्थिताः।
13:5 यदा ते सलामीनगरे आसन्, तदा ते ईश्वरस्य वचनं प्रचारयन्ति स्म
यहूदीनां सभागृहाणि, तेषां सेवकस्य कृते योहनः अपि आसीत्।
13:6 ते द्वीपं गत्वा पाफोस्नगरं गत्वा क
कश्चित् जादूगरः, मिथ्याभविष्यद्वादिः, यहूदी, यस्य नाम बार्जेसुः आसीत्।
13:7 सः देशस्य प्रतिनिधी सर्गियस पौलुसः, विवेकी पुरुषः आसीत्।
सः बर्नाबां शाऊलं च आहूय परमेश् वरस् य वचनं श्रोतुम् इच् छन्।
13:8 किन्तु एलिमासः जादूगरः (तस्य नाम व्याख्यातः एवम्) प्रतिहतः
तान् प्रतिनिधीं विश्वासात् निवर्तयितुम् इच्छन्तः।
13:9 ततः पवित्रात्मना पूर्णः शाऊलः प्रस्थितवान्
तस्य दृष्टिः तस्मिन्, २.
13:10 उवाच हे सर्वसूक्ष्मतापूर्णे सर्वदुष्टतापूर्णे हे बालकः
पिशाच, त्वं सर्वधर्मशत्रु, किं त्वं विकृतं कर्तुं न निवर्तयिष्यसि
भगवतः सम्यक् मार्गाः?
13:11 अधुना पश्य भगवतः हस्तः भवतः उपरि अस्ति, त्वं च भविष्यसि
अन्धः, ऋतुकालं यावत् सूर्यं न पश्यन्। सद्यः च तत्र पतितः
तस्मै कुहरेण तमः च; सः कञ्चित् अन्वेष्टुं भ्रमति स्म, येन सः तस्य मार्गदर्शनं कर्तुं शक्नोति स्म
हस्तः ।
13:12 ततः सः प्रतिनिधी कृतं दृष्ट्वा विस्मितः सन् विश्वासं कृतवान्
भगवतः सिद्धान्ते ।
13:13 यदा पौलुसः तस्य सङ्घः च पाफोस्-नगरात् मुक्ताः अभवन्, तदा ते पेर्गा-नगरम् आगतवन्तः
पम्फिलिया - ततः योहनः तेभ्यः प्रस्थाय यरुशलेमनगरं प्रत्यागतवान्।
13:14 यदा ते पेर्गातः प्रस्थिताः तदा ते पिसिदियादेशस्य अन्ताकियानगरं गत्वा...
विश्रामदिने सभागृहं गत्वा उपविष्टवान्।
13:15 व्यवस्थापठनानन्तरं भविष्यद्वादिनां च शासकाः
सभागृहं तेषां समीपं प्रेषितवान्, हे भ्रातरः, यदि युष्माकं कश्चित् अस्ति
जनानां कृते उपदेशवचनं, वदन्तु।
13:16 ततः पौलुसः उत्थाय हस्तेन इशारयन् अवदत्, “इस्राएलस्य जनाः,...
यूयं परमेश् वरभयस् य श्रोतान् भवथ।
13:17 अस्य इस्राएलस्य जनानां परमेश् वरः अस् माकं पितरान् चिनोति, उन् ध्वं च अकरोत्
जनाः यदा मिस्रदेशे परदेशीरूपेण निवसन्ति स्म, तेषां सह च
उच्चबाहुः सः तान् तस्मात् बहिः आनयत्।
13:18 चत्वारिंशत् वर्षाणि यावत् सः तेषां शिष्टाचारं स्वीकृतवान्
प्रान्तरम् ।
13:19 यदा सः कनानदेशे सप्तराष्ट्राणि नाशितवान् तदा सः
तेषां भूमिं तेभ्यः चिष्टेन विभज्य।
13:20 ततः परं सः तेभ्यः चतुर्शतान्तरं न्यायाधीशान् दत्तवान्
पञ्चाशत् वर्षाणि यावत् शमूएलभविष्यद्वादिना यावत्।
13:21 ततः परं ते राजानं याचन्ते स्म, ततः परमेश् वरः तेभ्यः शौलपुत्रं दत्तवान्
चत्वारिंशत् वर्षाणां कालेन बेन्जामिनगोत्रस्य सिस् इत्यस्य।
13:22 सः तं दूरीकृत्य तेषां कृते दाऊदं तेषां कृते उत्थापितवान्
राजा; यस्मै च साक्ष्यं दत्त्वा अवदत्, “दाऊदं मया लब्धम्।”
यिसे पुत्रः, मम स्वहृदयस्य अनुरूपः, यः मम सर्वं पूर्णं करिष्यति
भविष्यति।
13:23 अस्य मनुष्यस्य वंशात् परमेश्वरः स्वप्रतिज्ञानुसारं इस्राएलस्य कृते उत्थापितवान्
एकः त्राता, येशुः:
13:24 यदा योहनः प्रथमवारं स्वस्य आगमनात् पूर्वं पश्चात्तापस्य मज्जनस्य प्रचारं कृतवान् आसीत्
इस्राएलस्य सर्वेभ्यः जनेभ्यः।
13:25 यदा योहनः स्वमार्गं पूर्णं करोति स्म तदा सः अवदत्, “यूयं मां को मन्यन्ते? अहमस्मि
न सः । किन्तु, पश्य, मम पश्चात् एकः आगच्छति, यस्य पादयोः जूताः सन्ति
अहं मुक्तुं योग्यः नास्मि।
13:26 पुरुषाः भ्रातरश्च, अब्राहमस्य वंशस्य सन्तानाः, ये च तेषां मध्ये
त्वं ईश्वरं भयभीतः असि, भवद्भ्यः अस्य मोक्षस्य वचनं प्रेषितम्।
13:27 येरुसलेमनगरे निवसन्तः तेषां शासकाः च ज्ञात्वा
सः न, न च भविष्यद्वादिनां वाणीः ये प्रतिविश्रामदिने पठिताः भवन्ति
दिने, तेषां निन्दायां तानि पूर्णानि।
13:28 यद्यपि ते तस्य मृत्योः कारणं न प्राप्नुवन् तथापि ते पिलातुः इष्टवन्तः
वध्य इति ।
13:29 तस्य विषये यत् किमपि लिखितं तत् सर्वं पूर्णं कृत्वा तं गृहीतवन्तः
वृक्षात् अवतीर्य तं समाधौ निधाय।
13:30 किन्तु परमेश्वरः तं मृतात् पुनरुत्थापितवान्।
13:31 ततः सः बहुदिनानि दृष्टः ये तेन सह गालीलतः आगतवन्तः
यरुशलेम, ये प्रजानां समक्षं तस्य साक्षिणः सन्ति।
13:32 वयं युष्मान् शुभसमाचारं वदामः यत् प्रतिज्ञा कथं आसीत्
पितृभ्यः कृतं, २.
13:33 ईश्वरः अस्माकं सन्तानानां कृते अपि तथैव पूर्णं कृतवान् यत् सः कृतवान्
येशुं पुनः उत्थापितवान्; यथा द्वितीये स्तोत्रे त्वम् इति अपि लिखितम्
मम पुत्रः, अद्य मया त्वां जातम्।
13:34 यथा सः तं मृतात् पुनरुत्थापितवान्, इदानीं पुनः न
भ्रष्टाचारं प्रति प्रत्यागच्छन्तु, सः एवं प्रकारेण अवदत्, अहं भवन्तं निश्चितं दास्यामि
दाऊदस्य दया।
13:35 अतः सः अन्यस्मिन् स्तोत्रे अपि वदति यत् त्वं तव न भोगयिष्यसि
भ्रष्टाचारं द्रष्टुं पवित्रम्।
13:36 दाऊदः परमेश्वरस्य इच्छानुसारं स्वजन्मनां सेवां कृत्वा।
सः निद्रां गतः, पितृणां समीपं शयनं कृत्वा विनाशं दृष्टवान्।
13:37 किन्तु यः परमेश्वरः पुनः उत्थापितवान् सः भ्रष्टतां न दृष्टवान्।
13:38 अतः भ्रातरः युष्माकं ज्ञातव्यं यत् अस्य मनुष्यस्य माध्यमेन
पापक्षमा युष्मान् प्रति प्रचार्यते।
13:39 यस्मात् युष्माकं सर्व्वं विश्u200dवासिनः सर्व्वात्u200c धर्मीभवन्ति तेन तेन
मूसानियमेन न्याय्यं कर्तुं न शक्तवान्।
13:40 अतः सावधानाः भवन्तु, मा भूत् यत् युष्माकं उपरि उक्तं तत्
भविष्यद्वादिनाम्;
13:41 पश्यन्तु, यूयं अवहेलकाः, आश्चर्यचकिताः च नश्यन्ति च, यतः अहं युष्माकं कार्यं करोमि
दिनानि, यत् कार्यं यूयं कथञ्चित् विश्वासं न करिष्यन्ति, यद्यपि मनुष्यः तत् कथयति
युष्मान् प्रति।
13:42 यदा यहूदिनः सभागृहात् बहिः गतवन्तः तदा अन्यजातीयाः प्रार्थितवन्तः
येन तेभ्यः परस्मिन् विश्रामदिने एतानि वचनानि प्रचारितानि भवेयुः।
13:43 यदा सङ्घः भग्नः अभवत् तदा बहवः यहूदिनः धार्मिकाः च
धर्मान्तरिताः पौलुसस्य बर्नबासस्य च अनुसरणं कृतवन्तः, ये तान् वदन् अनुनयम् अकरोत्
तेषां ईश्वरस्य अनुग्रहे निरन्तरं भवितुं।
13:44 ततः परं विश्रामदिने प्रायः समग्रं नगरं समागतं श्रोतुं
ईश्वरस्य वचनम्।
13:45 किन्तु यहूदिनः जनसमूहं दृष्ट्वा ईर्ष्याम् अनुभवन्ति स्म,...
पौलुसेन उक्तं वचनानि विरुद्धं उक्तवान्, विरोधं कृत्वा
निन्दनम् ।
13:46 ततः पौलुसः बर्नबासः च साहसं कृत्वा अवदन्, “अवश्यम् आसीत् यत्
प्रथमं युष्माकं प्रति परमेश् वरस् य वचनं वक्तव्यम् आसीत् , किन्तु यूयं तत् ज्ञापयथ
युष्मान् अनन्तजीवनस्य अयोग्यान् मन्यताम्, पश्य, वयं व्यावर्तयामः
अन्यजातीयान् प्रति।
13:47 यतः भगवता अस्मान् आज्ञापितवान् यत् अहं त्वां प्रकाशं कृतवान्
अन्यजातीयानां यत् त्वं मोक्षाय अन्त्यपर्यन्तं भवसि
पृथिवी ।
13:48 अन्यजातीयाः एतत् श्रुत्वा हर्षिताः भूत्वा वचनस्य महिमाम् अकुर्वन्
भगवतः, ये च अनन्तजीवनाय नियुक्ताः आसन्, ते विश्वासं कृतवन्तः।
13:49 ततः सर्वेषु प्रदेशेषु भगवतः वचनं प्रकाशितम्।
13:50 किन्तु यहूदिनः भक्ताः माननीयाः च स्त्रियः, प्रधानाः च प्रेरयन्ति स्म
नगरस्य जनाः पौलुसस्य बर्नबासस्य च विरुद्धं उत्पीडनं कृतवन्तः,...
तान् स्वतटेभ्यः बहिः निष्कासितवान्।
13:51 किन्तु ते तेषां विरुद्धं पादरजः क्षोभयित्वा
आइकोनियम।
13:52 शिष्याः आनन्देन पवित्रात्मना च परिपूर्णाः अभवन्।