२ थेस्सलोनिकी
1:1 पौलुसः, सिल्वानोः, तिमोथी च, थेस्सलोनिकीयानां मण्डपं प्रति
अस्माकं पित्रे परमेश्वरे प्रभुना येशुमसीहे च।
1:2 अस्माकं पितुः परमेश्वरस्य प्रभुना येशुना च युष्माकं कृते अनुग्रहः शान्तिः च भवतु
ख्रीष्टः।
1:3 भ्रातरः, यथायोग्यं वयं युष्माकं कृते परमेश्वरं सर्वदा धन्यवादं दातुं बाध्यन्ते।
यतः युष्माकं विश् वासः, सर्वेषां प्रेम्णः च अतिशयेन वर्धते
युष्माकं सर्वेषां परस्परं प्रति एकः प्रचुरः अस्ति;
1:4 अतः वयं स्वयमेव भवतः कृते परमेश्वरस्य मण्डपेषु भवतः गौरवं कुर्मः
धैर्यं विश्वासं च युष्माकं सर्वेषु उत्पीडनेषु क्लेशेषु च यत् यूयं
चिरस्थायिन्:
1:5 यत् ईश्वरस्य धार्मिकन्यायस्य स्पष्टं चिह्नं यत् यूयं शक्नुवन्ति
यस्मात् कारणात् यूयं अपि दुःखं प्राप्नुथ, परमेश्वरस्य राज्यस्य योग्याः गण्यन्ते।
1:6 यतः ईश्वरस्य समक्षं क्लेशस्य प्रतिफलनं धार्मिकं कार्यम् अस्ति
ये भवन्तं क्लेशयन्ति;
1:7 ये यूयं व्याकुलाः सन्ति, तेषां कृते अस्माभिः सह विश्रामं कुरुत, यदा प्रभुः येशुः भविष्यति
स्वर्गात् स्वदूतैः सह महाबलैः प्रकाशितः।
1:8 ये ईश्वरं न जानन्ति तेषां प्रतिशोधं कृत्वा ज्वालाग्नौ, तत् च
अस्माकं प्रभुना येशुमसीहस्य सुसमाचारस्य आज्ञां मा कुरुत।
1:9 यः दण्डितः भविष्यति शाश्वतनाशः सन्निधौ
प्रभुः, तस्य सामर्थ्यस्य महिमातः च;
1:10 यदा सः स्वसन्तेषु महिमामण्डितः भवितुं प्रशंसितुं च आगमिष्यति
ये सर्वे विश्वासं कुर्वन्ति (यतो हि युष्माकं मध्ये अस्माकं साक्ष्यं विश्वासितम् आसीत्)।
तस्मिन् दिने ।
1:11 अतः वयं युष्माकं कृते सर्वदा प्रार्थयामः यत् अस्माकं परमेश्वरः भवन्तं गणयतु
अस्य आह्वानस्य योग्यः, तस्य सर्वान् सुप्रीतिं च पूरयतु
सद्भावः, विश्वासस्य कार्यं च सामर्थ्येन।
1:12 यथा अस्माकं प्रभुना येशुमसीहस्य नाम युष्मासु युष्माकं च महिमानं प्राप्नुयात्
तस्मिन् अस्माकं परमेश् वरस् य प्रभोः येशुमसीहस् य च अनुग्रहानुसारम्।