प्रेरितयोः कृत्यम्
7:1 तदा महापुरोहितः अवदत्, “किं एतानि वस्तूनि सन्ति?
7:2 सः अवदत्, “जनाः, भ्रातरः, पितरः च, शृणुत। वैभवस्य देवः
अस्माकं पितुः अब्राहमस्य समक्षं मेसोपोटामियादेशे स्थित्वा तस्य समक्षं प्रकटितः
चरन्-नगरे निवसति स्म, २.
7:3 ततोऽब्रवीत्, त्वां स्वदेशात् स्वजनात् च निर्गच्छ।
अहं त्वां प्रदर्शयिष्यामि तस्मिन् देशे आगच्छतु।”
7:4 ततः सः कल्दीदेशात् निर्गत्य चर्रान्नगरे निवसति स्म।
ततः पितुः मृतः सन् तं एतस्मिन् अपसारितवान्
यस्मिन् भूमिः यूयं इदानीं निवसथ।
7:5 सः तस्मै तस्मिन् कञ्चित् उत्तराधिकारं न दत्तवान्, न, न तावत् स्वस्य स्थापनं कर्तुं
foot on: तथापि सः प्रतिज्ञातवान् यत् सः तत् तस्मै स्वामित्वार्थं दास्यति,
तदनन्तरं तस्य वंशाय यदा अद्यापि तस्य अपत्यः नासीत्।
7:6 ईश्वरः एवं उक्तवान् यत् तस्य वंशजः परदेशीये निवसति
भूः; ते तान् बन्धनेषु आनयित्वा प्रार्थयिष्यन्ति इति
दुष्टं चतुःशतं वर्षाणि।
7:7 यस्य राष्ट्रस्य ते दासाः भविष्यन्ति तस्य अहं न्यायं करिष्यामि इति परमेश्वरः अवदत्।
ततः परं ते निर्गत्य अत्र मां सेविष्यन्ति।
7:8 ततः सः तस्मै खतनासन्धिं दत्तवान्, अतः अब्राहमः जनयति स्म
इसहाकः अष्टमे दिने तस्य खतनां कृतवान्; इसहाकः याकूबं जनयति स्म; तथा
याकूबः द्वादश पितृपुरुषान् जनयति स्म।
7:9 ततः पितृपुरुषाः ईर्ष्यायाः कारणात् योसेफं मिस्रदेशे विक्रीतवन्तः, किन्तु परमेश्वरः आसीत्
तेन सह, २.
7:10 तस्य सर्वक्लेशेभ्यः तं मोचयित्वा अनुग्रहं दत्तवान् च
मिस्रदेशस्य राजा फारो इत्यस्य दृष्टौ बुद्धिः; सः तं राज्यपालं कृतवान्
मिस्रदेशस्य तस्य सर्वस्य च गृहस्य उपरि।
7:11 ततः सर्वेषु मिस्रदेशेषु कनानदेशेषु च अभावः अभवत्,...
महतीं क्लेशं प्राप्नुवन्, अस्माकं पितरः च पोषणं न प्राप्नुवन्।
7:12 यदा याकूबः मिस्रदेशे धान्यम् अस्ति इति श्रुत्वा अस्माकं प्रेषितवान्
पितरः प्रथमं ।
7:13 द्वितीयवारं योसेफः स्वभ्रातृभ्यः ज्ञातः। तथा
योसेफस्य बन्धुजनाः फारों प्रति ज्ञापिताः।
7:14 ततः योसेफं प्रेषयित्वा स्वपितरं याकूबं तस्य सर्वान् च आहूय
बन्धुः त्रिषष्टि पञ्चदश प्राणाः |
7:15 ततः याकूबः मिस्रदेशं गत्वा सः अस्माकं पूर्वजाः च मृताः।
7:16 ततः सिकेमनगरं नीत्वा समाधौ स्थापिताः यत्
अब्राहमः इम्मोर् इत्यस्य पितुः पुत्राणां धनराशिं क्रीतवन्
Sychem.
7:17 यदा परमेश् वरः शपथं कृतवान् प्रतिज्ञायाः समयः समीपं गतः
अब्राहमः मिस्रदेशे प्रजाः वर्धमानाः प्रवृद्धाः च अभवन् ।
7:18 यावत् अन्यः राजा उत्पन्नः यः योसेफं न जानाति स्म।
7:19 स एव अस्माकं ज्ञातिभिः सह सूक्ष्मतया व्यवहारं कृतवान्, दुष्टं च अस्माकं प्रार्थितवान्
पितरः, येन ते स्वस्य बालकान् बहिः निष्कासयन्ति, अन्त्यपर्यन्तं ते
न जीवति स्यात्।
7:20 तस्मिन् काले मूसा जातः, अतिशयेन सुन्दरः, पोषितः च अभवत्
पितुः गृहे मासत्रयं यावत् ।
7:21 यदा सः बहिः निष्कासितः तदा फारो-कन्या तं गृहीत्वा पोषितवती
तं स्वपुत्राय ।
7:22 मूसा मिस्रीयानां सर्वेषु प्रज्ञासु विद्वान् आसीत्, पराक्रमी च आसीत्
वचनेषु कर्मसु च।
7:23 चत्वारिंशत् वर्षीयः सन् तस्य हृदये भ्रमणं कर्तुं प्रवृत्तः
तस्य भ्रातरः इस्राएलस्य सन्तानाः।
7:24 तेषु एकं दुष्कृतं दृष्ट्वा सः तं रक्षित्वा प्रतिशोधं कृतवान्
सः पीडितः सन् मिस्रदेशीयं प्रहृतवान्।
7:25 यतः सः मन्यते स्म यत् तस्य भ्रातरः कथं तत् परमेश् वरः स्वस्य द्वारा अवगमिष्यन्ति इति
हस्तः तान् मोचयिष्यति स्म, किन्तु ते न अवगच्छन्ति स्म।
7:26 परदिने सः तान् विग्रहं कुर्वन्तः इच्छन् च दर्शयति स्म
पुनः तान् एकीकृत्य वदन्, हे महोदयाः, यूयं भ्रातरः। किमर्थं भवन्तः
परस्परं गलत्?
7:27 किन्तु यः स्वपरिजनस्य दुष्कृतं कृतवान् सः तं दूरं क्षिप्तवान्, “के निर्मितवान्।”
त्वं अस्माकं उपरि शासकः न्यायाधीशः च?
7:28 किं त्वं मां हन्तुं यथा श्वः मिस्रदेशीयं मारितवान्?
7:29 तदा मूसा एतत् वचनं श्रुत्वा पलायितवान्, सः देशे परदेशीयः अभवत्
मदीन्, यत्र सः पुत्रद्वयं जनयति स्म ।
7:30 चत्वारिंशत् वर्षाणि व्यतीतानि तदा सः 1990 तमे वर्षे प्रकटितः
सिनापर्वतस्य प्रान्तरे भगवतः दूतः अग्निज्वालायां क
गुल्म।
7:31 यदा मूसा तत् दृष्ट्वा विस्मितः अभवत्, समीपं गतः
पश्यतु, परमेश्वरस्य वाणी तस्य समीपम् आगता।
7:32 अहं तव पितृणां परमेश्वरः, अब्राहमस्य परमेश्वरः, ईश्वरः च अस्मि
इसहाकः याकूबस्य परमेश्वरः च। तदा मूसा कम्पितः, पश्यितुं न साहसं कृतवान्।
7:33 ततः परमेश् वरः तम् अवदत् , पादयोः जूतान् विमोचय
यत्र त्वं तिष्ठसि तत्र पुण्यभूमिः।
7:34 मया दृष्टं दृष्टं च मम प्रजानां दुःखं यत् मिस्रदेशे वर्तते।
अहं तेषां निःश्वसन् श्रुत्वा तान् मोचयितुं अवतरन् अस्मि। तथा
इदानीं आगच्छ, अहं त्वां मिस्रदेशं प्रेषयिष्यामि।
7:35 एषः मूसा यः ते अङ्गीकृतवन्तः, “केन त्वां शासकं न्यायाधीशं च कृतवान्?
स एव ईश्वरः प्रेषितवान् यत् सः शासकः मोक्षदाता च भवितुम् अर्हति
दूतः यः तस्मै गुल्मे प्रकटितः।
7:36 सः तान् बहिः आनयत्, ततः परं सः आश्चर्यं चिह्नानि च दर्शितवान्
मिस्रदेशे, रक्तसमुद्रे, प्रान्तरे च चत्वारिंशत् वर्षाणि।
7:37 एषः एव मूसा, यः इस्राएलस्य सन्तानान् अवदत्, “भविष्यद्वादिः।”
किं युष्माकं परमेश् वरः युष् माकं भ्रातृन् इव उत्थापयिष्यति
अहम्u200c; तं श्रोष्यन्ति।
7:38 एषः सः स्वर्गदूतेन सह प्रान्तरे मण्डपे आसीत्
ये सीनापर्वते अस्माकम् पितृभिः सह च तं उक्तवन्तः
अस्मान् दातुं सजीवाः वचनानि।
7:39 यस्य अस्माकं पितरः आज्ञां न आज्ञापयन्ति स्म, किन्तु तं तेभ्यः अन्तः क्षिपन्ति स्म
तेषां हृदयं पुनः मिस्रदेशं प्रति प्रत्यागतम्।
7:40 हारूनम् अवदत्, “अस्माकं पुरतः गन्तुं देवाः कुरु, यतः अयं मूसा।
यत् अस्मान् मिस्रदेशात् बहिः आनयत्, वयं न जानीमः यत् किं जातम्
तस्य।
7:41 तेषु दिनेषु ते वत्सं कृत्वा मूर्तिं बलिदानं कृतवन्तः।
स्वहस्तकर्मसु च हर्षिताः।
7:42 ततः परमेश् वरः परिवृत्तः सन् स् वर्गस् य सेनायाः आराधनाय तान् त्यक्तवान्। यथा
भविष्यद्वादिनां पुस्तके लिखितम् अस्ति, हे इस्राएल-वंशजः, युष्माकं किम्
चत्वारिंशत् वर्षान्तरेण हतपशवः बलिदानं च मम
प्रान्तरम्?
7:43 आम्, यूयं मोलोकस्य निवासस्थानं स्वदेवस्य तारकं च गृहीतवन्तः
रेम्फन्, ये आकृतयः यूयं तान् आराधनाय निर्मितवन्तः, अहं च युष्मान् वहिष्यामि
दूरं बेबिलोनतः परम्।
7:44 अस्माकं पितृणां प्रान्तरे साक्षिनिवासः आसीत् यथा तस्य आसीत्
नियुक्तः, मूसां प्रति वदन् यत् सः तत् यथानुसारं निर्मातुम्
फैशनं यत् सः दृष्टवान् आसीत्।
7:45 अस्माकं पूर्वजाः अपि येशुना सह येशुना सह अन्तर्गताः
अन्यजातीयानां स्वामित्वं, ये परमेश्वरः अस्माकं मुखस्य पुरतः बहिः निष्कासितवान्
पितरौ, दाऊदस्य कालपर्यन्तं;
7:46 सः ईश्वरस्य समक्षं अनुग्रहं प्राप्य तस्य निवासस्थानं अन्वेष्टुम् इच्छति स्म
याकूबस्य परमेश्वरः।
7:47 किन्तु सोलोमनः तस्य गृहं निर्मितवान्।
7:48 तथापि परमात्मनः हस्तनिर्मितमन्दिरेषु न निवसति। यथा वदति
भविष्यद्वादिः, २.
7:49 स्वर्गः मम सिंहासनम्, पृथिवी च मम पादपाठः, यूयं किं गृहं निर्मास्यथ
अहम्u200c? भगवान् वदति, किं वा मम विश्रामस्थानम्?
7:50 किं मम हस्तेन एतानि सर्वाणि न निर्मिताः?
7:51 हे कठोरकण्ठाः हृदयकर्णयोः अखतनाः, यूयं सर्वदा प्रतिरोधं कुर्वन्ति
पवित्रात्मा यथा युष्माकं पितरः कृतवन्तः तथा यूयं तथैव कुरुत।
7:52 भवतः पितरः कस्य भविष्यद्वादिषु न पीडितवन्तः? तेषां च अस्ति
ये पूर्वं धार्मिकस्य आगमनं ज्ञापयन्ति स्म, तान् हतवन्तः; यस्य यूयं
इदानीं द्रोहिणः हत्याराः च अभवन् ।
७ - ५३ - ये दूतानां स्वभावेन नियमं प्राप्तवन्तः न च
स्थापयति स्म ।
7:54 एतानि श्रुत्वा तेषां हृदयं छिन्नम् अभवत्, ते च
दन्तैः तं क्रन्दन्ति स्म।
7:55 स तु पवित्रात्मना पूर्णः सन् स्वर्गं प्रति दृढतया पश्यन्।
परमेश्u200dवरस्य महिमाम्u200c, येशुं च परमेश्u200dवरस्u200dय दक्षिणे स्थितम्u200c।
7:56 ततः उक्तवान्, पश्य, अहं स्वर्गं उद्घाटितं, मनुष्यपुत्रं च स्थितं पश्यामि
ईश्वरस्य दक्षिणहस्ते।
7:57 ततः ते उच्चैः स्वरेण क्रन्दन्तः कर्णौ निवार्य धावितवन्तः
तस्य उपरि एकमतेन, २.
7:58 ततः तं नगरात् बहिः निष्कास्य शिलापातं कृतवान्, साक्षिणः च निधाय
तेषां वस्त्राणि एकस्य युवकस्य चरणयोः अधः शौलः आसीत्।
7:59 ततः ते स्टीफनसः शिलापातं कृतवन्तः, ईश्वरं आह्वयन्तः, “प्रभु येशुः!
मम आत्मानं गृहाण।
7:60 ततः सः जानुभ्यां न्यस्तः उच्चैः स्वरेण आक्रोशितवान्, भगवन्, एतत् पापं मा स्थापयतु
तेषां आरोपाय। इत्युक्त्वा च सः निद्रां गतः।