प्रेरितयोः कृत्यस्य रूपरेखा

I. यरुशलेमनगरे आरभ्यमाणः चर्चः: तस्य
यहूदीनां मध्ये जन्म, प्रारम्भिकवृद्धिः, तथा च
स्थानीयविरोधः १:१-७:६०
उ. चर्चस्य जन्म १:१-२:४७
1. प्रारम्भिक विषय : अधिनियमों से संबंधित
सुसमाचारग्रन्थानां १:१-२६ यावत्
2. पेन्टेकोस्ट् : पवित्रस्य आगमनम्
आत्मा २:१-४७
ख. महत्त्वपूर्णयुक्तः चमत्कारः
विपाकः ३:१-४:३१
1. पङ्गुः चिकित्सा 3:1-11
2. पत्रुसः ३:१२-२६ मध्ये प्रचारः
3. सदुकीनां धमकी 4:1-31
ग. अन्तः बहिश्च विरोधः ४:३२-५:४२
1. अनन्यायाः विषये घटना
तथा सफीरा ४:३२-५:११
2. सदुकीभिः कृतं उत्पीडनम्
नवीनीकृतम् ५:१२-४२
घ. सप्त चयनिताः सेवकाः च
यरुशलेम ६:१-७:६० मध्ये
1. सेवां कर्तुं चयनिताः सप्ताः
यरुशलेम चर्च ६:१-७
2. यरुशलेमनगरे स्टीफनस्य सेवकार्यम् 6:8-7:60

II. सम्पूर्णे यहूदियादेशे प्रसृता मण्डपः,
सामरिया, सीरिया च: तस्य आरम्भाः
अन्यजातीयेषु ८:१-१२:२५
उ. यत् उत्पीडनं विकीर्णं कृतवान्
सम्पूर्णं कलीसिया ८:१-४
ख. फिलिप् ८:५-४० मध्ये सेवकार्यम्
1. सामरीभ्यः 8:5-25
2. एकस्य इथियोपियादेशस्य धर्मान्तरितस्य कृते 8:26-39
3. कैसरियायां 8:40 वादने
ग. धर्मान्तरणं प्रारम्भिकसेवा च
शाऊलः, अन्यजातीयानां प्रेषितः ९:१-३१
1. तस्य परिवर्तनं आज्ञा च 9:1-19
2. तस्य प्रारम्भिकसेवाः 9:20-30
3. तस्य परिवर्तनेन शान्तिः भवति तथा च
प्यालेस्टाइनस्य चर्चानाम् वृद्धिः ९:३१
D. पत्रुसः ९:३२-११:१८ मध्ये सेवकार्यम्
1. सम्पूर्णे तस्य भ्रमणशीलसेवा
यहूदिया सामरिया च ९:३२-४३
2. अन्यजातीयानां कृते तस्य सेवकार्यं
कैसरिया १०:१-११:१८
ई. सीरियादेशस्य अन्ताकियायां मिशनं ११:१९-३०
1. यहूदीनां मध्ये प्रारम्भिकं कार्यं 11:19
2. अन्यजातीयानां मध्ये परवर्ती कार्यं 11:20-22
3. अन्ताकिया 11:23-30 मध्ये सेवकार्यम्
च.चर्चस्य समृद्धिः अस्ति चेदपि
प्यालेस्टिनीराजेन उत्पीडनं १२:१-२५
1. हेरोदस्य बाधां कर्तुं प्रयत्नाः
चर्च १२:१-१९
2. वधद्वारा ईश्वरस्य विजयः
हेरोदस्य १२:२०-२५

III. पश्चिमदिशि प्रगतिशीलः चर्चः यावत्...
रोमः - यहूदीतः क
अन्यजातीय सत्ता १३:१-२८:३१
उ. प्रथमा मिशनरीयात्रा १३:१-१४:२८
1. सीरियादेशस्य अन्ताकियायां : द
आज्ञापनम् १३:१-४
2. साइप्रस् विषये : सर्जियस पौलुसः 13:5-13 इति विश्वासं करोति
3. पिसिदियादेशस्य अन्ताकियायां: पौलस्य
अन्यजातीयैः प्राप्तः सन्देशः, २.
यहूदिनः १३:१४-५२ द्वारा अङ्गीकृताः
4. गलातीनगरेषु: इकोनियमः, .
लुस्त्रा, दर्बे १४:१-२०
5. पुनरागमने : नूतनं स्थापयन्
चर्च-मन्दिराणि गृहं च प्रतिवेदनं १४:२१-२८
ख. यरूशलेमपरिषद् १५:१-३५
1. समस्या : विग्रहस्य विषये
मोक्षे व्यवस्थायाः स्थानं च
चर्चजीवनम् १५:१-३
2. चर्चा 15:4-18
3. निर्णयः : उक्तः प्रेषितः च 15:19-35
ग. द्वितीया मिशनरीयात्रा १५:३६-१८:२२
1. उद्घाटनघटनानि 15:36-16:10
2. फिलिप्पी 16:11-40 मध्ये कार्यम्
3. थिस्सलोनिकी, बेरिया, 1999 नगरे कार्यम्।
तथा एथेन्स १७:१-३४
4. कोरिन्थ 18:1-17 मध्ये कार्यम्
5. अन्ताकिया 18:18-22 मध्ये पुनरागमनम्
D. तृतीया मिशनरीयात्रा 18:23-21:16
1. इफिसुसनगरे प्रारम्भिकं कार्यम्
अपोलोसः १८:२३-२८ इति ग्रन्थः सम्मिलितः
2. इफिसु 19:1-41 मध्ये पौलुसस्य कार्यम्
3. पौलस्य स्थापितेषु पुनरागमनम्
चर्चाः २०:१-२१:१६
ई. रोमनकारागारस्य प्रथमः चरणः।
यरुशलेमनगरे पौलस्य साक्षी २१:१७-२३:३५
1. पौलुसः यरुशलेममण्डलीयेन सह 21:17-26
2. पौलुसः 21:27-36 ग्रन्थं गृहीत्वा मिथ्यारूपेण आरोपितवान्
3. जनानां समक्षं पौलस्य रक्षणम् 21:37-22:29
4. महासभायाः समक्षं पौलस्य रक्षा 22:30-23:10
5. पौलुसः एकस्मात् षड्यंत्रात् मुक्तवान् 23:11-35
च.रोमनकारागारस्य द्वितीयः चरणः : १.
कैसरिया २४:१-२६:३२ मध्ये पौलस्य साक्षी
1. पौलुसः फेलिक्स 24:1-27 इत्यस्मात् पूर्वं
2. फेस्टस 25:1-12 तः पूर्वं पौलुसः
3. पौलस्य प्रकरणं राजानं समक्षं प्रस्तुतम्
अग्रिप्पा २५:१३-२७
4. अग्रिप्पाराजस्य समक्षं पौलस्य रक्षणम् 26:1-32
जी.रोमनकारावासस्य तृतीयः चरणः : १.
रोम २७:१-२८:३१ मध्ये पौलस्य साक्ष्यम्
1. समुद्रयात्रा तथा पोतविध्वंसः 27:1-44
2. मेलितायां शिशिरः 28:1-10
3. रोमस्य अन्तिमयात्रा 28:11-15
4. रोम 28:16-31 मध्ये साक्षी