प्रेरितयोः कृत्यम्
10:1 कैसरियानगरे कश्चित् पुरुषः आसीत् यस्य नाम कर्णेलयः आसीत्, सः राष्ट्रस्य शतसेनापतिः आसीत्
इटालियन-बैण्ड् इति समूहः,
10:2 एकः भक्तः पुरुषः, यः सर्वैः गृहैः सह ईश्वरभयं करोति स्म, यः दत्तवान्
जनानां कृते बहु भिक्षां दत्त्वा सर्वदा ईश्वरं प्रार्थयति स्म।
१०:३ सः दर्शने स्पष्टतया दिवसस्य नवमघण्टायाः विषये एकं दूतं दृष्टवान्
परमेश् वरः तस् य समीपम् आगत्य तम् अवदत् , “कर्नेलियुस्।”
10:4 यदा सः तं पश्यन् भयभीतः भूत्वा अवदत्, किं भगवन्?
स तम् अवदत् , “तव प्रार्थना भिक्षा च क
ईश्वरस्य समक्षं स्मारकम्।
10:5 अधुना यॉप्पानगरं जनान् प्रेषयित्वा एकं शिमोनं आहूय, यस्य उपनाम अस्ति
पीटरः : १.
10:6 सः एकस्य सिमोनस्य चर्मकारस्य समीपे निवसति, यस्य गृहं समुद्रपार्श्वे अस्ति
त्वां वक्ष्यति यत् त्वया किं कर्तव्यम्।
10:7 यदा कर्नेलियसं प्रति उक्तवान् सः दूतः गतः तदा सः आहूतवान्
तस्य गृहसेवकद्वयं प्रतीक्षमाणानां भक्तसैनिकः च
तस्य उपरि निरन्तरं;
10:8 ततः स एतानि सर्वाणि वचनानि तान् प्रति प्रेषितवान्
जोप्पा ।
10:9 परेण दिने यदा ते यात्रां गच्छन्ति स्म, तेषां समीपं गच्छन्ति स्म
नगरे, पत्रुसः प्रायः षष्ठघण्टायां प्रार्थनां कर्तुं गृहस्य उपरि गतः।
10:10 सः अतीव क्षुधार्तः भूत्वा खादितुम् इच्छति स्म, किन्तु तेषां कृते यावत्
सज्जः स समाधिस्थः पतितः,
10:11 ततः स्वर्गं उद्घाटितं दृष्टवान्, तस्य समीपं कञ्चन पात्रं यथावत् अवतरति स्म
चतुर्कोणेषु महान् पत्रं ग्रन्थितः आसीत्, तथा च अधः त्यक्तवान्
पृथ्वी:
10:12 यस्मिन् पृथिव्याः चतुःपादाः सर्वे वन्याः पशवः आसन्
पशवः, सरीसृपाः, वायुपक्षिणः च।
10:13 ततः तस्य समीपः एकः वाणी आगतः, “उत्तिष्ठ, पत्रुस; हन्ति, खादन्ति च।
10:14 किन्तु पत्रुसः अवदत्, “न एवम्, भगवन्; यतः मया कदापि किमपि वस्तु न खादितम्
सामान्यं वा अशुद्धं वा ।
10:15 ततः पुनः द्वितीयवारं तं वाणी अवदत्, “ईश्वरस्य किम् अस्ति।”
शुद्धः, तत् सामान्यं मा वदसि।
10:16 एतत् त्रिवारं कृतम्, पात्रं पुनः स्वर्गं प्रति गृहीतम्।
10:17 यदा पतरसः मनसि शङ्कितः आसीत् यत् एतत् दर्शनं किम् इति
पश्यतु, ये जनाः कुरनेलियुसतः प्रेषिताः आसन्, ते निर्मितवन्तः इति अर्थः भवेत्
सिमोनस्य गृहं पृच्छन् द्वारस्य पुरतः स्थितवान्।
10:18 ततः आहूय पृष्टवान् यत् शिमोनः पत्रुसः नामकः अस्ति वा
तत्र निवसति स्म ।
10:19 यदा पत्रुसः दर्शनं चिन्तयति स्म, तदा आत्मा तम् अवदत्, पश्यतु!
त्रयः पुरुषाः त्वां अन्वेषयन्ति।
10:20 अतः उत्तिष्ठ त्वां अवतरसि, तेषां सह गच्छ, किमपि न शङ्कयन्।
मया हि तान् प्रेषिताः।
10:21 ततः पत्रुसः कर्नेलियुतः ये जनाः तस्य समीपं प्रेषिताः आसन् तेषां समीपं गतः।
उवाच, पश्य, अहमेव यम् यूयं अन्विष्यथ, किं कारणं यूयं
आगताः सन्ति?
10:22 ते अवदन्, “कर्नेलियुः शतपतिः, धार्मिकः, भयभीतः च।”
परमेश् वरः, सर्वेषु यहूदीराष्ट्रेषु सुसमाचारस्य विषये च चेतावनीम् अयच्छत्
परमेश् वरस् य पवित्रस् य दूतस् य द्वारा त्वां स् वगृहे प्रेषयितुं श्रोतुं च
तव वचः ।
१०:२३ ततः सः तान् आहूय निवासं कृतवान्। परेण दिने पत्रुसः अगच्छत्
तेषां सह दूरं योप्पातः केचन भ्रातरः तस्य सह गच्छन्ति स्म।
10:24 ततः परं परे ते कैसरियादेशं प्रविष्टवन्तः। कर्नेलियुः च प्रतीक्षते स्म
तेषां कृते स्वजनाः समीपस्थमित्राणि च आहूय आसीत्।
10:25 यदा पत्रुसः प्रविशति स्म तदा कर्णेलयः तं मिलित्वा तस्य समीपं पतितः
पादौ, तं पूजयन् ।
10:26 किन्तु पत्रुसः तं उत्थाप्य अवदत्, “उत्तिष्ठ; अहमपि पुरुषः अस्मि।
10:27 ततः सः तस्य सह वार्तालापं कुर्वन् अन्तः गत्वा आगतान् बहून् अवाप्तवान्
सम्भूय।
10:28 ततः सः तान् अवदत्, यूयं जानन्ति यत् एतत् कथं क
मनुष्यः यः यहूदी अस्ति, सः सङ्गतिं कर्तुं, अन्यराष्ट्रस्य वा आगन्तुं वा;
किन्तु परमेश् वरः मां दर्शितवान् यत् अहं कश् चित् कश् चित् अशुद्धः अशुद्धः वा न वदामि।
10:29 अतः अहं प्रेषितमात्रेण युष्माकं समीपं अविरोधः आगतः।
अतः अहं पृच्छामि यत् यूयं मम कृते केन अभिप्रायेन प्रेषितवन्तः?
10:30 ततः कर्णेलयः अवदत्, “चतुर्दिनानि पूर्वं अहम् अद्यपर्यन्तं उपवासं कृतवान् आसम्। अट् च
नवमे समये अहं मम गृहे प्रार्थितवान्, तदा मम पुरतः एकः पुरुषः स्थितः
उज्ज्वलवस्त्रेषु, २.
10:31 ततः उक्तवान्, “कर्नेलियुः, तव प्रार्थना श्रुता, तव भिक्षा च प्राप्ता।”
ईश्वरस्य दृष्टौ स्मरणम्।
10:32 अतः योप्पानगरं प्रेषयित्वा शिमोनं आहूय, यस्य उपनाम पत्रुसः अस्ति।
सः समुद्रपार्श्वे चर्मकारस्य शिमोनस्य गृहे निवसति।
आगत्य त्वां वदेत्।”
10:33 अतः अहं त्वां समीपं प्रेषितवान्। त्वया च तत् सुकृतं कृतम्
कला आगच्छतु। अतः वयं सर्वे सर्वान् श्रोतुं परमेश्वरस्य सम्मुखे अत्र उपस्थिताः स्मः
यत् ते परमेश् वरस् य आज्ञापिताः।
10:34 ततः पत्रुसः मुखं उद्घाट्य अवदत्, “अहं सत्यं ज्ञायते यत् परमेश्वरः अस्ति
न व्यक्तिनां आदरः : १.
10:35 किन्तु सर्वेषु राष्ट्रेषु यः तस्मात् भयभीतः धर्मं च करोति सः अस्ति
तेन सह स्वीकृतः ।
10:36 यत् वचनं परमेश् वरः इस्राएल-सन्ततिभ्यः प्रेषितवान्, येन शान्ति-प्रचारः कृतः
येशुमसीहः - (सः सर्वेषां प्रभुः अस्ति:)
10:37 अहं वदामि, यूयं जानन्ति, यत् सर्वेषु यहूदियादेशे प्रकाशितम्।
योहनः यत् मज्जनस्य प्रचारं कृतवान् तदनन्तरं गलीलतः आरब्धवान्;
10:38 कथं परमेश् वरः नासरतवासी येशुं पवित्रात्मनः सामर्थ्येन च अभिषिक्तवान्।
यः हितं कुर्वन् भ्रमति स्म, सर्वेषां पीडितानां च चिकित्सां करोति स्म
दस्यु; यतः परमेश् वरः तेन सह आसीत्।
10:39 वयं च तस्य सर्वस्य साक्षिणः स्मः यत् सः उभयोः देशे अकरोत्
यहूदिनः यरुशलेमनगरे च; यं हत्वा वृक्षे लम्बितवन्तः।
10:40 ईश्वरः तृतीयदिने तं उत्थाप्य प्रकटितवान्।
10:41 न तु सर्वेभ्यः जनेभ्यः, किन्तु ईश्वरस्य पूर्वं चयनितसाक्षिभ्यः अपि
अस्मान्, ये मृतात् पुनरुत्थानस्य अनन्तरं तस्य सह खादितवन्तः पिबन्ति स्म।
10:42 सः अस्मान् जनान् प्रति प्रचारं कर्तुं, अस्ति इति साक्ष्यं दातुं च आज्ञापितवान्
यः परमेश् वरेण जीवितानां मृतानां च न्यायाधीशत्वेन नियुक्तः आसीत्।
10:43 तस्मै सर्वे भविष्यद्वादिना साक्ष्यं ददतु यत् तस्य नाम्ना यः कोऽपि
तस्मिन् विश्वासं करोति पापक्षमा प्राप्स्यति।
10:44 यदा पतरसः एतानि वचनानि वदति स्म तदा पवित्रात्मा सर्वेषां उपरि पतितः ये
श्रुत्वा वचः ।
10:45 खतनाजनाः ये विश्वासिनः आसन् ते विस्मिताः अभवन्, यावन्तः
पतरसेन सह आगतः यतः अन्यजातीयेषु अपि तत् प्रक्षिप्तम् आसीत्
पवित्रात्मनः दानम्।
10:46 यतः ते तान् अन्यभाषाभिः वदन्तः ईश्वरस्य महिमाम् अकुर्वन् च श्रुतवन्तः। ततः प्रत्युवाच
पीटरः, ९.
10:47 किं कश्चित् जलं निषेधति यत् एतेषां मज्जनं न कर्तव्यम्, येषां सन्ति
अस्माकं इव पवित्रात्मानं प्राप्तवन्तः?
10:48 ततः सः तान् भगवतः नाम्ना मज्जनं कर्तुं आज्ञापितवान्। तदा
ते तं कतिपयान् दिनानि स्थातुं प्रार्थितवन्तः।