प्रेरितयोः कृत्यम्
3:1 तदा पतरसः योहनः च एकत्र मन्दिरं गतवन्तौ
प्रार्थना, नवमी प्रहरत्वात्।
3:2 ततः कश्चित् मातुः गर्भात् पङ्गुः पुरुषः वहति स्म, यः ते
नित्यं मन्दिरद्वारे विन्यस्तं यत् सुन्दरम् इति कथ्यते, याचयितुम्
मन्दिरं प्रविष्टानां भिक्षा;
3:3 सः पत्रुसः योहनं च मन्दिरं गन्तुं प्रवृत्तौ दृष्ट्वा भिक्षां याचितवान्।
3:4 ततः पत्रुसः योहनेन सह तस्य दृष्टिम् आलम्ब्य अवदत्, “अस्मान् पश्यतु।”
3:5 ततः सः तान् किमपि प्राप्नुयात् इति अपेक्षां कृतवान्।
3:6 तदा पत्रुसः अवदत्, “रजतं सुवर्णं च मम नास्ति। मया तु तादृशाः ददामि
thee: नासरतनगरस्य येशुमसीहस्य नाम्ना उत्तिष्ठत, चर च।
3:7 सः तं दक्षिणहस्तेन गृहीत्वा उत्थापितवान्, तत्क्षणमेव
तस्य पादौ गुल्फौ च बलं प्राप्तम्।
3:8 ततः सः प्लवमानः स्थित्वा गत्वा तेषां सह प्रविशति स्म
मन्दिरं, चलनं, कूर्दनं च, ईश्वरस्य स्तुतिं च।
3:9 सर्वे जनाः तं चरन्तं परमेश्वरस्य स्तुतिं कुर्वन्तं दृष्टवन्तः।
3:10 ते ज्ञातवन्तः यत् सः एव भिक्षाार्थं उपविष्टः सुन्दरद्वारे
मन्दिरम्, ते च आश्चर्येन विस्मयेन च पूरिताः आसन् यत्
तस्य कृते घटितम् आसीत्।
3:11 यथा पङ्गुः स्वस्थः अभवत्, तथैव सर्वे जनाः पतरसं योहनं च धारयन्ति स्म
सोलोमनस्य ओसारे तेषां समीपं बहुधा धावितवान्
आश्चर्यचकितः।
3:12 तदा पत्रुसः तत् दृष्ट्वा जनान् अवदत्, हे इस्राएलस्य जनाः।
यूयं किमर्थम् एतत् दृष्ट्वा आश्चर्यचकिताः भवन्ति? किं वा यूयं अस्मान् एतावत् प्रयत्नपूर्वकं पश्यथ इव
अस्माकं स्वशक्तिः पवित्रता वा अस्माभिः अस्य पुरुषस्य गमनं कृतम् आसीत्?
3:13 अब्राहमस्य, इसहाकस्य, याकूबस्य च परमेश्वरः, अस्माकं पूर्वजानां परमेश्वरः।
सः स्वपुत्रं येशुं महिमाम् अकरोत्; यं यूयं समर्प्य तं अङ्गीकृतवन्तः
पिलातुसस्य उपस्थितिः, यदा सः तं विमोचयितुं निश्चितः आसीत्।
3:14 किन्तु यूयं पवित्रं न्याय्यं च अङ्गीकृत्य घातकं भवितुं इच्छन्तः
भवद्भ्यः प्रदत्तम्;
3:15 ततः परमेश् वरः मृतात् पुनरुत् थापितवान् जीवनराजकुमारं मारितवान्।
यस्य वयं साक्षिणः स्मः।
3:16 तस्य नाम च तस्य नाम्नि विश्वासेन अयं मनुष्यः बलवान् अभवत्, यः...
यूयं पश्यन्ति जानन्ति च, आम्, तस्य विश्वासः यः अस्ति सः तस्मै एतत् दत्तवान्
सम्यक् ध्वनिता युष्माकं सर्वेषां सन्निधौ।
3:17 अधुना भ्रातरः, अहं जानामि यत् यूयं यथा अज्ञानेन तत् कृतवन्तः
तव शासकाः।
3:18 किन्तु परमेश् वरः पूर्वम् सर्वस् य मुखेन प्रदर्शितवान्
भविष्यद्वादिः, यत् ख्रीष्टः दुःखं भोक्तुं शक्नोति, तत् सः एवम् पूर्णं कृतवान्।
3:19 अतः यूयं पश्चात्तापं कुरुत, परिवर्तनं च कुरुत, येन युष्माकं पापानि अपमास्यन्ति
बहिः, यदा स्फूर्तिसमयाः सन्निधितः आगमिष्यन्ति
विधाता;
3:20 सः येशुमसीहं प्रेषयिष्यति, यः पूर्वं युष्माकं समक्षं प्रचारितः आसीत्।
३:२१ यं स्वर्गः सर्वस्य प्रतिस्थापनकालपर्यन्तं ग्रहीतव्यः
परमेश् वरस् य सर्वेषां पवित्रभविष्यद्वादिनां मुखेन उक्तवान्
यतः जगत् आरब्धम्।
3:22 यतः मूसा पितृभ्यः सत्यमेव अवदत्, “भवतः परमेश्वरः प्रभुः भविष्यद्वादिः भविष्यति।”
मम सदृशाः भ्रातृभ्यः युष्माकं समीपं उत्थापयन्तु। तं भवन्तः श्रोष्यन्ति
यत्किमपि स युष्मान् वदेत्।
3:23 भविष्यति यत् प्रत्येकः प्राणी यः तत् न श्रोष्यति
भविष्यद्वादिः, जनानां मध्ये नष्टः भविष्यति।
3:24 आम्, शमूएलतः परं ये भविष्यद्वादिना: सन्ति, तेषां सर्वे भविष्यद्वादिना: यथा
ये बहवः उक्तवन्तः, तेषां एतेषां दिवसानां विषये अपि तथैव पूर्वसूचितम्।
3:25 यूयं भविष्यद्वादिनां, परमेश् वरस् य सन्धिस् य च सन् तानाः अस् ति
अस्माकं पितृभिः सह अब्राहमं वदन्, “तव वंशजेषु च सर्वे भविष्यन्ति
पृथिव्याः ज्ञातयः धन्याः भवन्तु।
3:26 ईश्वरः स्वपुत्रं येशुं पुनरुत्थानं कृत्वा प्रथमं युष्माकं समीपं प्रेषितवान्
यूयं प्रत्येकस्य अधर्मात् विमुखीकरणे।