२ तिमोथी
2:1 अतः त्वं मम पुत्र, ख्रीष्टे येशुना अनुग्रहे बलवान् भव।
2:2 त्वया बहुषु साक्षिषु मम विषये यत् किमपि श्रुतम्, तत् एव
त्वं विश्वासिनां कृते समर्पय, ये अन्येषां अपि उपदेशं कर्तुं शक्नुवन्ति।
2:3 अतः त्वं येशुमसीहस्य सत्सैनिकः इव कठोरताम् सहसे।
2:4 युद्धं कुर्वन् कोऽपि अस्य जीवनस्य कार्येषु न उलझति;
येन सः सैनिकत्वेन चिनोति तं प्रीणयति।
2:5 यदि च कश्चित् स्वामिनः कृते प्रयतते, तथापि सः मुकुटं न धारयति, विना
विधिपूर्वकं प्रयतन्ते।
2:6 यः कृषकः परिश्रमं करोति सः प्रथमं फलभागी भवितुमर्हति।
२:७ अहं यत् वदामि तत् विचारयतु; भगवता च त्वां सर्वेषु विषयेषु अवगमनं ददातु।
2:8 स्मर्यतां यत् दाऊदस्य वंशजः येशुमसीहः मृतात् पुनरुत्थापितः
मम सुसमाचारस्य अनुसारं।
2:9 यस्मिन् अहं दुष्टकर्तृवत् बन्धनपर्यन्तं क्लेशं प्राप्नोमि; किन्तु शब्दः
ईश्वरस्य न बद्धः।
2:10 अतः अहं निर्वाचितानाम् कृते सर्वं सहामि, येन ते अपि भवेयुः
यत् मोक्षं ख्रीष्टे येशुना वर्तते तत् अनन्तमहिम्ना प्राप्नुवन्तु।
2:11 इदं विश्वास्यं वचनम् अस्ति यत् यदि वयं तस्य सह मृताः भवेम तर्हि वयं जीविष्यामः
तेन सह : १.
2:12 यदि वयं दुःखं प्राप्नुमः तर्हि वयं तस्य सह राज्यं करिष्यामः, यदि वयं तं नकारयामः तर्हि सः अपि करिष्यति
अस्मान् अङ्गीकुर्वन्तु : १.
2:13 यदि वयं न विश्वसामः तर्हि सः विश्वास्यः तिष्ठति, सः आत्मनः अङ्गीकारं कर्तुं न शक्नोति।
2:14 एतेषां विषये तान् स्मरणं कुरुत, भगवतः समक्षं तान् आज्ञापयन्
यत् ते शब्देषु न लाभाय, अपितु विध्वंसार्थं प्रयतन्ते
श्रोतारः ।
2:15 अप्रयोजनं कर्मकरं परमेश्वरे अनुमोदितं दर्शयितुं अध्ययनं कुरु
लज्जा भवतु, सम्यक् सत्यवचनं विभजन्।
2:16 अपवित्रं व्यर्थं च वचनं परिहरन्तु, यतः ते अधिकाधिकं वर्धयिष्यन्ति
अभक्तिः ।
2:17 तेषां वचनं च कर्करा इव खादिष्यति, यस्य हिमेनियसः...
फिलेतुस;
2:18 ये सत्यविषये भ्रष्टाः पुनरुत्थानम् इति
अतीत पूर्वमेव; केषाञ्चन विश्वासं च पातयतु।
2:19 तथापि परमेश् वरस् य आधारः स्थिरः अस्ति, एषा मुद्रा अस्ति, The
प्रभुः तान् जानाति ये स्वस्य सन्ति। तथा च, यः कश्चित् नाम नामकरोति
ख्रीष्टस्य अधर्मात् त्यजन्तु।
2:20 किन्तु महागृहे न केवलं सुवर्णरजतपात्राणि सन्ति।
किन्तु काष्ठस्य पृथिव्याः च; केचन च सम्मानार्थं, केचन च
अपमानः ।
2:21 अतः यदि कश्चित् एतेभ्यः आत्मानं शुद्धं करोति तर्हि सः पात्रं भवेत्
सम्मानं, पवित्रं, स्वामिनः उपयोगाय च मिलित्वा, सज्जीकृतं च
प्रत्येकं उत्तमं कार्यं।
2:22 यौवनकामान् अपि पलायन्तु, किन्तु धर्मं, विश्वासं, दानं च अनुसरणं कुर्वन्तु।
ये शुद्धहृदया भगवन्तं आह्वयन्ति तेषां सह शान्तिः।
२:२३ किन्तु मूर्खाः अशिक्षिताः प्रश्नाः लिङ्गं कुर्वन्ति इति ज्ञात्वा परिहरन्ति
कलहाः ।
2:24 भगवतः सेवकः च न प्रयत्नः करणीयः; किन्तु सर्वेषां मनुष्याणां प्रति सौम्यः भव।
apt to teach, धैर्यवान्, २.
२:२५ विनयेन स्वविरोधिनां उपदेशं दत्त्वा; यदि ईश्वरः
कदाचित् तेषां स्वीकारार्थं पश्चात्तापं दास्यति
सत्यं;
2:26 यथा च ते पिशाचस्य जालात् पुनः प्राप्तुं शक्नुवन्ति, यः
तेन स्वेच्छया बद्धाः भवन्ति।