द्वितीय तीमुथियुसस्य रूपरेखा

I. तिमोथी १:१-४:८ मध्ये उपदेशाः
उ. निष्ठायाः उपदेशः १:१-१८
1. उपदेशस्य सज्जता 1:1-5
2. उपदेशस्य प्रस्तुतिः 1:6-14
3. उपदेशस्य दृष्टान्ताः 1:15-18
ख. सहनशक्तिः उपदेशः २:१-१३
1. सहनशक्तिक्षेत्राणि 2:1-7
2. सहनशक्तिस्य उदाहरणानि 2:8-10
3. सहनशक्तिस्य सिद्धान्ताः 2:11-13
ग. रूढिवादस्य उपदेशः २:१४-२६
1. अध्यापनसम्बन्धे रूढिवादः 2:14-15
2. मिथ्यासम्बन्धे रूढिवादः
सिद्धान्तः २:१६-२१
3. व्यक्तिगतसम्बन्धे रूढिवादः
आचरणम् २:२२-२६
D. धर्मत्यागविषये उपदेशः ३:१-१७
1. आगमनविषये निर्देशः
धर्मत्यागः ३:१-८
2. आगमिष्यमाणस्य धर्मत्यागस्य सज्जता 3:10-17
ई. सेवकार्यविषये उपदेशः ४:१-८
1. तस्य व्यावसायिक आचरणस्य विषये
सेवकार्य्ये ४:१-४
2. तस्य व्यक्तिगत आचरणस्य विषये in
सेवकार्यम् ४:५-८

II. अन्वयः ४:९-२२
उ. व्यक्तिगत अनुरोधाः ४:९-१३
ख. सिकन्दरस्य विषये एकः शब्दः ४:१४-१५
ग. पौलस्य स्मृतयः आश्वासनानि च ४:१६-१८
D. पौलस्य अभिवादनं सूचना च ४:१९-२१
ई. आशीर्वादः ४:२२