२ तिमोथी
4:1 अतः अहं त्वां परमेश्वरस्य, प्रभुना येशुमसीहस्य च समक्षं आज्ञापयामि, यः भविष्यति
तस्य प्रादुर्भावे तस्य राज्ये च शीघ्रं मृतानां च न्यायं कुरुत;
४:२ वचनं प्रचारयतु; ऋतुकाले क्षणिकः भव, ऋतुतः बहिः; भर्त्सना, भर्त्सना, २.
सर्वैः धैर्यैः सिद्धान्तैः च उपदेशं कुर्वन्तु।
4:3 यतः सः समयः आगमिष्यति यदा ते सम्यक् उपदेशं न सहन्ते; किन्तु
स्वकामनानुसारं ते गुरुजनाः सञ्चयिष्यन्ति
कण्डूः कर्णयोः;
4:4 ते च सत्यात् कर्णान् निवर्तयिष्यन्ति, निवर्तयिष्यन्ति च
दन्तकथाभ्यः ।
4:5 किन्तु त्वं सर्वेषु विषयेषु जागृतः, क्लेशान् सहस्व, कस्यचित् कार्यम् कुरु
सुसमाचारप्रचारकः, भवतः सेवकार्यस्य पूर्णं प्रमाणं कुरु।
४:६ यतः अहम् अधुना अर्पणार्थं सज्जः अस्मि, मम गमनसमयः च समीपे अस्ति
हस्त।
४:७ मया सुयुद्धं कृतम्, मया मम मार्गः समाप्तः, मया स्थापितः
विश्वासः:
४:८ इतः परं मम कृते धर्मस्य मुकुटं निहितम् अस्ति, यत् द...
तस्मिन् दिने भगवन् धर्मात्मा न्यायाधीशः मां दास्यति, न तु मम
केवलं तेषां सर्वेषां कृते ये तस्य प्रकटीकरणं प्रेम्णा भवन्ति।
4:9 शीघ्रमेव मम समीपं आगन्तुं भवतः प्रयत्नः कुरु।
4:10 यतः देमासः मां त्यक्त्वा वर्तमानलोकं प्रेम्णा अस्ति, अस्ति
थेस्सलोनिकीनगरं प्रस्थितवान्; क्रिसेन्सः गलातियानगरं यावत्, तीतुसः डालमियादेशं यावत्।
४:११ केवलं लूकः मया सह अस्ति। मार्कं गृहीत्वा स्वेन सह आनय, यतः सः अस्ति
मम कृते सेवकार्यस्य कृते लाभप्रदम्।
4:12 मया तिकिकसः इफिसुसनगरं प्रेषितः।
4:13 यत् वस्त्रं मया त्रोआस्नगरे कार्पस् सह त्यक्तम्, तत् त्वं आगत्य आनय
त्वां पुस्तकानि च विशेषतः चर्मपत्राणि।
4:14 सिकन्दरः ताम्रकारः मम बहु दुष्कृतं कृतवान्, प्रभुः तस्मै फलं ददातु
तस्य कार्यानुसारम् : १.
4:15 यस्मात् त्वं अपि सावधानः भव; यतः सः अस्माकं वचनं बहु प्रतिहृतवान्।
4:16 मम प्रथमे उत्तरे कोऽपि मया सह न स्थितवान्, किन्तु सर्वे मां त्यक्तवन्तः, अहं प्रार्थयामि
ईश्वरः यत् तेषां आरोपः न भवति।
4:17 तथापि प्रभुः मया सह स्थित्वा मां बलं दत्तवान्; तत् मया
प्रचारः पूर्णतया ज्ञातः भवेत्, सर्वे अन्यजातीयाः च
शृणुत अहं सिंहस्य मुखात् मुक्तः अभवम्।
4:18 प्रभुः मां सर्वेभ्यः दुष्कृतेभ्यः मोचयिष्यति, मां च रक्षिष्यति
तस्य स्वर्गराज्यस्य महिमा सदा अनन्तकालं यावत् भवतु। आमेन् ।
4:19 प्रिस्का अक्विला च ओनेसिफोरसस्य गृहं च नमस्कृत्य।
4:20 इरास्टुसः कोरिन्थनगरे निवसति स्म, किन्तु ट्रोफिमस् मया मिलेतुमनगरे रोगी त्यक्तः।
4:21 शिशिरात् पूर्वं आगन्तुं भवतः यत्नं कुरु। यूबुलसः त्वां अभिवादयति,...
पुडेन्सः, लिनसः, क्लाउडिया च, सर्वे भ्रातरः च।
4:22 प्रभुः येशुमसीहः भवतः आत्मान सह भवतु। अनुग्रहः भवतः सह भवतु। आमेन् ।