प्रेरितयोः कृत्यम्
2:1 यदा पेन्टेकोस्ट्-दिवसः पूर्णतया आगतः तदा ते सर्वे एकेन सह आसन्
एकस्मिन् स्थाने सहमतिः ।
2:2 सहसा स्वर्गात् प्रचण्डवायुवत् शब्दः आगतः।
यत्र ते उपविष्टाः आसन्, तत् सर्वं गृहं पूरितवान्।
2:3 ततः तेभ्यः वह्निसदृशाः विच्छिन्नाः जिह्वाः प्रादुर्भूताः, सा च उपविष्टा
तेषां प्रत्येकस्य उपरि।
2:4 ते सर्वे पवित्रात्मना पूरिताः भूत्वा वक्तुं प्रवृत्ताः
अन्यजिह्वासु यथा आत्मा तान् उक्तुं दत्तवान्।
2:5 यरुशलेमनगरे प्रत्येकं यहूदीजनाः निवसन्ति स्म
स्वर्गस्य अधः राष्ट्रम् ।
2:6 यदा एतस्य कोलाहलः जातः तदा जनसमूहः एकत्र आगत्य आसीत्
भ्रान्तः यतः प्रत्येकं मनुष्यः तान् स्वभाषायां वदन् श्रुतवान्।
2:7 ते सर्वे विस्मिताः विस्मिताः च भूत्वा परस्परं वदन्ति स्म, पश्यतु!
किम् एते सर्वे गलीलभाषां न वदन्ति?
2:8 वयं च कथं प्रत्येकं जनः स्वजिह्वायां शृणोमः यस्मिन् वयं जातः?
2:9 पार्थिनी, मादी, एलामी, मेसोपोटामियानिवासिनः च
यहूदियादेशे, कप्पडोसियादेशे, पोन्टुदेशे, एशियादेशे च।
2:10 फ्रिगिया, पम्फिलिया च मिस्रदेशे, लीबियादेशेषु च प्रायः
सिरेनः रोमनगरस्य परदेशीयाः, यहूदिनः धर्मान्तरिताः च।
2:11 क्रेते अरबदेशीयाः च, वयं तान् अस्माकं जिह्वासु आश्चर्यं वदन्ति इति शृणोमः
ईश्वरस्य कार्याणि।
2:12 ते सर्वे विस्मिताः सन्देहाः च परस्परं कथयन्ति स्म किम्
एतस्य अर्थः?
2:13 अन्ये उपहासन्तः अवदन्, एते जनाः नवमद्यपूर्णाः सन्ति।
2:14 किन्तु पत्रुसः एकादशभिः सह उत्थाय स्वरं उत्थाप्य अवदत्
हे यहूदियादेशीयाः यरुशलेमनगरे निवसन्तः सर्वेऽपि तेभ्यः एतत् भवन्तु
युष्माकं ज्ञातं मम वचनं शृणुत।
2:15 यतो यूयं मन्यसे, एते न मत्ताः, यतः तृतीया एव
दिनस्य घण्टा ।
2:16 किन्तु एतत् एव योएलः भविष्यद्वादिना उक्तम्;
2:17 अन्तिमेषु दिनेषु भविष्यति, ईश्वरः वदति, अहं पातयिष्यामि
मम आत्मा सर्वेषु मांसेषु, युष्माकं पुत्राः कन्याः च करिष्यन्ति
भविष्यद्वाणीं कुरुत, युवकाः दर्शनानि द्रक्ष्यन्ति, वृद्धाः च
स्वप्नस्वप्नाः : १.
2:18 तेषु दिनेषु मम दासानाम् दासीनां च उपरि प्रक्षिपामि
मम आत्मायाः; ते भविष्यद्वाणीं करिष्यन्ति।
2:19 अहं उपरि स्वर्गे आश्चर्यं, अधः पृथिव्यां च चिह्नानि दर्शयिष्यामि।
रक्तं वह्निं च धूमवाष्पं च।
२:२० सूर्यः अन्धकारः, चन्द्रः च रक्तः, पूर्वम्
भगवतः सः महान् उल्लेखनीयः दिवसः आगच्छति।
2:21 भविष्यति च यः कश्चित् नाम आह्वयेत्
प्रभुः त्राता भविष्यति।
2:22 हे इस्राएल-जनाः, एतत् वचनं शृणुत; नासरतनगरस्य येशुः, एकः पुरुषः अनुमोदितः
चमत्कारैः आश्चर्यैः चिह्नैः च युष्माकं मध्ये परमेश्वरः, यत् परमेश् वरः तेन अकरोत्
युष्माकं मध्ये यथा यूयं अपि जानथ।
2:23 तं, निश्चितपरामर्शात् पूर्वज्ञानेन च प्रदत्तः
ईश्वर, यूयं गृहीत्वा दुष्टहस्तैः क्रूसे च मारितवन्तः।
2:24 तम् ईश्वरः मृत्युदुःखान् मुक्त्वा उत्थापितवान् यतः तत्
न सम्भवति स्म यत् सः तस्य धारितः भवेत्।
2:25 यतः दाऊदः तस्य विषये वदति, अहं प्रभुं सर्वदा मम पुरतः दृष्टवान्
मुखं हि मम दक्षिणहस्ते अस्ति यत् अहं न चञ्चलः भवेयम्।
2:26 अतः मम हृदयं हर्षितम्, मम जिह्वा च प्रसन्ना अभवत्। अपि च मम अपि
मांसं आशायां विश्रामं करिष्यति।
२:२७ यतः त्वं मम आत्मानं नरकं न त्यक्ष्यसि, न च दुःखं प्राप्स्यसि
तव पवित्रं भ्रष्टतां द्रष्टुं।
2:28 त्वया मम जीवनस्य मार्गाः ज्ञाताः; त्वं मां पूर्णं करिष्यसि
तव मुखेन सह आनन्दः।
2:29 हे भ्रातरः, अहं युष्मान् पितृपुरुषस्य दाऊदस्य विषये स्वतन्त्रतया वदामि।
सः मृतः दफनः च अस्ति, तस्य समाधिः च अस्माभिः सह अस्ति इति
दिनं।
2:30 अतः सः भविष्यद्वादिः सन् ईश्वरः शपथेन शपथं कृतवान् इति ज्ञात्वा
तस्मै कटिफलस्य मांसानुसारं इच्छति इति
ख्रीष्टं तस्य सिंहासने उपविष्टुं उत्थापयतु;
2:31 सः एतत् पूर्वं दृष्ट्वा ख्रीष्टस्य पुनरुत्थानस्य विषये अवदत् यत् तस्य आत्मा
न नरकं त्यक्तवान्, न च तस्य मांसं भ्रष्टतां दृष्टवान्।
2:32 अयं येशुः परमेश्वरेण उत्थापितः, यस्य वयं सर्वे साक्षिणः स्मः।
2:33 अतः परमेश् वरस् य दक्षिणहस् येन उन् त्तः सन् , अस् ति
पिता पवित्रात्मनः प्रतिज्ञां, सः एतत् पातितवान् यत्
यूयं इदानीं पश्यन्ति शृण्वन्ति च।
2:34 यतः दाऊदः स्वर्गं न आरुह्य, किन्तु सः स्वयमेव वदति, “The
भगवान् मम भगवन्तं प्राह, त्वं मम दक्षिणे उपविश।
२:३५ यावत् अहं तव शत्रून् तव पादपाठं करोमि।
2:36 अतः सर्वे इस्राएलवंशजः निश्चयेन जानन्तु यत् परमेश्वरः निर्मितवान्
स एव येशुः, यम् यूयं क्रूसे स्थापितवन्तः, प्रभुः ख्रीष्टः च।
2:37 एतत् श्रुत्वा ते हृदये चुभिताः अवदन्
पत्रुसस्य शेषप्रेरितानां च कृते, हे भ्रातरः, किं भविष्यति
वयं कुर्मः?
2:38 तदा पत्रुसः तान् अवदत्, “पश्चात्तापं कुरुत, यूयं प्रत्येकं मज्जनं कुर्वन्तु
पापक्षमायाः कृते येशुमसीहस्य नाम, यूयं प्राप्नुथ
पवित्रात्मनः दानम्।
2:39 प्रतिज्ञा युष्माकं, युष्माकं बालकानां, सर्वेषां च कृते अस्ति
दूरतः, ये जनाः अस्माकं परमेश् वरः परमेश् वरः आहूयते।
2:40 अन्यैः अनेकैः वचनैः सः साक्ष्यं दत्त्वा उपदेशं दत्तवान् यत्, “तरातु।”
अस्मात् अप्रियजन्मतः स्वयमेव।
2:41 ततः ये तस्य वचनं हर्षेण स्वीकृतवन्तः, ते तस्मिन् एव दिने मज्जिताः अभवन्
तेषु प्रायः त्रयः सहस्राणि प्राणाः योजिताः।
2:42 ते प्रेरितानां शिक्षायां साहचर्ये च स्थिराः आसन्।
रोटिकाभङ्गे च प्रार्थनासु च।
2:43 ततः सर्वेषु प्राणेषु भयम् आगतं, अनेकानि आश्चर्यं चिह्नानि च कृतानि
प्रेरिताः।
2:44 ये विश्वासिनः सर्वे एकत्र आसन्, सर्व्वं च साधारणं आसीत्।
2:45 तेषां सम्पत्तिं द्रव्यं च विक्रीय सर्वेभ्यः मनुष्येभ्यः विभज्य यथा
प्रत्येकस्य पुरुषस्य आवश्यकता आसीत्।
2:46 ते च नित्यं मन्दिरे एकेन मनसि स्थित्वा भग्नाः भवन्ति
गृहे गृहे रोटिकां, हर्षेण तेषां मांसं खादितवन्तः च
हृदयस्य एकत्वं, २.
2:47 ईश्वरस्य स्तुतिं कृत्वा सर्वेषां जनानां अनुग्रहं कृत्वा। भगवान् च योजितवान्
नित्यं चर्चं प्रति तादृशाः येषां उद्धारः कर्तव्यः।