प्रेरितयोः कृत्यम्
१:१ येशुना यत् किमपि आरब्धं तस्य सर्वस्य पूर्वग्रन्थः मया कृतः
कर्तुं पाठयितुं च उभयम्, .
१:२ यावत् सः यस्मिन् दिने उत्थापितः अभवत्, तदनन्तरं सः पवित्रस्य माध्यमेन
आत्मा ये प्रेरिताः चिनोति स्म तेभ्यः आज्ञां दत्तवान् आसीत्।
1:3 यस्मै अपि सः बहुभिः रागेण जीवितः दर्शितवान्
अच्युतप्रमाणानि चत्वारिंशत्दिनानि दृष्ट्वा वदन् च
ईश्वरस्य राज्यसम्बद्धानि वस्तूनि।
१:४ तैः सह समागतः सन् तान् आज्ञापयत्
यरुशलेमतः मा प्रस्थाय पितुः प्रतिज्ञां प्रतीक्ष्यताम्।
यद् युष्माभिः मम विषये श्रुतम्।
1:5 यतः योहनः सच्चिदानन्देन जलेन मज्जितवान्; किन्तु यूयं मज्जनं प्राप्नुयुः
पवित्र आत्मा न बहुदिनानि अतः।
1:6 तदा ते समागत्य तं पृष्टवन्तः, हे प्रभो!
किं त्वं अस्मिन् समये इस्राएलस्य राज्यं पुनः प्रदास्यसि?
1:7 स तान् अवदत् , न युष्माकं कालान् ज्ञातुं वा
ऋतुः, ये पित्रा स्वशक्त्या स्थापिताः।
1:8 किन्तु पवित्रात्मनः युष्माकं उपरि आगमनानन्तरं यूयं शक्तिं प्राप्नुथ।
यूयं यरुशलेमदेशे सर्व्व यहूदियादेशे च मम साक्षिणः भविष्यथ।
सामरियादेशे च पृथिव्याः अन्तभागपर्यन्तं च।
1:9 स एतानि वचनानि उक्त्वा तेषां पश्यन्तः सः उत्थापितः।
तेषां दृष्ट्या मेघः तं गृहीतवान्।
1:10 यदा ते तस्य उपरि गच्छन् स्वर्गं प्रति स्थिराः पश्यन्तः पश्यन्ति स्म।
श्वेतवेषधारिणः द्वौ पुरुषौ तेषां पार्श्वे स्थितौ;
1:11 तेन उक्तं यत्, हे गालीलजनाः, स्वर्गं दृष्ट्वा किमर्थं तिष्ठन्ति?
स एव येशुः युष्मात् स्वर्गे नीतः स एवम् आगमिष्यति
तथैव यूयं तं स्वर्गं गच्छन्तं दृष्टवन्तः।
1:12 ततः ते जैतुननामकपर्वतात् यरुशलेमनगरं प्रत्यागतवन्तः
यरुशलेमतः विश्रामदिनस्य यात्रा।
1:13 ततः ते प्रविश्य एकं ऊर्ध्वं कक्षं प्रति गतवन्तः, यत्र निवसन्ति स्म
पत्रुसः याकूबः योहनः अन्द्रियः फिलिप् थोमसः च ।
बार्थोलोमी, मत्ती च, अल्फीसस्य पुत्रः याकूबः, सिमोन ज़ेलोतेस् च।
याकूबस्य भ्राता यहूदा च।
1:14 एते सर्वे एकमतं प्रार्थनां याचनां च कृत्वा
स्त्रियः, येशुमाता मरियमः, तस्य भ्रातृभिः सह च।
1:15 तेषु दिनेषु पत्रुसः शिष्याणां मध्ये उत्तिष्ठति स्म,...
उवाच, (नामानां संख्या एकत्र शतविंशतिः आसीत्,)।
१:१६ मनुष्याः भ्रातरः, एतत् शास्त्रं अवश्यमेव पूर्णं जातम्, यत्...
पवित्रात्मा दाऊदस्य मुखेन यहूदाविषये पूर्वम् उक्तवान्।
ये येशुं गृहीतवन्तः तेषां मार्गदर्शकः आसीत्।
1:17 सः अस्माभिः सह गणितः, अस्य सेवकायाः भागं प्राप्तवान्।
1:18 अयं मनुष्यः अधर्मस्य फलेन क्षेत्रं क्रीतवन्; पतन् च
शिरः कृत्वा मध्ये विदीर्णः, तस्य सर्वाणि आन्तराणि च निर्गतानि।
1:19 यरुशलेमनगरस्य सर्वेषां निवासिनः तत् ज्ञातवन्तः। तावत्
क्षेत्रं तेषां सम्यक् जिह्वायाम् आसेल्दमा इत्यर्थः
रक्तक्षेत्रम् ।
१:२० यतः स्तोत्रग्रन्थे लिखितम् अस्ति, तस्य निवासस्थानं निर्जनं भवतु।
तत्र कोऽपि न निवसतु, तस्य बिशपपदं च अन्यः गृह्णातु।
1:21 अतः एतेषां पुरुषाणां ये अस्माभिः सह सर्वदा सहचराः
प्रभुः येशुः अस्माकं मध्ये अन्तः बहिः च गतः।
1:22 योहनस्य मज्जनात् आरभ्य यस्मिन् दिने सः गृहीतः अभवत्
अस्मात् उपरि, अस्माभिः सह तस्य साक्षी भवितुम् अभिषिक्तः भवितुमर्हति
पुनरुत्थानम् ।
1:23 ततः ते द्वौ नियुक्तौ, योसेफः बरसाबासः, यः युस्तुः नाम आसीत्।
मथियसः च ।
1:24 ते प्रार्थ्य अवदन्, त्वं भगवन्, यः सर्वेषां हृदयं जानासि
पुरुषाः, एतयोः मध्ये त्वया चिनोति वा इति दर्शयतु।
१:२५ यथा सः अस्याः सेवकार्यस्य, प्रेरितत्वस्य च भागं गृह्णीयात्, यस्मात् यहूदाः
स्वस्थानं गन्तुं व्यतिक्रमेण पतितः।
1:26 ते च स्वभागं दत्तवन्तः; मथियसस्य उपरि भागः पतितः; स च
एकादशप्रेरितैः सह गणितः आसीत्।