प्रेरितयोः कृत्यम्
11:1 यहूदियादेशे ये प्रेरिताः भ्रातरश्च श्रुतवन्तः यत्...
अन्यजातीयाः अपि परमेश्वरस्य वचनं प्राप्तवन्तः आसन्।
11:2 यदा पत्रुसः यरुशलेमनगरम् आगतः तदा ते देशवासिनः
खतनेन सह विवादः अभवत्,
11:3 उक्तवान्, “त्वं अछतनस्य मनुष्याणां समीपं गत्वा तेषां सह भोजनं कृतवान्।
11:4 किन्तु पत्रुसः आरम्भादेव विषयस्य अभ्यासं कृत्वा व्याख्यातवान्
तान् आज्ञापयतु, .
11:5 अहं याप्पानगरे प्रार्थनां कुर्वन् आसीत्, समाधिस्थः अहं दर्शनं दृष्टवान्, A
केचन पात्राणि अवतरन्ति, यथा महत् पत्रं आसीत्, तस्मात् अवतरन्ति
चतुर्भिः कोणैः स्वर्गः; मम समीपम् अपि आगतं।
11:6 यस्मै नेत्रे बद्ध्वा अहं विचार्य दृष्टवान्
चतुःपादाः पृथिवीपशवः, वन्यपशवः, सरीसृपाः च।
वायुपक्षिणः च ।
11:7 तदा अहं एकां वाणीं श्रुतवान् यत् मां कथयति स्म, उत्तिष्ठ, पत्रुस। हत्वा खादन्तु।
11:8 अहं तु अवदम्, न तथा भगवन्, यतः किमपि सामान्यं अशुद्धं वा कदापि नास्ति
मम मुखं प्रविष्टवान्।
11:9 किन्तु स्वर्गात् पुनः वाणी मां प्रत्युवाच, यत् ईश्वरः शुद्धं कृतवान्।
यत् त्वं सामान्यं मा वदसि।
11:10 एतत् त्रिवारं कृतम्, सर्वे पुनः स्वर्गं प्रति आकृष्टाः।
11:11 ततः सद्यः त्रयः जनाः पूर्वमेव आगताः आसन्
गृहं यत्र अहं आसम्, तत् कैसरियातः मम समीपं प्रेषितम्।
11:12 आत्मा च मां तेषां सह गन्तुं आज्ञापितवान्, किमपि न संशयम्। अपि च एते
षट् भ्रातरः मया सह आगत्य वयं तस्य पुरुषस्य गृहं प्रविष्टवन्तः।
11:13 सः अस्मान् दर्शितवान् यत् सः कथं स्वगृहे एकं दूतं दृष्टवान्, यः स्थितः,...
तम् अवदत् , “योप्पानगरं जनान् प्रेषयित्वा शिमोनं आहूय यस्य उपनाम अस्ति।”
पीटरः;
11:14 कः त्वां वचनं वक्ष्यति येन त्वं सर्वं गृहं च भविष्यसि
रक्षितः।
11:15 यदा अहं वक्तुं आरब्धवान् तदा पवित्रात्मा तेषां उपरि पतितः यथा अस्माकं उपरि
आरंभ।
11:16 तदा अहं भगवतः वचनं स्मरामि यत् सः कथितवान् यत् योहनः खलु
जलेन मज्जितः; किन्तु यूयं पवित्रात्मना मज्जनं प्राप्नुथ।
11:17 यतः परमेश्वरः तेभ्यः तथैव दानं दत्तवान् यथा सः अस्माकं कृते दत्तवान्, ये...
प्रभुं येशुमसीहे विश्वासं कृतवान्; अहं किम् आसीत्, यत् अहं सहितुं शक्नोमि
भगवान?
11:18 एतानि श्रुत्वा ते निःशब्दाः भूत्वा परमेश्वरस्य महिमाम् अकुर्वन्।
ततः परमेश् वरः अन्यजातीयान् अपि जीवनाय पश्चात्तापं दत्तवान्।
11:19 ये जनाः विकीर्णाः आसन्, ते उत्पन्नस्य उत्पीडनस्य विषये
स्टीफन् इत्यस्य विषये फीनीसी, साइप्रस्, अन्ताकिया च यावत् गतः।
केवलं यहूदीनां कृते एव वचनं न प्रचारयन्।
11:20 तेषु केचन साइप्रसस्य कुरीनदेशस्य च जनाः आसन्, ये यदा आसन्
अन्ताकियानगरम् आगत्य ग्रीकजनानाम् समक्षं येशुना परमेश् वरस् य प्रचारं कृतवान्।
11:21 तेषां सह भगवतः हस्तः आसीत्, बहुसंख्याकाः विश्वासं कृतवन्तः,...
भगवन्तं प्रति गतवान्।
11:22 ततः परं सङ्घस्य कर्णयोः एतासां समाचारः आगतः
यरुशलेमनगरे ते बर्नाबां प्रेषितवन्तः यत् सः यावत् दूरं गन्तुम्
अन्ताकिया।
11:23 सः आगत्य परमेश्वरस्य अनुग्रहं दृष्ट्वा प्रसन्नः भूत्वा उपदेशं कृतवान्
तान् सर्वान्, यत् हृदयेन ते भगवते लप्यन्ते।
11:24 सः सत्पुरुषः पवित्रात्मनः विश्वासेन च परिपूर्णः आसीत्
जनाः भगवते योजिताः आसन्।
11:25 ततः बर्नाबाः शाउलं अन्वेष्टुं तरसूनगरं प्रस्थितवान्।
11:26 सः तं प्राप्य तं अन्ताकियानगरं नीतवान्। आगतं च
pass, that a whole year ते चर्चेन सह समागताः, तथा च
बहु जनान् पाठितवान्। शिष्याः च प्रथमं क्रिश्चियनाः इति उच्यन्ते स्म
अन्ताकिया।
11:27 एतेषु दिनेषु यरुशलेमतः भविष्यद्वादिनाः अन्ताकियानगरं प्रति आगतवन्तः।
11:28 तेषु एकः अगाबसः नामकः आत्मानः सूचकः उत्तिष्ठति स्म
सर्व्वलोके महती अभावः भवेत्, या आगता
क्लाउडियससीजरस्य काले व्यतीतवान्।
11:29 ततः शिष्याः प्रत्येकं यथाशक्ति निश्चयं कृतवन्तः
यहूदियादेशे ये भ्रातरः निवसन्ति स्म, तेषां कृते उपशमं प्रेषयतु।
11:30 ते च तत् कृत्वा बर्नबासस्य हस्तेन प्राचीनानां समीपं प्रेषितवन्तः
तथा शाऊलः।