प्रेरितयोः कृत्यम्
8:1 ततः शौलः तस्य मृत्युं स्वीकृतवान्। तस्मिन् च काले क...
यरुशलेमनगरे या मण्डपः आसीत् तस्य विरुद्धं महत् उत्पीडनं; ते च
सर्वे यहूदियासमरियाप्रदेशेषु विकीर्णाः आसन्।
प्रेरितान् विहाय।
8:2 ततः भक्ताः जनाः स्टीफन् इत्यस्य अन्त्येष्टिस्थानं नीत्वा महतीं शोकं कृतवन्तः
तस्य उपरि ।
8:3 शौलः तु गृहेषु प्रविश्य मण्डपं विध्वंसितवान्।
स्त्रीपुरुषान् च हलिंग् कृत्वा कारागारे स्थापिताः।
8:4 अतः विकीर्णाः सर्वत्र प्रवचनं कुर्वन्तः
शब्दः।
8:5 ततः फिलिप् सामरियानगरं गत्वा ख्रीष्टस्य प्रचारं कृतवान्
ते।
8:6 ततः जनाः एकेन मनसि फिलिप्पुसः यत् किमपि आज्ञापयन्ति स्म
उवाच श्रुत्वा दृष्ट्वा चमत्कारान् यत् सः अकरोत्।
8:7 यतः बहूनां जनानां मध्ये अशुद्धाः आत्मानः उच्चैः क्रन्दन्तः निर्गताः
तेषां सह धारिताः बहवः पक्षाघाताः पङ्गुः च।
चिकित्सिताः आसन्।
8:8 तस्मिन् नगरे च महती आनन्दः अभवत्।
8:9 किन्तु एकः शिमोनः नामकः पुरुषः आसीत्, यः पूर्वं तस्मिन् एव काले आसीत्
नगरं जादूटोनाम् अकरोत्, तत् दत्त्वा सामरियाजनानाम् आकर्षणं कृतवान्
स्वयं कश्चन महान् आसीत्:
8:10 यस्मै ते सर्वे क्षुद्रात् महत्तमं यावत्, एतत् वदन्तः आज्ञां कृतवन्तः
मनुष्यः ईश्वरस्य महती शक्तिः अस्ति।
8:11 तेन तस्य आदरः कृतः यतः सः चिरकालात् मोहितः आसीत्
तान् जादूनाभिः सह।
8:12 किन्तु यदा ते विश्वासं कृतवन्तः यत् फिलिपः तस्य विषये प्रचारं कुर्वन् आसीत्
परमेश् वरस् य राज् यम्, येशुमसीहस् य नाम च, ते मज्जिताः अभवन्, उभौ
स्त्रीपुरुषाः ।
8:13 तदा शिमोनः स्वयम् अपि विश्वासं कृतवान्, ततः सः मज्जितः अभवत्
फिलिप् इत्यनेन सह चमत्कारं चिह्नं च दृष्ट्वा आश्चर्यचकितः अभवत्
कृतम्u200c।
8:14 यदा यरुशलेमनगरे स्थिताः प्रेरिताः शमरियायाः अस्ति इति श्रुतवन्तः
ते परमेश् वरस् य वचनं स्वीकृतवन्तः, ते पतरसं योहनं च तेषां समीपं प्रेषितवन्तौ।
8:15 ते अवतरन्तः तेषां कृते प्रार्थितवन्तः यत् ते ग्रहणं कुर्वन्तु
पवित्र आत्मा : १.
८:१६ (यतो हि सः अद्यापि तेषु कस्मिंश्चित् उपरि न पतितः, केवलं ते मज्जिताः अभवन्।”
भगवतः येशुनाम्।)
8:17 ततः ते तेषु हस्तं स्थापयित्वा पवित्रात्मानं प्राप्तवन्तः।
8:18 यदा शिमोनः प्रेरितानां हस्तनिक्षेपेण तत् दृष्टवान्
पवित्र आत्मा दत्तः, सः तेभ्यः धनं अर्पितवान्,
8:19 उक्तवान्, “यस्य उपरि अहं हस्तं स्थापयामि, सः मम कृते एतदपि शक्तिं ददातु।”
पवित्रात्मानं प्राप्नुवन्तु।
8:20 किन्तु पत्रुसः तं अवदत्, “तव धनं त्वया सह नश्यति, यतः तव धनं अस्ति।”
ईश्वरस्य दानं धनेन क्रीतुं शक्यते इति चिन्तितवान्।
8:21 अस्मिन् विषये भवतः भागः न भागः नास्ति यतः भवतः हृदयं नास्ति
ईश्वरस्य दृष्टौ एव।
8:22 अतः एतस्मात् दुष्टतायाः पश्चात्तापं कुरु, परमेश्वरं प्रार्थय, यदि कदाचित्
तव हृदयस्य विचारः क्षमितः भवतु।
8:23 अहं हि पश्यामि यत् त्वं कटुतायाः पित्ते बन्धने च असि
अधर्मस्य ।
8:24 तदा शिमोनः अवदत्, “मम कृते परमेश् वरं प्रार्थयन्तु, येन कश्चन अपि...
एतानि भवद्भिः उक्तानि मयि आगतानि।
8:25 ते साक्ष्यं दत्त्वा भगवतः वचनं प्रचारितवन्तः।
यरुशलेमनगरं प्रत्यागत्य, अनेकेषु ग्रामेषु सुसमाचारस्य प्रचारं कृतवान्
सामरीजनाः।
8:26 ततः परमेश् वरस् य दूतः फिलिप् प्रति अवदत् , “उत्तिष्ठ गतः।”
दक्षिणदिशि यरुशलेमतः गाजापर्यन्तं गच्छन् मार्गः।
यद् मरुभूमिः।
8:27 ततः सः उत्थाय गतः, ततः इथियोपियादेशस्य एकः पुरुषः, नपुंसकः
इथियोपियादेशस्य राज्ञ्याः काण्डेस् इत्यस्य अधीनं महत् अधिकारः, यस्याः...
तस्याः सर्वस्य निधिं प्रभारी, पूजां कर्तुं यरुशलेमनगरम् आगता आसीत्।
8:28 सः प्रत्यागत्य स्वरथे उपविश्य यशायाहः भविष्यद्वादिः पठितवान्।
8:29 तदा आत्मा फिलिप्पुसम् अवदत्, “समीपं गत्वा एतस्मिन् सङ्गतिं कुरु।”
रथः ।
8:30 ततः फिलिपः तस्य समीपं धावित्वा यशायाहस्य भविष्यद्वादिना पठनं श्रुतवान्।
उवाच, किं त्वं पठसि इति अवगच्छसि?
8:31 ततः सः अवदत्, अहं कथं करिष्यामि, यावत् कोऽपि मां मार्गदर्शनं न करोति? सः च कामितवान्
फिलिपः यत् सः उपरि आगत्य तस्य समीपे उपविष्टः भविष्यति।
8:32 यत् शास्त्रं पठितवान् तस्य स्थानं मेषवत् नीतः
वधं प्रति; यथा मेषः कतरकस्य पुरतः मूकः, तथैव सः उद्घाटितवान्
न तस्य मुखम् : १.
8:33 तस्य अपमानेन तस्य न्यायः अपहृतः, को च वक्ष्यति
तस्य पीढी? पृथिव्याः हि तस्य प्राणाः हृताः।
8:34 तदा सः नपुंसकः फिलिप्पुसः अवदत्, “यस्य विषये वदति।”
भविष्यद्वादिः एतत्? स्वस्य, अन्यस्य कस्यचित् पुरुषस्य वा?
8:35 ततः फिलिपः मुखं उद्घाट्य तस्मिन् एव शास्त्रे आरब्धवान्
तस्मै येशुना प्रचारं कृतवान्।
8:36 ते गच्छन्तः कस्मिंश्चित् जलं समीपं प्राप्तवन्तः
नपुंसकः अवदत्, पश्य, अत्र जलम् अस्ति; किं मम मज्जनं बाधते?
8:37 ततः फिलिपः अवदत्, “यदि त्वं सर्वात्मना विश्वासं करोषि तर्हि त्वं शक्नोषि।”
सः प्रत्युवाच, “येशुमसीहः परमेश् वरस् य पुत्रः इति मम विश्वासः अस्ति।”
8:38 ततः सः रथं स्थगितुं आज्ञापयत्, तौ च अवतरितौ
फिलिपः नपुंसकः च जले; सः तं मज्जितवान्।
8:39 यदा ते जलाद् बहिः आगताः तदा भगवतः आत्मा
नपुंसकः तं पुनः न दृष्टवान् इति फिलिप्पं गृहीतवान्
मार्गः आनन्दितः ।
8:40 किन्तु फिलिप् अजोतुस् मध्ये लब्धः, ततः सः सर्वेषु प्रचारं कृतवान्
नगराणि यावत् सः कैसरियादेशम् आगतः।