२ थेस्सलोनिकी
3:1 अन्ते भ्रातरः अस्माकं कृते प्रार्थयन्तु यत् भगवतः वचनं मुक्तं भवेत्
यथा युष्माकं सह वर्तते तथा महिमा भवन्तु।
3:2 यथा च वयं अविवेकी दुष्टेभ्यः मोचिताः भवेम, सर्वेषां कृते
मनुष्याणां विश्वासः नास्ति।
3:3 किन्तु प्रभुः विश्वासी अस्ति, यः भवन्तं स्थापयति, रक्षति च
पीडा।
3:4 अस्माकं विश्वासः अस्ति यत् भगवता युष्मान् स्पृशति यत् यूयं करिष्यन्ति तथा च
यत् वयं भवन्तं आज्ञापयामः तत् करिष्यन्ति।
3:5 परमेश् वरः युष् माकं हृदयं परमेश् वरस् य प्रेम् णि, परमेश् वरस् य प्रेम् णि च प्रेषयति
धैर्यं ख्रीष्टस्य प्रतीक्षां कुर्वन्।
3:6 भ्रातरः, वयं युष्मान् अस्माकं प्रभुना येशुमसीहस्य नाम्ना आज्ञापयामः यत्
यूयं सर्वेभ्यः भ्रातृभ्यः अव्यवस्थितं गच्छन्तीभ्यः निवर्तन्ते, तथा च
न तु अस्मात् परम्परायाः अनन्तरम्।
3:7 यूयं कथं अस्मान् अनुसरणं कर्तव्यम् इति यूयं जानन्ति, यतः वयं न वर्तयामः
वयं युष्माकं मध्ये अव्यवस्थिताः;
3:8 वयं च कस्यचित् रोटिकां व्यर्थं न खादितवन्तः; किन्तु श्रमेन कृतं
रात्रौ दिवा च परिश्रमं कुर्मः, येन वयं कस्यापि शुल्कं न भवामः
त्वम्u200c:
3:9 न तु अस्माकं शक्तिः नास्ति इति कारणतः, अपितु स्वस्य आदर्शं कर्तुं
त्वं अस्मान् अनुसरणं कर्तुं।
3:10 यदा वयं भवद्भिः सह आसन् तदा अपि वयं भवद्भ्यः एतत् आज्ञापयामः यत् यदि कोऽपि इच्छति
न कार्यं करोति, न च खादितव्यम्।
3:11 यतः वयं शृणोमः यत् केचन युष्माकं मध्ये अव्यवस्थितरूपेण कार्यं कुर्वन्तः सन्ति
न सर्वथा, अपितु व्यस्ताः सन्ति।
3:12 ये जनाः तादृशान् वयं प्रभुना येशुमसीहेन आज्ञापयामः उपदेशं च कुर्मः।
यत् शान्ततया कार्यं कुर्वन्ति, स्वस्य रोटिकां खादन्ति च।
3:13 भ्रातरः युष्माकं तु शुभकार्यं कर्तुं मा श्रान्ताः भवन्तु।
3:14 यदि च कश्चित् अनेन पत्रेण अस्माकं वचनं न आज्ञापयति तर्हि तं मनुष्यम् अवलोकयतु, च...
तस्य लज्जायां सङ्गतिं मा कुरुत।
3:15 तथापि तं शत्रुरूपेण न गणयन्तु, अपितु भ्रातृत्वेन उपदिशन्तु।
3:16 अथ शान्तिेश्वरः स्वयं शान्तिं ददातु सर्वदा सर्वैः। द
भगवन् भवद्भिः सर्वैः सह भवतु।
3:17 मम हस्तेन पौलुसस्य अभिवादनं यत् सर्वेषु चिह्नम् अस्ति
epistle: अतः अहं लिखामि।
3:18 अस्माकं प्रभुः येशुमसीहस्य अनुग्रहः युष्माकं सर्वैः सह भवतु। आमेन् ।