प्रेरितयोः कृत्यम्
4:1 यथा ते जनान्, याजकाः, सेनापतिं च वदन्ति स्म
मन्दिरं सदुकीयः च तेषां उपरि आगतवन्तः।
4:2 ते जनान् उपदिशन् येशुना प्रचारं च कृतवन्तः इति दुःखिताः अभवन्
मृतात् पुनरुत्थानम्।
4:3 ते तान् हस्तान् निधाय परदिनपर्यन्तं तान् निरोधं कृतवन्तः यतः
इदानीं सायंकालः आसीत् ।
4:4 तथापि ये वचनं श्रुतवन्तः तेषां बहवः विश्वासं कृतवन्तः। सङ्ख्या च
पुरुषाः प्रायः पञ्चसहस्राणि आसन्।
4:5 परेण दिने तेषां शासकाः प्राचीनाः च...
शास्त्रज्ञाः, २.
4:6 अन्नासः महायाजकः कैफाः योहनः सिकन्दरः सिकन्दरः च यथा
महायाजकस्य बन्धुजनाः बहवः समागताः आसन्
यरुशलेमनगरे।
4:7 तान् मध्ये स्थापयित्वा ते पृष्टवन्तः, केन सामर्थ्येन वा
केन नाम्ना युष्माभिः एतत् कृतम्?
4:8 तदा पत्रुसः पवित्रात्मना पूर्णः सन् तान् अवदत्, हे यशस् य शासकाः
प्रजाः, इस्राएलस्य प्राचीनाः च,
४:९ यदि अद्य वयं नपुंसकस्य सत्कर्म परीक्षिताः भवेम, तर्हि द्वारा
समग्रः कृतः इति किम्;
4:10 यूयं सर्वे इस्राएलस्य सर्वेषां जनानां च ज्ञातव्यं यत्...
नासरतदेशस्य येशुमसीहस्य नाम, यम् यूयं क्रूसे स्थापितवन्तः, यम् परमेश् वरः उत्थापितवान्
मृतात्, तेन अपि अयं मनुष्यः युष्माकं पुरतः स्वस्थः अत्र तिष्ठति।
4:11 एषः एव शिला यः युष्माकं निर्मातृणां किमपि न स्थापितः, यः अस्ति
कोणस्य शिरः भवति।
४:१२ न च अन्यस्मिन् मोक्षः विद्यते अन्यत् नाम हि नास्ति
मनुष्याणां मध्ये दत्तस्य स्वर्गस्य अधः, येन अस्माकं उद्धारः भवितुमर्हति।
4:13 यदा ते पत्रुसयोः योहनयोः साहसं दृष्ट्वा तत् ज्ञातवन्तः
ते अविद्वाः अज्ञानिनः च आसन्, ते विस्मिताः अभवन्; ते च गृहीतवन्तः
तेषां ज्ञानं यत् ते येशुना सह आसन्।
4:14 तेषां समीपे स्थितं पुरुषं स्वस्थं दृष्ट्वा ते शक्तवन्तः
तस्य विरुद्धं किमपि न वदन्तु।
4:15 किन्तु ते तान् परिषदात् बहिः गन्तुं आज्ञां दत्तवन्तः, ते
परस्परं प्रदत्ताः, २.
4:16 उक्तवान्, एतेषां पुरुषाणां किं करिष्यामः? तदर्थं खलु उल्लेखनीयः चमत्कारः
तेषां कृते कृतं यरुशलेमनगरे निवसतां सर्वेषां कृते स्पष्टम् अस्ति।
न च वयं तत् निराकर्तुं शक्नुमः।
4:17 किन्तु यत् इदं जनानां मध्ये अधिकं न प्रसृतं, तदर्थं तर्जयामः
तान्, यत् ते इतः परं कस्मैचित् अस्मिन् नाम्ना न वदन्ति।
4:18 ते तान् आहूय तान् आज्ञापयन्ति स्म यत् ते किमपि न वदन्ति, न च उपदिशन्तु
येशुनाम्ना।
4:19 किन्तु पत्रुसः योहनः च तान् अवदताम्, “किं सम्यक् अस्ति वा।”
परमेश् वरस् य दर्शनं परमेश् वरस् य अपेक्षया अधिकं श्रोतुं परमेश् वरस् य दर्शनं युष् माकं न्यायं कुरुत।
4:20 यतः वयं दृष्टानि श्रुतानि च वक्तुं न शक्नुमः।
4:21 अतः ते तान् अधिकं तर्जयित्वा तान् विसृजन्, अन्विष्य
न किमपि यथा तेषां दण्डं दास्यन्ति, सर्वेषां जनानां कारणात्
यत् कृतं तदर्थं परमेश्वरस्य महिमाम् अकरोत्।
4:22 यतः सः पुरुषः चत्वारिंशत् वर्षाणाम् अधिकः आसीत्, यस्य उपरि एषः चिकित्साचमत्कारः अभवत्
दर्शितः आसीत् ।
4:23 मुक्ताः सन्तः स्वसङ्घं गत्वा तत् सर्वं निवेदितवन्तः
मुख्यपुरोहिताः प्राचीनाः च तान् उक्तवन्तः।
4:24 तत् श्रुत्वा ते एकेन ईश्वरं प्रति स्वरं उत्थापितवन्तः
अनुमोदय उवाच, प्रभो, त्वं देवः, यः स्वर्गं पृथिवीं च निर्मितवान्।
समुद्रश्च, तेषु यत् किमपि अस्ति तत् सर्वं च।
4:25 यः तव दासस्य दाऊदस्य मुखेन उक्तवान्, “अन्यजातयः किमर्थं कृतवन्तः
क्रोधः, जनाः च व्यर्थं कल्पयन्ति?
४:२६ पृथिव्याः राजानः उत्तिष्ठन्ति स्म, शासकाः च समागताः आसन्
प्रभुविरुद्धं तस्य ख्रीष्टस्य विरुद्धं च।
4:27 यतः सत्यं तव पवित्रपुत्रस्य येशुना अभिषिक्तस्य विरुद्धम्।
हेरोदः पोन्टियुस् पिलातुः च अन्यजातीयैः सह, तस्य जनानां च सह
इस्राएल, एकत्र समागताः आसन्,
4:28 यतः तव हस्तेन तव परामर्शेन च यत् पूर्वं निर्धारितं तत् तत् कर्तुं
कृतम्u200c।
4:29 इदानीं च भगवन्, तेषां तर्जनानि पश्य, तव दासानां कृते प्रयच्छ।
येन ते सर्वसाहसेन तव वचनं वदन्ति।
4:30 चिकित्सां कर्तुं हस्तं प्रसारयित्वा; चिह्नाश्चर्याणि च भवेयुः इति च
तव पवित्रस्य बालकस्य येशुनाम्ना क्रियताम्।
4:31 तेषां प्रार्थनां कृत्वा यत्र ते समागताः आसन्, तत् स्थानं कम्पितम्
सम्भूय; ते सर्वे पवित्रात्मना पूरिताः अभवन्, ते च वदन्ति स्म
साहसेन परमेश्वरस्य वचनं।
4:32 विश्वासिनां समूहः एकहृदयस्य एकस्य च आसीत्
soul: न च तेषु कश्चित् उक्तवान् यत् सः यत् वस्तूनि अर्हति
व्याप्तः स्वस्य आसीत्; किन्तु तेषां सर्वाणि वस्तूनि सामान्यानि आसन्।
4:33 महता शक्तिना च प्रेरिताः पुनरुत्थानस्य साक्ष्यं दत्तवन्तः
प्रभुः येशुः, तेषां सर्वेषां उपरि महती अनुग्रहः अभवत्।
4:34 तेषु कश्चित् अभावग्रस्तः अपि नासीत्, यतः यावन्तः आसन्
भूमिगृहधारकाः तान् विक्रीय, मूल्यानि च आनयन्ति स्म
विक्रीताः वस्तूनि, २.
4:35 ततः तान् प्रेरितानां चरणयोः निधाय वितरणं कृतम्
प्रत्येकं मनुष्यः यथा आवश्यकता आसीत्।
4:36 योसेस् च, यः प्रेरितैः बर्नबासः इति उपनामम् अकरोत्, (अर्थात् सत्त्वम्
व्याख्यातवान्, सान्त्वनपुत्रः,) लेवी, देशस्य च
साइप्रस्, ९.
4:37 भूमिं कृत्वा विक्रीय धनं आनयत्, तत्र निधाय च
प्रेरितानां पादौ।