३ योहनः
1:1 अग्रजः सुप्रियं गायसं प्रति, यम् अहं सत्ये प्रेम करोमि।
१:२ प्रिये, सर्वेभ्यः अपि अधिकं कामये यत् त्वं समृद्धः भवसि, तस्मिन् भवसि च
आरोग्यं यथा तव आत्मा समृद्धिम् अनुभवति।
1:3 यतः भ्रातरः आगत्य साक्ष्यं दत्तवन्तः तदा अहं बहु आनन्दितः अभवम्
सत्यं यत् त्वयि वर्तते, यथा त्वं सत्ये चरसि।
१:४ मम बालकाः सत्यं गच्छन्ति इति श्रुत्वा मम अधिकं आनन्दः नास्ति।
1:5 प्रिये, भ्रातृभ्यः यत् किमपि करोषि, तत् त्वं निष्ठया करोषि।
अपरिचितेभ्यः च;
1:6 ये कलीसियायाः समक्षं तव दानस्य साक्ष्यं दत्तवन्तः, कः यदि त्वं
तेषां यात्रायां ईश्वरीयप्रकारेण अग्रे आनय, त्वं भद्रं करिष्यसि।
1:7 यतः तस्य नामनिमित्तं ते निर्गतवन्तः, किमपि न गृहीत्वा
अन्यजातीय।
1:8 अतः वयं तादृशान् ग्रहीतव्याः येन वयं सहसहायकाः भवेम
सत्यम् ।
1:9 अहं मण्डपं लिखितवान्, किन्तु डायोत्रेफिसः यः प्रीयमाणः अस्ति
तेषु प्राधान्यं, अस्मान् न गृह्णाति।
1:10 अतः यदि आगच्छामि तर्हि तस्य कर्माणि स्मरिष्यामि यत् सः प्रतिष्ठति
अस्माकं विरुद्धं दुर्वचनैः, न तु सन्तोषं करोति, न च
सः स्वयम् भ्रातृन् प्रतिगृह्य इच्छुकान् निषेधयति, च
तान् मण्डपात् बहिः निष्कासयति।
1:11 प्रिये, अशुभं मा अनुसृत्य, किं तु सद्भावम्। स यत्
हितं करोति सः ईश्वरस्य एव, किन्तु यः अशुभं करोति सः परमेश् वरं न दृष्टवान्।
1:12 देमेत्रियुः सर्वेषां मनुष्याणां सत्यस्य च शुभं ज्ञापयति
वयम् अपि अभिलेखं धारयामः; यूयं च जानीथ यत् अस्माकं वृत्तान्तः सत्यः अस्ति।
1:13 मम बहुविधानि वस्तूनि लिखितव्यानि आसन्, किन्तु अहं मसिलेखेन न लिखिष्यामि
त्वं: १.
1:14 किन्तु अहं विश्वसिमि यत् अहं त्वां शीघ्रमेव पश्यामि, वयं च सम्मुखं वदामः।
शान्तिः भवतः। अस्माकं मित्राणि भवन्तं नमस्कारं कुर्वन्ति। मित्राणां नामतः अभिवादनं कुर्वन्तु।