२ थेस्सलोनिकी
2:1 हे भ्रातरः, वयं युष्मान् प्रार्थयामः।
अस्माकं तस्य समीपं समागमेन च।
2:2 यत् यूयं शीघ्रमेव मनसि न कम्पिताः भवेयुः, न व्याकुलाः भवेयुः, न च आत्मानः।
न च वचनेन, न च अस्मात् पत्रेण, यथा ख्रीष्टस्य दिवसः अस्ति
हस्त।
2:3 न कश्चित् भवन्तं वञ्चयतु, यतः सः दिवसः न आगमिष्यति, विना
तत्र प्रथमं पतन् आगच्छति, सः पापस्य पुरुषः प्रकाशितः भवतु, the
विनाशस्य पुत्रः;
2:4 यः सर्वेभ्यः परमेश् वरस् य वा यस्मात् वा कथ्यते, तस्य विरोधं करोति, आत्मनः उपरि उन्नयनं करोति
पूज्यते; यथा परमेश्u200dवरवत् परमेश्u200dवरस्u200dय मन्दिरे उपविश्य प्रदर्शयति
स्वयं ईश्वरः इति।
2:5 यूयं न स्मरथ यत् यदा अहं युष्माभिः सह आसम्, तदा अहं युष्मान् एतानि कथितवान्?
2:6 इदानीं यूयं जानथ यत् सः स्वसमये प्रकाशितः भवेत् इति किं निरुध्यते।
2:7 अधर्मस्य रहस्यं पूर्वमेव कार्यं करोति, केवलं यः इदानीं अनुमन्यते
त्यक्ष्यति, यावत् सः मार्गाद् बहिः न गम्यते।
2:8 ततः च सः दुष्टः प्रकाशितः भविष्यति, येन सह भगवान् भक्षयिष्यति
तस्य मुखस्य आत्मानं तस्य तेजसा च नाशयिष्यति
आगामी:
2:9 यस्य आगमनं शैतानस्य कार्यानन्तरं सर्वशक्त्या च...
चिह्नानि च मृषा आश्चर्यं च, .
2:10 विनश्यति ये च अधर्मस्य वञ्चनाभिः सह।
यतः ते सत् यप्रेमं न प्राप्नुवन्, येन ते भवेयुः
रक्षितः।
2:11 अत एव च ईश्वरः तान् प्रबलं मोहं प्रेषयिष्यति यत् ते भवेयुः
असत्यं विश्वासयतु : १.
2:12 येन ते सर्वे शापिताः भवेयुः ये सत्यं न विश्वसन्ति किन्तु विश्वासं कृतवन्तः
अधर्मे प्रीतिः |
2:13 हे प्रियजनाः, युष्माकं कृते वयं सर्वदा ईश्वरं धन्यवादं दातुं बाध्यन्ते
परमेश् वरस् य कारणात् परमेश् वरः युष् माकं मोक्षार्थं चिनोति
आत्मायाः पवित्रीकरणेन सत्यस्य विश्वासेन च।
2:14 यस्मात् सः युष्मान् अस्माकं सुसमाचारेन आहूतवान्, येन महिमा प्राप्तुं
अस्माकं प्रभुः येशुमसीहः।
2:15 अतः हे भ्रातरः, दृढतया तिष्ठन्तु, युष्माकं परम्परां धारयन्तु
उपदिष्टः, वचनेन वा, अस्माकं पत्रेण वा।
2:16 अधुना अस्माकं प्रभुः येशुमसीहः एव, परमेश्वरः, अस्माकं पिता, यः अस्ति
अस्मान् प्रेम्णा अनन्तं सान्त्वनां सुआशां च दत्तवान्
अनुग्रहेण, २.
2:17 हृदयं सान्त्वयन्तु, सर्वेषु सद्वचनेषु कार्येषु च स्थापयन्तु।