प्रेरितयोः कृत्यम्
6:1 तेषु दिनेषु शिष्याणां संख्या वर्धिता।
तत्र ग्रीकजनानाम् इब्रानीनां विरुद्धं गुञ्जनं जातम्, यतः
तेषां विधवाः नित्यसेवायां उपेक्षिताः आसन्।
6:2 ततः द्वादशाः शिष्याणां समूहं तेषां समीपं आहूय
उक्तवान्, न कारणं यत् वयं परमेश्वरस्य वचनं त्यक्त्वा सेवां कुर्मः
सारणीः ।
6:3 अतः हे भ्रातरः, यूयं युष्माकं मध्ये सप्त प्रामाणिकविचारिणः पुरुषान् पश्यन्तु।
पवित्रात्मनः प्रज्ञायाश्च पूर्णः, यम् अस्य विषये वयं नियुक्तुं शक्नुमः
व्यवसायः।
6:4 किन्तु वयं नित्यं प्रार्थनायां, सेवायां च स्वं समर्पयिष्यामः
इति शब्दः ।
6:5 तत् वचनं सर्वजनसमूहं प्रसन्नं जातम्, ते च स्टीफन्, क
विश्वासेन पवित्रात्मना च पूर्णः मनुष्यः, फिलिप्, प्रोकोरसः, च
निकानोरः तिमोनः परमेनासः, अन्ताकियादेशस्य धर्मान्तरितः निकोलस् च।
6:6 तम् ते प्रेरितानां समक्षं स्थापयन्ति स्म, प्रार्थयित्वा च शयितवन्तः
तेषां हस्ताः तेषु।
6:7 ततः परमेश् वरस् य वचनं वर्धमानम्; शिष्याणां च संख्या
यरुशलेमनगरे बहुसंख्याकाः अभवन्; पुरोहितानां च महती सङ्घः आसीत्
श्रद्धायाः आज्ञाकारी।
6:8 विश्वासेन, सामर्थ्येन च परिपूर्णः स्टीफन् महत् आश्चर्यं चमत्कारं च कृतवान्
जनानां मध्ये ।
6:9 तदा सभागृहस्य केचन उत्थिताः, यत् सभागृहम् इति उच्यते
मुक्तिणां, सिरेनियानां, अलेक्जेण्ड्रियानां च, तेषां च
किलिसिया एशियायाः च, स्टीफन् इत्यनेन सह विवादं कुर्वन्तः।
6:10 ते च प्रज्ञां आत्मानं च प्रतिरोधयितुं न शक्तवन्तः येन सः
उक्तवान्।
6:11 ततः ते मनुष्यान् आज्ञापयन्ति स्म, ये अवदन्, वयं तस्य निन्दां श्रुतवन्तः
मूसाविरुद्धं परमेश्वरस्य विरुद्धं च वचनं।
6:12 ततः ते जनान्, वृद्धान्, शास्त्रज्ञान्, च...
आगत्य तं गृहीत्वा परिषदः समीपम् आनयत्।
6:13 ततः मिथ्यासाक्षिणः स्थापयित्वा ये अवदन्, अयं मनुष्यः वक्तुं न विरमति
अस्य पवित्रस्थानस्य, व्यवस्थायाः च निन्दावचनानि।
6:14 यतः वयं तस्य वचनं श्रुतवन्तः यत् अयं नासरतदेशीयः येशुः नाशयिष्यति
एतत् स्थानं, मूसा अस्मान् यत् आचारं प्रदत्तवान्, तत् परिवर्तयिष्यति।
6:15 ततः परं परिषदे उपविष्टाः सर्वे तस्य मुखं दृष्टवन्तः
यथा स्वर्गदूतस्य मुखं आसीत्।