प्रेरितयोः कृत्यम्
9:1 शाऊलः तु तर्जनं वधं च निःश्वसन्
भगवतः शिष्याः महायाजकस्य समीपं गतवन्तः।
9:2 ततः सः दमिश्कं प्रति सभागृहेभ्यः पत्राणि याचितवान् यत् यदि सः
एतादृशं किमपि लब्धवान्, पुरुषाः वा महिलाः वा, सः आनेतुं शक्नोति
येरुसलेमनगरं प्रति बद्धाः।
9:3 गच्छन् सः दमिश्कस्य समीपम् आगत्य सहसा तत्र प्रकाशितवान्
तस्य परितः स्वर्गात् प्रकाशः।
9:4 ततः सः पृथिव्यां पतित्वा एकं वाणीं श्रुतवान् यत्, “शौल, शाऊल!
किमर्थं मां पीडयसि?
9:5 सः अवदत्, त्वं कोऽसि भगवन्? प्रभुः अवदत्, अहं येशुः यः त्वं
persecutest: भवतः कृते चुभनानां विरुद्धं पादप्रहारः कठिनः अस्ति।
9:6 सः कम्पितः विस्मितः च अवदत्, भगवन्, किं त्वं मां इच्छसि
करोतु? तदा भगवता तम् अवदत्, उत्तिष्ठ, नगरं गच्छ, तत् च
भवद्भ्यः कथयिष्यते यत् त्वया किं कर्तव्यम्।
9:7 ये जनाः तेन सह गच्छन्ति स्म, ते वाणीं श्रुत्वा निर्वाक् स्थितवन्तः।
किन्तु पुरुषं न दृष्ट्वा।
9:8 ततः शौलः पृथिव्याः उत्थितः; यदा तस्य नेत्राणि उद्घाटितानि तदा सः न दृष्टवान्
मनुष्यः किन्तु ते तं हस्तं गृहीत्वा दमिश्कं नीतवन्तः।
9:9 सः त्रयः दिवसाः अदृष्टः आसीत्, न खादितवान् न पिबति स्म।
9:10 दमिश्के अनन्यासः नाम कश्चन शिष्यः आसीत्। तस्मै च
उक्तवान् भगवता दर्शने अनन्यः। स उवाच पश्य अहम् अत्र अस्मि।
विधाता।
9:11 ततः परमेश् वरः तम् अवदत् , उत्तिष्ठ विथिं गच्छ
ऋजु इति आहूय यहूदास्य गृहे शौलनामकं पृच्छतु।
तर्सुसः प्रार्थयति यतः सः प्रार्थयति।
9:12 ततः सः दर्शनेन अनन्यासः नामकः पुरुषः प्रविश्य स्वस्य स्थापनं कुर्वन् दृष्टवान्
तस्य दृष्टिः प्राप्तुं तस्य हस्तं स्थापयतु।
9:13 ततः अनन्याहः अवदत्, “प्रभो, मया अस्य मनुष्यस्य विषये बहुभिः श्रुतम्
यरुशलेमनगरे तव पवित्रजनानाम् अशुभं कृतवान्।
9:14 अत्र च तस्य सर्वान् आह्वानं बद्धुं मुख्यपुरोहितानाम् अधिकारः अस्ति
तव नाम्नः उपरि।
9:15 किन्तु भगवता तम् अवदत्, गच्छ, यतः सः चितपात्रम् अस्ति
अहं, अन्यजातीयानां, राजानां, सन्तानानां च समक्षं मम नाम वहितुं
इजरायल् : १.
9:16 अहं तस्मै दर्शयिष्यामि यत् मम नामनिमित्तं सः कियत् दुःखं भोक्तुं अर्हति।
9:17 अनन्ययः गत्वा गृहं प्रविष्टवान्। तस्य च स्थापयित्वा
हस्तौ तस्य उपरि अवदन्, भ्राता शाऊलः, प्रभुः, येशुः अपि, यः प्रकटितः
यथा त्वं आगतः मार्गे त्वां प्रति प्रेषितवान् यत् त्वं शक्नोषि
दर्शनं गृहाण पवित्रात्मना च पूरयस्व।
9:18 ततः सद्यः तस्य नेत्रेभ्यः तराजू इव पतितः
सद्यः दृष्टिः प्राप्य उत्थाय मज्जितः।
9:19 भोजनं प्राप्य सः बलवान् अभवत्। ततः शाऊलः आसीत्
दमिश्कनगरे ये शिष्याः आसन् तेषां सह केचन दिवसाः।
9:20 सः तत्क्षणमेव सभागृहेषु ख्रीष्टस्य प्रचारं कृतवान् यत् सः पुत्रः अस्ति
ईश्वरस्य ।
9:21 किन्तु ये तं श्रुत्वा सर्वे विस्मिताः भूत्वा अवदन्; किं न एषः सः
यरुशलेमनगरे ये जनाः एतत् नाम्ना आहूतवन्तः तेषां नाशं कृत्वा अत्र आगतः
तदर्थं सः तान् बद्धान् मुख्यपुरोहितानाम् समीपं आनेतुम्?
9:22 किन्तु शाऊलः अधिकं बलं वर्धयन् यहूदीनां भ्रमं कृतवान् ये...
एषः ख्रीष्टः एव इति प्रमाणयन् दमिश्कनगरे निवसति स्म।
9:23 ततः परं बहुदिनानि पूर्णानि अभवन्, ततः परं यहूदिनः वधार्थं युक्तिं कृतवन्तः
तस्य:
9:24 किन्तु तेषां प्रतीक्षा शौलेन ज्ञाता। ते च द्वाराणि दिवसं पश्यन्ति स्म
तस्य वधार्थं च रात्रौ।
9:25 ततः शिष्याः तं रात्रौ आदाय भित्तिपार्श्वे क
टोकरी ।
9:26 यदा शाऊलः यरुशलेमनगरम् आगतः तदा सः स्वं सङ्गठनं कर्तुं प्रयतितवान्
शिष्याः, किन्तु ते सर्वे तस्य भयं कृतवन्तः, तस्य विश्वासं न कृतवन्तः
शिष्यः ।
9:27 किन्तु बर्नबासः तं गृहीत्वा प्रेरितानां समीपं नीत्वा तस्य वचनं कृतवान्
तेभ्यः कथं मार्गे भगवन्तं दृष्टवान्, यत् सः उक्तवान्
तस्मै, कथं सः दमिश्के येशुनाम्ना साहसेन प्रचारं कृतवान् इति।
9:28 सः तेषां सह यरुशलेमनगरं प्रविश्य निर्गच्छति स्म।
9:29 सः प्रभुनाम्ना साहसेन उक्तवान्, तस्य विरुद्धं च विवादं कृतवान्
ग्रीकाः किन्तु ते तं मारयितुं प्रवृत्ताः।
9:30 तत् ज्ञात्वा भ्रातरः तं कैसरियानगरं नीतवन्तः,...
तं तरसूनगरं प्रेषितवान्।
9:31 ततः सर्वेषु यहूदिया-गलील-देशेषु मण्डपाः विश्रामं कृतवन्तः,...
सामरिया, संस्कारिताः च अभवन्; भगवतः भयेन च चरन्, अन्तः च
पवित्रात्मनः आरामः, बहुगुणितः आसीत्।
9:32 यदा पत्रुसः सर्वतः गच्छति स्म तदा सः आगतः
लुद्दानगरे ये सन्ताः निवसन्ति स्म, तेभ्यः अपि अधः।
9:33 तत्र सः एनीयस् नामकं कञ्चित् पुरुषं प्राप्नोत् यः स्वशयनं धारयति स्म
अष्टवर्षं, पक्षाघातेन च रोगी आसीत् ।
9:34 तदा पत्रुसः तं अवदत्, “एनीया, येशुः ख्रीष्टः त्वां स्वस्थं करोति, उत्तिष्ठ।
शयनं च कुरु। स च सद्यः उत्थितः।
9:35 लुद्दा-सरोन-निवासिनः सर्वे तं दृष्ट्वा भगवतः समीपं गतवन्तः।
9:36 यप्पानगरे तबीता नामकः कश्चन शिष्यः आसीत्, यः यावत्...
व्याख्या डोर्कस इति उच्यते: एषा महिला सत्कर्मभिः परिपूर्णा आसीत् तथा च
भिक्षाकर्म यत् सा अकरोत्।
9:37 तेषु दिनेषु सा रोगी अभवत्, मृता च
प्रक्षाल्य तां ऊर्ध्वकक्षे निधाय।
9:38 यतः लुद्दा याप्पा-नगरस्य समीपे आसीत्, शिष्याः च श्रुतवन्तः
यत् पतरसः तत्र आसीत्, ते तस्य समीपं द्वौ पुरुषौ प्रेषितवन्तौ, यस्मात् सः इच्छन्
तेषां समीपं आगन्तुं न विलम्बं करिष्यति स्म।
9:39 ततः पत्रुसः उत्थाय तेषां सह अगच्छत्। यदा सः आगतः तदा ते तं आनयन्ति स्म
ऊर्ध्वकक्षे प्रविष्टाः सर्वे विधवाः तस्य पार्श्वे रोदनं कुर्वन्तः स्थितवन्तः,...
डोर्कसः सह स्थित्वा यत् कोटं वस्त्रं च निर्मितवती तत् दर्शयन्
ते।
9:40 किन्तु पत्रुसः तान् सर्वान् बहिः कृत्वा जानुभ्यां न्यस्तः प्रार्थितवान्। व्यावृत्तं च
तं शरीरं प्रति उक्तवान् तबीता उत्तिष्ठ। सा च नेत्राणि उद्घाटितवती: कदा च
सा पीटरं दृष्टवती, सा उत्थाय उपविष्टवती।
9:41 ततः सः तां हस्तं दत्त्वा तां उत्थापितवान्, यदा सः आहूतवान्
साधवः विधवाश्च, तां जीवितां प्रस्तुतवन्तः।
9:42 तत् सर्वत्र याप्पादेशे ज्ञातम्। अनेके च भगवते विश्वासं कृतवन्तः।
9:43 ततः सः यप्पानगरे एकेन सिमोनेन सह बहुदिनानि स्थितवान् क
चर्मकारः ।