प्रेरितयोः कृत्यम्
12:1 तस्मिन् काले हेरोदः राजा व्याकुलार्थं हस्तौ प्रसारितवान्
चर्चस्य निश्चिताः।
12:2 ततः सः योहनस्य भ्रातरं याकूबं खड्गेन मारितवान्।
12:3 यतः सः यहूदिनः प्रसन्नं दृष्टवान्, तस्मात् सः अधिकं गृहीतुं प्रवृत्तः
पत्रुसः अपि। (तदा अखमीरस्य रोटिकायाः दिवसाः आसन्।)
12:4 सः तं गृहीत्वा कारागारे निधाय मोचितवान्
तं पालयितुम् चतुर्णां चतुर्णां सैनिकानाम्; इस्टरस्य अनन्तरं इष्टं कृत्वा
तं जनानां समीपं बहिः आनयन्तु।
12:5 अतः पत्रुसः कारागारे एव स्थापितः, किन्तु अविरामः प्रार्थना कृता
तस्य कृते कलीसियायाः ईश्वरं प्रति।
12:6 यदा हेरोदः तं बहिः आनेतुं इच्छति स्म, तदा एव रात्रौ पत्रुसः आसीत्
द्वयोः सैनिकयोः मध्ये सुप्तः, शृङ्खलाद्वयेन बद्धः: रक्षकाः च
द्वारं कारागारं रक्षितुं पूर्वं।
12:7 ततः परं भगवतः दूतः तस्य उपरि आगत्य प्रकाशः प्रकाशितः
कारागारम्, सः पत्रुसः पार्श्वे प्रहारं कृत्वा उत्थापितवान्।
शीघ्रं उत्तिष्ठतु। तस्य हस्तात् तस्य शृङ्खलाः पतिताः।
12:8 ततः स्वर्गदूतः तं अवदत्, “कटिबन्धं धारय, पादुका च धारय।” तथा
तथा सः अकरोत्। स तम् अवदत् , “तव वस्त्रं त्वां परितः निक्षिप्य च।”
मम अनुसरणं कुर्वन्तु।
12:9 ततः सः बहिः गत्वा तस्य अनुसरणं कृतवान्; न च सत्यं यत् इति न विज्ञायते
दूतेन कृतम् आसीत्; किन्तु दर्शनं दृष्टवान् इति चिन्तितवान्।
12:10 यदा ते प्रथमद्वितीयं वार्डं अतिक्रान्तवन्तः तदा ते...
लोहद्वारं यत् नगरं प्रति गच्छति; यत् तेभ्यः स्वस्य एव उद्घाटितम्
सहमतिः, ते बहिः गत्वा एकेन वीथिं गतवन्तः; तथा
तत्क्षणमेव सः दूतः तस्मात् प्रस्थितः।
12:11 तदा पतरसः मनसि आगत्य अवदत्, “अधुना अहं निश्चयं जानामि।
यत् परमेश् वरः स् व दूतं प्रेषितवान्, मां च हस्तात् मोचितवान्
हेरोदस्य, यहूदीजनानाम् सर्वापेक्षया च।
12:12 ततः सः विषयं विचार्य मरियमस्य गृहम् आगतः
योहनस्य माता, यस्य उपनाम मार्कः आसीत्; यत्र बहवः समागताः आसन्
एकत्र प्रार्थयन् ।
12:13 यदा पत्रुसः द्वारद्वारं ठोकति स्म, तदा एकः बालिका श्रोतुं आगता।
रोडा इति नाम ।
12:14 सा पतरसस्य वाणीं ज्ञात्वा हर्षेण द्वारं न उद्घाटितवती।
किन्तु धावित्वा प्रविश्य कथितवान् यत् कथं पत्रुसः द्वारस्य पुरतः स्थितवान्।
12:15 ते तां अवदन्, त्वं उन्मत्तः असि। परन्तु सा तत् निरन्तरं प्रतिपादयति स्म
एवम् अपि आसीत् । अथ ते अवदन्, तस्य दूतः अस्ति।
12:16 किन्तु पत्रुसः ठोकति स्म, ततः ते द्वारं उद्घाट्य दृष्टवन्तः
तं, ते विस्मिताः अभवन्।
12:17 सः तु तान् हस्तेन शान्तिं धारयितुं संकेतं कृत्वा अवदत्
तेभ्यः कथं भगवता तं कारागारात् बहिः आनयत्। स च उवाच, .
गत्वा याकूबं भ्रातृभ्यश्च एतानि ज्ञापयतु। स च प्रस्थितः ।
अन्यदेशं च गतः।
12:18 दिने एव सैनिकानाम् मध्ये अल्पः हलचलः न अभवत्।
किं पतरसः अभवत्।
12:19 हेरोदः तं अन्विष्य न प्राप्नोत्, तदा सः पृष्टवान्
पालकाः, तेषां वधः करणीयः इति आज्ञापितवान्। स च अगच्छत्
यहूदियादेशात् कैसरियादेशपर्यन्तं तत्रैव निवसति स्म।
12:20 हेरोदः सोरस्य सिदोननगरस्य च जनानां विषये अतीव अप्रसन्नः अभवत्, किन्तु ते
तस्य समीपं समागत्य ब्लास्तं राजानम् अकरोत्
chamberlain तेषां मित्रं, शान्तिं इच्छति स्म; यतः तेषां देशः आसीत्
राज्ञः देशेन पोषितः।
12:21 एकस्मिन् दिने हेरोदः राजवेषधारी स्वसिंहासनं उपविष्टवान्।
तेभ्यः वक्तव्यं च कृतवान्।
12:22 ततः जनाः उद्घोषं कृतवन्तः, देवस्य वाणी अस्ति, न तु
पुरुषस्य ।
12:23 ततः सद्यः भगवतः दूतः तं प्रहारं कृतवान् यतः सः ईश्वरं न दत्तवान्
महिमा: सः कृमिभिः भक्षितः भूत्वा भूतं त्यक्तवान्।
12:24 किन्तु परमेश्वरस्य वचनं वर्धमानं बहुलं च अभवत्।
12:25 ततः परं बर्नाबाः शाऊलः च यरुशलेमतः प्रत्यागतौ
तेषां सेवां, मार्क् इति उपनाम योहनं स्वैः सह नीतवान्।