प्रेरितयोः कृत्यम्
5:1 किन्तु अनन्यः नाम कश्चन पुरुषः स्वपत्न्या सफीरा सह क
भुक्ति,
५:२ मूल्यस्य भागं निगृह्य तस्य भार्या अपि तत् ज्ञात्वा,...
कञ्चित् भागम् आनयन् प्रेरितानां पादयोः स्थापयति स्म।
5:3 किन्तु पत्रुसः अवदत्, “अननिया, किमर्थं शैतानः तव हृदयं पूरितवान् यत् ते मृषावादं कर्तुं
पवित्र आत्मा, भूमिमूल्यस्य भागं च निरोधयितुं?
५:४ यावत् स्थितं तावत् भवतः स्वकीयं नासीत् वा? विक्रीतस्य च अनन्तरं, आसीत् वा
न तव सामर्थ्येन? किमर्थं त्वया एतत् गर्भधारणं कृतम्
हृदयम्u200c? त्वया मनुष्याणां समक्षं न मृषावादः, किन्तु ईश्वरस्य समक्षं मृषावादः।
5:5 अनन्ययः एतत् वचनं श्रुत्वा पतित्वा आत्मानं त्यक्तवान्
एतानि श्रुत्वा सर्वेषु महती भयम् अभवत्।
5:6 ततः युवकाः उत्थाय तं व्रणं कृत्वा बहिः नीत्वा दफनम् अकरोत्
तस्य।
५:७ ततः परं प्रायः त्रयः घण्टाः यावत् तस्य भार्या न
कृतं ज्ञात्वा प्रविष्टः।
5:8 तदा पत्रुसः तां प्रत्युवाच, यूयं भूमिं विक्रीतवान् वा इति मां वद
अति? सा च अवदत्, “आम्, एतावता कृते।”
5:9 तदा पत्रुसः तां अवदत्, “कथं युष्माकं सम्मतम् अभवत्
भगवतः आत्मानं प्रलोभयितुं? पश्य, ये पादाः दफनाः
तव पतिः द्वारे त्वां बहिः नेष्यति।
5:10 ततः सा तस्य पादयोः सद्यः पतित्वा भूतं त्यक्तवती।
युवकाः प्रविश्य तां मृतां दृष्ट्वा बहिः नीत्वा।
भर्त्रा तां दफनम् अकरोत् ।
5:11 ततः सर्वेषु मण्डपेषु, ये जनाः एतानि श्रुतवन्तः, तेषां उपरि महती भयम् अभवत्
द्रव्य।
5:12 प्रेरितानां हस्तेन च बहवः चिह्नानि आश्चर्यं च कृतानि
जनानां मध्ये; (ते सर्वे सोलोमनस्य ओसारे एकमतेन आसन्।”
5:13 शेषेषु कश्चित् तेषां सङ्गतिं कर्तुं न साहसं कृतवान् किन्तु प्रजाः
तान् वर्धितवान्।
5:14 विश्वासिनः अधिकाधिकं प्रभुं प्रति योजिताः, मनुष्याणां समूहः
तथा स्त्रियः।)
5:15 येन ते व्याधान् वीथिषु नीत्वा शयनं कृतवन्तः
तान् शय्यासु पर्यङ्केषु च, यत् न्यूनातिन्यूनं पीटरस्य गमनस्य छाया
by might overshadow केचन तेषां।
5:16 परितः नगरेभ्यः अपि जनसमूहः आगतः
यरुशलेमम्, अशुद्धैः पीडितान् च रोगान् आनयन्
आत्मानः, ते च प्रत्येकं स्वस्थाः अभवन्।
5:17 ततः महायाजकः तस्य सह स्थिताः सर्वे च उत्थितः
सदुकीसम्प्रदायः,) क्रुद्धाः च।
5:18 ते प्रेरितानां उपरि हस्तं स्थापयित्वा सामान्यकारागारे निक्षिप्तवन्तः।
5:19 किन्तु भगवतः दूतः रात्रौ कारागारद्वाराणि उद्घाट्य आनयत्
तान् बहिः कृत्वा उवाच।
५:२० गत्वा मन्दिरे स्थित्वा अस्य सर्वं वचनं जनान् वदतु
जीवनम्u200c।
5:21 तत् श्रुत्वा ते प्रातःकाले मन्दिरं प्रविष्टवन्तः
प्रातः, उपदिशति च। किन्तु महापुरोहितः सह ये च आसन्
तं, परिषदं, बालकानां सर्वान् सिनेटान् च आहूय
इस्राएलस्य, तान् आनयितुं कारागारं प्रेषितवान् च।
5:22 किन्तु यदा अधिकारिणः आगत्य कारागारे तान् न दृष्टवन्तः तदा ते
प्रत्यागत्य कथितवान्, .
5:23 उक्तवान्, कारागारः सत्यमेव वयं सर्वासुरक्षया निरुद्धाः अवाप्तवन्तः, रक्षकाः च
द्वारेषु बहिः स्थिताः, किन्तु यदा वयं उद्घाटितवन्तः तदा वयं न प्राप्नुमः
अन्तः पुरुषः ।
5:24 यदा महापुरोहितः मन्दिरस्य सेनापतिः प्रमुखः च
याजकाः एतानि श्रुत्वा शङ्कितवन्तः यत् एतत् कुत्र भविष्यति
परिवर्धते।
5:25 ततः एकः आगत्य तान् अवदत् , “पश्यन्तु, ये जनाः यूयं स्थापयसि।”
कारागाराः मन्दिरे स्थित्वा जनान् उपदिशन्ति।
5:26 ततः कप्तानः अधिकारिभिः सह गत्वा तान् बहिः आनयत्
हिंसा: यतः ते जनान् भयभीताः आसन्, मा भूत् तेषां शिलापातः न स्यात्।
5:27 ते तान् आनयन्तः परिषदः समक्षं स्थापयन्ति स्म
महापुरोहितः तान् पृष्टवान्।
5:28 उक्तवान्, किं वयं युष्मान् न आज्ञापयामः यत् यूयं अस्मिन् विषये न उपदिशन्तु
नामः? पश्यन्तु, यूयं यरुशलेमं स्वसिद्धान्तेन पूरितवन्तः,...
अस्य पुरुषस्य रक्तं अस्माकं उपरि आनेतुं अभिप्रायः।
5:29 तदा पत्रुसः अन्ये च प्रेरिताः प्रत्युवाच, अस्माभिः आज्ञापालनं कर्तव्यम्
मनुष्याणां अपेक्षया ईश्वरः।
5:30 अस्माकं पूर्वजानां परमेश्वरः येशुं उत्थापितवान्, यम् यूयं हत्वा लम्बितवन्तः क
वृक्षः।
5:31 ईश्वरः तं दक्षिणहस्तेन राजपुत्रः त्राता च भवितुम् उच्चीकृतवान्।
यतः इस्राएलाय पश्चात्तापं पापक्षमा च दातुं।
5:32 वयं च एतेषां विषयेषु तस्य साक्षिणः स्मः; तथा पवित्रात्मा अपि,
ये परमेश् वरः तस् य आज्ञापालकानां कृते दत्तवान्।
5:33 तत् श्रुत्वा ते हृदयं च्छिन्नाः सन् परामर्शं कृतवन्तः
तान् हन्ति।
५:३४ ततः परं परिषदे एकः फरीसी गमालीएलः क
विधिशास्त्रस्य वैद्यः सर्वेषु जनासु प्रतिष्ठितः आसीत्, आज्ञां च दत्तवान्
प्रेरितान् किञ्चित् स्थानं स्थापयितुं;
5:35 ततः तान् अवदत्, हे इस्राएलीजनाः, यत् यूयं तत् सावधानाः भवन्तु
एतेषां पुरुषाणां स्पर्शनवत् कर्तुं अभिप्रायः।
5:36 यतः एतेभ्यः दिनेभ्यः पूर्वं थिउदासः कश्चित् इति गर्वम् अकरोत्।
यस्मै चतुःशतं जनाः संयोजिताः, यः आसीत्
हतः; ये च तस्य आज्ञापालकाः सर्वे विकीर्णाः, नीताः च
नॉट् ।
5:37 तदनन्तरं करग्रहणदिनेषु गालीलदेशस्य यहूदाः उत्थितः,...
तस्य पश्चात् बहवः जनान् आकृष्य सः अपि नष्टः अभवत्; सर्वे च तावन्तः अपि
यथा तस्य आज्ञापालनं, विकीर्णाः आसन्।
5:38 इदानीं च युष्मान् वदामि, एतेभ्यः पुरुषान् निवृत्ताः भवन्तु, तान् त्यजन्तु, यतः
यदि एषः उपदेशः अथवा एतत् कार्यं मनुष्याणां भवति तर्हि तत् व्यर्थं भविष्यति।
5:39 किन्तु यदि ईश्वरस्य अस्ति तर्हि यूयं तत् पातुं न शक्नुथ; मा भूत् युष्माकं अपि लभ्यते
ईश्वरस्य विरुद्धं युद्धं कर्तुं।
5:40 ततः ते तस्य सहमतिम् अकुर्वन्, प्रेरितान् आहूय च
ताडिताः, ते नाम्ना न वक्तव्याः इति आज्ञापयन्ति स्म
येशुः, तान् गच्छतु च।
5:41 ततः ते परिषदः सन्निधौ प्रस्थिताः, ते हर्षिताः सन्तः
तस्य नामस्य कृते लज्जां भोक्तुं योग्याः गणिताः आसन्।
5:42 ते नित्यं मन्दिरे गृहेषु च उपदेशं न विरमन्ति स्म
येशुमसीहस्य प्रचारं च कुर्वन्तु।