२ तिमोथी
३:१ एतत् अपि ज्ञातव्यं यत् अन्तिमेषु दिनेषु विपत्तिकालाः आगमिष्यन्ति।
३:२ मनुष्याः हि स्वात्मप्रेमाः, लोभिनः, डींगमाः, अभिमानिनः, भविष्यन्ति।
निन्दकाः, मातापितृणां अवज्ञाः, अकृतज्ञः, अपवित्राः,
३:३ स्वाभाविकं स्नेहं विना युद्धविरामविच्छेदकाः मिथ्याभियोगिनः असंयमः ।
उग्राः, ये सद्भावाः, तेषां अवमाननाः,
३:४ देशद्रोहिणः, शिरोमयाः, उच्चबुद्धयः, भोगप्रेमिणः अधिकं प्रेमिणः
भगवान;
3:5 ईश्वरभक्तिरूपः, किन्तु तस्य शक्तिं नकारयन्, तादृशेभ्यः
निवर्तयतु।
3:6 ये हि गृहेषु प्रविश्य बन्धनं कुर्वन्ति, ते एतादृशाः सन्ति
पापभारयुक्ताः मूर्खाः स्त्रियः गोताखोरकामैः नीताः ।
३:७ नित्यं शिक्षमाणः, कदापि सत्यस्य ज्ञानं प्राप्तुं न शक्नोति।
3:8 यथा जनेस् जम्ब्रेस् च मोशेन सह प्रतिरोधं कृतवन्तौ, तथैव एते अपि प्रतिरोधं कुर्वन्ति
सत्यम्: भ्रष्टचित्ताः, विश्वासविषये निन्दिताः।
3:9 किन्तु ते अग्रे न गमिष्यन्ति, यतः तेषां मूर्खता प्रकटिता भविष्यति
यथा तेषां सर्वेषां मनुष्याणां कृते।
३:१० किन्तु त्वं मम सिद्धान्तं, जीवनपद्धतिं, उद्देश्यं, विश्वासं च सम्यक् ज्ञातवान्।
धैर्यं दानं धैर्यं च .
3:11 अन्ताकियानगरे, इकोनियमनगरे, वादने मम समीपं ये उत्पीडनाः, क्लेशाः च आगताः
लिस्त्रा; अहं केषां उत्पीडनानि सहितवान्, किन्तु तेभ्यः सर्वेभ्यः प्रभुः
मां प्रदत्तवान्।
3:12 आम्, ये ख्रीष्टे येशुना ईश्वरभक्तिरूपेण जीवितुं इच्छन्ति, ते सर्वे दुःखं प्राप्नुयुः
उत्पीडनम् ।
3:13 किन्तु दुष्टाः प्रलोभकाः च दुष्टतराः दुष्टाः, वञ्चकाः,...
वञ्चितः भवति ।
3:14 किन्तु त्वं येषु विषयेषु शिक्षितः अभवः च तेषु एव तिष्ठ
आश्वासितः, ज्ञात्वा कस्य विषये त्वया तानि शिक्षितानि;
३ - १५ - बाल्यात् च त्वं पवित्रशास्त्राणि ज्ञातवान् इति
ख्रीष्टे यः विश्वासः अस्ति, तस्मात् त्वां मोक्षाय बुद्धिमान् कर्तुं समर्थः
येशुः।
3:16 सर्वं शास्त्रं ईश्वरप्रेरणया दत्तं, लाभप्रदं च
सिद्धान्तः, भर्त्सनार्थं, संशोधनार्थं, धर्मस्य उपदेशाय च।
3:17 यथा परमेश् वरस् य मनुष्यः सिद्धः भवेत्, सर्वहिताय सम्यग् भविष् यति
कार्यं करोति ।