२ तिमोथी
१:१ पौलुसः, परमेश्वरस्य इच्छानुसारं येशुमसीहस्य प्रेरितः, यथा...
जीवनस्य प्रतिज्ञा यत् ख्रीष्टे येशुना अस्ति।
1:2 मम प्रिय पुत्रं तिमोथीं प्रति, परमेश् वरात् अनुग्रहः, दया, शान्तिः च
पिता च अस्माकं प्रभुः ख्रीष्टः येशुः।
1:3 अहं ईश्वरं धन्यवादं ददामि, यस्य अहं शुद्धेन अन्तःकरणेन मम पूर्वजानां सेवां करोमि, यत्...
अविरामं मम प्रार्थनासु रात्रौ दिवा त्वां स्मरणं भवति;
1:4 त्वां द्रष्टुम् अतीव इच्छन्, तव अश्रुषु मनसि कृत्वा अहं भवेयम्
आनन्देन पूर्णः;
1:5 यदा अहं त्वयि यत् अविचलं विश्वासं स्मरामि, यत्...
प्रथमं तव पितामह्याः लोयस्, तव मातुः यूनिसे च निवसति स्म; अहं च
अनुनयितवान् यत् त्वयि अपि।
1:6 अतः अहं त्वां स्मरामि यत् त्वं परमेश्वरस्य दानं प्रेरयसि।
यद् त्वयि मम हस्ताधारणेन।
1:7 यतः ईश्वरः अस्मान् भयस्य आत्मानं न दत्तवान्; किन्तु सामर्थ्यस्य प्रेमस्य च।
सुस्थचित्तस्य च।
1:8 अतः त्वं अस्माकं भगवतः साक्ष्येण मम वा लज्जां मा कुरु
तस्य बन्दी, किन्तु सुसमाचारस्य दुःखेषु भागं भव
ईश्वरस्य सामर्थ्यानुसारं;
1:9 यः अस्मान् तारितवान्, पवित्रेन आह्वानेन च अस्मान् आहूतवान्, न तु तदनुसारेण
अस्माकं कार्याणि, किन्तु स्वस्य प्रयोजनानुसारं अनुग्रहानुसारं च दत्ता
जगतः आरम्भात् पूर्वं ख्रीष्टे येशुना अस्मान्,
1:10 किन्तु अधुना अस्माकं त्राता येशुमसीहस्य प्रकटीकरणेन प्रकटितः।
यः मृत्युं निराकृतवान्, जीवनं अमृतं च प्रकाशं कृतवान्
सुसमाचारस्य माध्यमेन:
1:11 यस्मै अहं प्रचारकः, प्रेरितः, गुरुः च नियुक्तः अस्मि
अन्यजातीयान्।
1:12 यस्मात् कारणात् अहम् अपि एतानि दुःखानि प्राप्नोमि तथापि अहं नास्मि
लज्जितः, यतः अहं जानामि यत् अहं कस्य विश्वासं कृतवान्, सः अस्ति इति च प्रत्ययितः अस्मि
तस्मिन् दिने मया यत् दत्तं तत् पालयितुम् समर्थः।
1:13 श्रद्धया मम श्रुतं ध्वनिवचनरूपं धारय
मसीहे येशुना यः प्रेम्णः वर्तते।
1:14 यत् सद् वस्तु भवद्भ्यः समर्पितं तत् पवित्रात्मना रक्षतु
यत् अस्मासु निवसति।
1:15 एतत् त्वं जानासि यत् एशियादेशीयाः सर्वे विमुखाः भवेयुः
अहम्u200c; येषु फिगेलस्, हर्मोजेनिस् च सन्ति ।
1:16 प्रभुः ओनेसिफोरसस्य गृहे दयां कुरु; सः हि बहुधा स्फूर्तिं प्राप्नोति स्म
मां, मम शृङ्खलायां न लज्जितः।
1:17 किन्तु रोमनगरे स्थित्वा मां बहु प्रयत्नपूर्वकं अन्विष्य प्राप्नोत्
अहम्u200c।
1:18 तस्मिन् दिने भगवतः दयां भवतु इति भगवता तस्मै प्रयच्छतु।
इफिसुनगरे सः कियत् वस्तूनि मम सेवां कृतवान् इति त्वं जानासि
अतीव सुन्दरम्।